________________ महाहिमवं० 227 अभिधानराजेन्द्रः - भाग 6 नहाहिमवं० चेव णेअव्वा, पउमप्पणाणं दो जोअणाई अट्ठो० जाव महाप- महया घडमुहपवित्तिएणं मुत्ताऽऽवलिहारसंठिएणं साइरेगदुजोउमद्दहवण्णाभाई हिरी अ इत्थ देवी० जाव पलिओवमट्ठिइया अणसइएणं पवारणं पवडइ, हरिकंता महाणई जओ प्रवडइ परिवसइ, से एएणऽहेणं गोअमा ! एवं बुचड़, अदुत्तरं च गं / शश मह एगा जिडिभआ पण्णत्ता, दोजोराई आयाम गोअमा! महापउमद्दहस्स सासए णामपिज्जे पण्णले / जंण कराइ एणवीसं गोअणाई विक्खंभेणं अद्धं जोअणं वाहल्लेणं मगरणाऽसि, जंण कयाइनऽत्थि, जंण कयाइण भविस्सइ, तस्स मुहविउट्ठसंठाणसंठिआ सव्वरयणामई अच्छा, हरिकता णं ण महापउमद्दहस्स दक्खिणिल्लेणं रोहिआ महाणई पव्वूढा महाणई जहिं पवडइ एत्थ णं महं एगे हरिकतप्पवायकुंडे णाम समाणी सोलस पंचुत्तरे जोणसए पंच य एगूणवीसइभाए। कुंडे पण्णत्ते, दोणिण अ चत्ताले जोअणसए आयामविक्खंभेण जो अगस्स दाहिणाभिमुही पव्वएणं गंता महया धडमुहप- सत्तअउगटे जोयणसए परिक्खवेणं अच्छे, एवं कुंडवतव्वया विनिएणं मुत्तावलिहारसंठिएणं साइरेगदोजोअणसइएणं पचाएण सव्वा नेयव्वा० जाव तोरणा! तस्स णं हरिकंतप्पवायकुस्स पक्डइ, रोहिआ णं महाणई जओ पवडइ एत्थ णं महं एगा बहुमज्झदेसमाए एत्थ णं महं एगे हरिकंतदीवे णामं दीवे पण्णत्ते, जिब्भिया पण्णता, साणं जिडिमआ जोअणं आयामेणं अद्धतेर- ! बत्तीसं जो अणाई आयामविक्खं भेणं एगुत्तरं जो अणसयं सजोअगाइं विक्खंभेणं कोसं बाहल्लेण मगरमुहविउठसंगण- परिक्खेवेणं दो कोसे ऊसिए जलंताओ सव्वरयणामए अच्छे, सठिआ सव्ववइरामई अच्छा, रोहिआ णं महाणई जहिं पवडइ से णं एगाए पउमवरवेइयाए एगेण य पणसंडेणं० जाव संपरिएत्थ णं महं एगे रोहिअप्पवायकुंडे णामं कुंडे पण्णत्ते, सबीसं / क्खित्ते वण्णओ भाणिअव्वो त्ति, पमाणं च सयणिजंच अट्ठो अ जोअणसयं आयामविक्खभेणं पण्णत्तं, तिणि असीए जोअणसए भाणिअव्यो / तस्स णं हरिकंतप्पवायकुंडस्स उत्तरिल्लेणं किंचि विसेसूणे परिक्खेवेणं दस जोअणाई उद्वेहेणं अच्छे सम्ह तोरणेणं० जाव पव्वूढा समाणी हरिवस्सं वासं एज्जेमाणी सो चेव वण्णओ, वइरतले वट्टे समतीरे०जाव तोरणा, तस्स ण एन्जेमाणी विअडावई वट्टवेअढ जोअणेणं असंपत्ता पचत्थारोहिअप्पवायकुंडस्स बहुमज्झदेसभाए एत्थ णं महं एगे भिमुही आवत्ता समाणी हरिवासं दुहा विभयमाणी विभयमाणी रोहिअदीवे णामं दीवे पप्णत्ते, सोलसजोअणाइं आयामवि- छप्पण्णाए सलिलासहस्से हिं समग्गा अहे जगई दलइत्ता क्खंभेणं साइरेगाइं पण्णासं जोअणाई परिक्खेवेणं दो कोसे पञ्चत्थिमेणं लवणसमुदं समप्पेइ, हरिकंता णं महाणई पवहे ऊसिए जलंताओ सव्ववइरामए अच्छे, से णं ए गाएपउमवरवेइ- पणवीसं जोअणाइं विक्खम्मेणं अद्धजोअणं उव्येहेणं तयणंतरं आए एगेण य वण्णसंडे ण सव्वओ समता संपरिक्खित्ते, च णं मायाए मा०२ परिवद्धमाणी परिवद्धमाणी मुहमूले अद्धारोहिअदीवस्स णं दीवस्स उप्पिं बहुसमरमणिज्जे भूमिभागे इज्जाइं जोयणसयाई विक्खम्भेणं पंच जोअणाई उब्वेहेणं, पण्णत्ते, तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेस- उभओ पासिं दोहिं पउमवरवेइआहिं, दोहि अ वण संडे हिं भाए एत्थ णं महं एगे मवणे पण्णत्ते, कोसं आयामेणं सेसं त संपरिक्खित्ता। (सूत्र-१०) चेव पमाणं च अट्ठो अभाणिअव्वो / तस्स णं रोहिअप्पवाय- 'महाहि इत्यादि, प्रायः पद्मदहसूत्रानुसारेण व्याख्ययम् / अथैतकुंडस्स दक्खिणिल्लेणं रोहिआमहाणई पव्वूढा समाणी हेमवयं इक्षिाणद्वारनिर्गता नदीं निर्दिशन्नाह-(तस्स णमित्यादि)तस्य महापद्मवासं एज्जेमाणी ए०२ सद्दावई वट्टवेअपव्वयं अद्धजोअणेणं द्रहस्थ दाक्षिणात्यन तोरणेन रोहिता महानदी प्रव्यूढानिर्गता सती असंपत्ता पुरत्थामिमुही आवत्ता समाणी हेमवयं वासं दुहा षोडशपशोत्तराणि योजनशतानि पञ्च चैकोनविंशतिभागान योजनस्य विभजमाणी विभजमाणी अट्ठावीसाए सलिलासहस्सेहिं समग्गा दक्षिणाभिज्ञमुखी पर्वतेन गत्वा महाता घटमुखप्रवृत्तिकेन मुक्ताअहे जगई दालइत्ता पुरत्थिमेणं लवणसमुदं समप्पेइ, रोहिआ वलिहारसंस्थितेन सातिरेकद्वियोजनशतिके न, सातिरे कत्वं च णं जहा रोहिअंसा तहा पवाहे अमुहे अभाणिअव्वा इति ०जाव रोहिताप्रपातकुण्डोद्वेधापेक्षया बोध्यम्, प्रपातेन प्रपतति, षोडशेसंपरिक्खित्ता। तस्स णं महापउमद्दहस्स उत्तरिल्लेणं तोरणेणं त्यादिरख्यानयन तु चतुःसहस्त्रद्विशतदशयोजनतदेकोनविंशतिहरिकंता महाणई पव्यूढा समाणी सोलस पंचुत्तरे जोअणसए भागात्मकभागदशकागिरिव्यासात् सहस्त्रयोजनात्मके द्रहव्यासेऽपनीते पंच य एगूणवीसइभाए जोअणस्स उत्तराभिमुही पव्वएणं गंता सत्यीकृताद्भवति, अन्यत् सर्व रोहितांशगमेन वाच्यम्। अथ सा यत.