________________ महाहिमवंत० 228 - अभिधानराजेन्द्रः - भाग 6 महिंदज्झय प्रपतति तदास्पदं दर्शयति-'रोहिआ णमित्यादि' प्राग्वत् / अथ यत्र / से केणऽद्वेणं मंते ! एवं वुच्चइ महाहिमवंते वासहरपब्वए प्रपतति तदाह-'रोहिआ णमित्यादि' प्राग्व्याख्यातप्रायम्, नवरं वासहरपव्वए ? गोअमा! महाहिमवंते णं वासहरपव्वए चुल्लसविंशतिकं योजनशतं गङ्गाप्रपातकुण्डतो द्विगुणायामविष्कम्भत्वात्, हिमवंतं वासहरपव्वयं पणिहाय आयामुच्चत्तुव्वेहविक्खम्भत्रीणि योजनशतानि अशीत्यधिकानि किञ्चिद्विदेशेषोनानि, ऊनत्वकर परिक्खेवेणं महंततराए चेव दीहतराए चेव, महाहिमवंते अ इत्थ णेन योजनानि 376 क्रोशः१ कियद्धनुरधिकस्तेन किञ्चिदूनाशीतिरक्ता देवेमहि (वि) द्धिए० जावपलिओवमट्ठिइएपरिसवइ। (सू०-८१) इत्यर्थः, परिक्षेपेणेति। अधुनाऽस्य द्वीपवक्तव्यमाह-'तस्सण' मित्यादि साम्प्रत महाहिमवतो नामार्थ निरूपयन्नाह-'से केणद्वेण' सित्यादि, व्यक्तम्, नवरं गङ्गाद्वीपतो द्विगुणायामविष्कम्भत्वात्. षोडश योजनानि व्यक्तम्। नवरमुत्तरसूत्रे महाहिमवान् वर्षधरपर्वतः क्षुद्रहिमवन्तं वर्षधररोहिताद्वीपप्रमाणमित्यर्थः, 'से णमित्यादि' सुगमम्, 'रोहिअदीव पर्वत प्रणिधाय प्रतीत्य क्षुद्रहिमवदपेक्षयेत्यर्थः, योजनाया विचित्रत्वात् इत्यादि' सुगमम्, नवरं शेष विष्कम्भादिकं प्रमाण तदेव, कोऽर्थः ? आयामापेक्षया दीर्घतरक एव उच्चत्वाद्यपेक्षया महत्तरक एवेति, अथवाअर्द्धक्रोशं विष्कम्भेन देशोनक्रोशमुच्चत्वेनेति, चशब्दाद्रोहितादेवीशयना- महाहिमवन्नामाऽत्र देवः पल्योपमस्थितिकः परिवसति, सूत्रे आयामोचदिवर्णकोऽपि, अर्थच 'सेकेणऽट्टणं भंते! रोहिअदीवे' इत्यादि, सूत्राय- त्वेत्सादावेकवद्भावः समाहाराट् बोध्यः) जं०४ वक्षO) Fo) गम्यः / सम्प्रति यथेयं लवणगामिनी तथाऽऽह-'तस्सेत्यादि तस्य ___ जीवाभिगमे चैवं व्याख्यातम् - रोहिताप्रपातकुण्डस्य दाक्षिणात्येन तोरणेन द्वारेणेत्यर्थः, रोहिता (महाहिमवंतमलयमंदरगिरिगुहासमन्नागयाणमिति) महाहिमवान्महानदी प्रव्यूढानिर्गता सती हैमवतं वर्षम् आगच्छन्ती र हेमवतक्षेत्राभि- हैमवतक्षेत्रस्योत्तरतः सीमाकारी पर्षधरपर्वतः उपलक्षणं शेषवर्षधरमुखमायान्तीत्यर्थः, शब्दापातिनामानं वृत्तवैताढ्यपर्वतमर्द्धयोजनेन पर्वतानाम, मलयपर्वतस्य मन्दरगिरेश्चमेरुपर्वतस्य च गुहासमन्वागताक्रोशद्वयेनासम्प्राप्ता-असंस्पृष्टा दूरस्थितेत्यर्थः, पूर्वाभिमुखी आवृत्ता नाम, वाशब्दा विकल्पार्थाः, एतेषु हि स्थानेषु प्रायः किन्नरादयः प्रमुदिता सती हैमवतं वर्ष द्विधा विभजन्ती २-द्विभागं कुर्वती 2 अष्टाविंशत्या भवन्ति तत एतेषामुपादानम्, (एगतो सहियाणं ति) एकस्मिन् स्थाने सलिलासहस्त्रैः समग्रा-पूर्णा, भरतनदीतो द्विगुणनदीपरिवारत्वात, सहिताना समुदितानाम्, (समुहागयाण ति) परस्परसंमुखागतानांसंमुखं अधोभागे जगतीं जम्बूद्वीपकोट्टे दारयित्वा पूर्वभागेन लवणसमुद्र -स्थितानाम्, नैकोऽपि कस्याऽपि पृष्ठ दत्त्वा स्थित इत्यर्थः, पृष्ठदाने समुपसर्पति, प्रविशतीत्यर्थः / अथलाघवार्थ रोहितांशातिदेशेन रोहिता- हर्षविघातोत्पत्तेः / जी०३ प्रति०। जं०। वक्तव्यमाह-'रोहिआणं ति’ अतिदेशसूत्रत्वादेव प्राग्वत् / अथास्म महाहिलोगबल पुं० (महाहिलोकबल) भरतक्षेत्रजाऽरजिनसमका-लिके दुत्तरगामिनीयं नदी कावतरतीत्याशङ्कयाह-'तस्स णामति' व्यक्तम् ऐरवतजेऽष्टादशे तीर्थकरे, ति०। 'हरिकता' इत्यादि कण्ठ्यम्, अत्र 'सव्वरयणामई' ति पाठो बह्वदर्शदृष्टो- | महिअ त्रि० (मथित) विलोडिते, विरोलिअं मंथिअं महि अं" पाइ० ऽपि लिपिप्रमादापतित एव सम्भाव्यते, बृहत्क्षेत्रविचारादिषु सर्वासां ना०१६१ गाथा। जिहिकानां वज़मयत्वेनैव भणनात्, जलाशयानां प्रायो वज्रमयत्वे- | महिआस्त्री०(महिका) "सिण्हा नीहारो धूमिआयमाहआ यधूममहिसी नैवोपपत्तेश्च, 'हरिकता ण' मित्यादि, यक्तम्, नवरं हरिकान्ताप्रपात- य" पाइ० ना०३८ गाथा। मेघसमूहे, 'घणनिवहो कालिआ महिआ'। कुण्ड द्वे योजनशते चत्वारिंशदधिके आयामविष्कम्भाभ्यां सप्तयोजन- पाइ० ना०१५७ गाथा। शतानि एकोनषष्ठानि एकोनषध्यधिकानि परिधिना इति, 'तस्स ण' महिंद पुं० (महेन्द्र) शक्रादिदेवे, ज्ञा०१ श्रु०१ अ० / स्था० / सूत्र० ! मित्यादि, सूत्रत्रयं प्राक्सूत्रानुसारेण बोद्धव्यम्, नवरं विकटापातिनं चतुर्थदेवलोके, तदिन्द्रे च। औ०। सप्तमतीर्थकरस्य प्रथमभिक्षादायके, वृत्तवैतादयं योजनेनासम्प्राप्ता पश्चिमेनावृत्ता सती हरिवर्षं नाम क्षेत्र स० / नि० ('ठाण' शब्दे चतुर्थभागे 1706 पृष्ठेऽयं लोक उक्तः) वक्ष्यमाणस्वरूपं द्विधा विभजमाना 2 षट्पञ्चाशता नदीसहस्त्रः समगा- पर्वतविशेषे, औ०। आ०म०। परिपूर्णा, हैमवतक्षेत्रनदीतो द्विगुणनदीपरिवारत्वात् पश्चिमेन भागेन / महिंदकुंभसमान त्रि० (महेन्द्रकुम्भसमान) महान्तो महेन्द्रकुम्भसमानाः, लवणोदधिमुपैति / सम्प्रत्यस्याः प्रवाहादि कियन्मानमित्याह-'हरि- कुम्भानामिन्द्रः इन्द्रकुम्भः, राजदन्तादिदर्शनादिन्द्रशब्दस्य पूर्वनिपातःकता' इत्यादि, हरिकान्ता महानदी प्रवहेद्रहनिर्गमे, पञ्चविंशतियोजना- महाश्चासाबिन्द्रकुम्भश्च तस्य समानाः महेन्द्रकुम्भसमानाः / निविष्कम्भेन अर्द्धयोजनमुद्धेधेन तदनन्तरं च मात्रया मात्रयाक्रमेण 2 . महाकलशप्रमाणे, जं०१ वक्ष०। प्रतियोजनं समुदितयोरुभयोः पार्श्वयोः चत्वारिंशद्धनुर्वृद्ध्या, प्रतिपार्श्व महिंदज्झय पु० (महेन्द्रध्वज) महेन्द्रा इत्यतिमहान्तः समयपरिभाषया धनुर्विशतिवृद्धयेत्यर्थः, परिवर्द्धमाना 2 मुखमूलेसमुद्रप्रवेशेऽर्द्धतृती- ते च ते ध्वजाश्चेति, अथवा-महेन्द्रस्येव शक्रादेवंजा महेन्द्रध्वजा, यानि योजनशतानि विष्कम्भेन पञ्च योजनान्युद्धेधेन, उभयोः पार्श्वयो- अत्युच्छ्तेिष्वित्द्रध्वजेषु, स्था०॥ भ्यिां पद्मवरवेदिकाभ्यां द्वाभ्यां च वनखण्डाभ्यां सम्परिक्षिप्ता। तासिणं मणिपेढियाणं उवरि चत्तारि महिंदज्झया पण्णत्ता। अर्थतस्य कूवक्तव्यमाह स्था० 4 ठा० 2 उ० / राय० / विश्वपुरे धरणेन्द्रस्य राज्ञः