________________ महासाहणि० 222 - अभिधानराजेन्द्रः - भाग 6 महासुमि(वि)ण ___ महासिंहनिष्क्रीडियं तप आह तेणेव पहारेत्थ गमणाए, तएणं ते देवा भगवं गोयमं पञ्जवासमाणं इग दुग इग तिगदुग चउ, तिग पण चउ छक्क पंच सत्त छगं। पासंति पासित्ता हट्टतुट्ठा० जाव हयहियया खिप्पामेव अब्भुट्टेति अड सत्त नव ड दस नव, एकारस दस य वारसगं / / 1533 / / अब्भुढेत्ता खिप्पामेव पचुवागच्छंति पचुपागच्छित्ता जेणेव भगवं एक्कार तेर वारस, चडदस तेरस य पनर चउदसगं। गोयमे तेणेव उवागच्छंति उवागच्छित्ता० जाव णमंसित्ता एवं सोलस पनरस सोलाइ, होइ विवरीयमेकतं / / 1534|| वयासी-एवं खलु भंते ! अम्हे महासुक्कातो कप्पातो महासग्गतो अथोक्तशेष दिनसर्वसंख्या चाह महाविमाणाओ दो देवा महिड्डिया० जाव पाउन्भूता, तएणं अम्हे एए उ अभत्तट्ठा, इगसट्ठी पारणाणमिह होइ। समणं भगवं महावीरं वंदामो णमंसामो वंदित्ता णमंसित्ता मणसा एसा एगा लइया, चउग्गुणाए पुण इमाए।।१५३५|| चेव इमाई एयारूवाई वागरणाई पुच्छामोकति णं भंते ! वरिसछगं मासदुर्ग, दिवसाइँ तहेव वारस हवंति। देवाणुप्पिया णं अंतेवाससियाई सिज्झिहिंति० जाव अंतं एत्थ महासीहनिकी-लियंमि तिव्वे तवचरणे // 1536 / / करेहिति? तए णं समणे भगवं महावीरे अम्हेहिं मणसा पुढे (व्याख्या स्थापनास्वरूपं चौपपातिकवत्) प्रव०२७१ द्वार। अम्हं मणसा चेव इमं एयारूवं वागरणं वागरेति-एवं खलु देवामहासीहसेणपुं० (महासिंहसेन) राजगृहे श्रेणिकराजस्य धारणिकुक्षिसंभवे णुप्पिया! मम सत्त अंतेवासीसयाइं० जाव अंतं करेहिंति, तए पुत्रे, "सेसा महादुमसेणमाती पंच सव्वट्टसिद्धे" अणु०२ वर्ग 12 अ०। णं अम्हे समणेणं भगवया महावीरेणं मणसा चेव पुढेणं मणसा (स ब धीरान्तिके प्रव्रज्य षोडशवर्षपर्यायः संलेखनया मृत्वा सर्वार्थसिद्धे चेव इमं एयारूवं वागरणं वागरिया समाणा समणं भगवं महावीर उपपद्य महाविदहे सेत्स्यति) वंदामो नमसामो 2 जाव पञ्जुवासा मो त्ति कट्ट भगवं गोयमं महासुक्क पुं०(महाशुक्र) सप्तमदेवलोके तदिन्द्रे च। स्था०२ ठा०३ उ०। वंदंति नमसंति 2 ता जामेव दिसिं पाउन्भूए तामेव दिसिं अनु०। प्रज्ञा०। (अत्रत्यं पूर्वोक्तं प्रश्नसूत्रम् 'अंतेवासि' शब्द प्रथमभागे पडिगए। (सूत्र-१८६) मतम) (ते णमित्यादि) 'महाशुक्रात् सप्तमदेवलोकात् (झाणंतरियाए त्ति) अथ तत्स्वरूपप्रतिपादनायाह अन्तरस्य विच्छेदस्य करणमन्तरिका ध्यानस्यान्तरिका ध्यानान्तते णं काले णं ते णं समए णं समणस्स भगवओ महावीरस्स / रिका-आरब्धध्यानस्य समाप्तिरपूर्व स्यानारम्भणमित्यर्थः / अतस्तस्यां जेटे अंतेवासी इंदभूती णामं अणगारे० जाव अदूरसामंते उडूं वर्तमानस्य (कप्पाओ त्ति) देवलोकात् (सग्गाओ ति) सर्गाद्, जाणू० जाव विहरति, तए णं तस्स भगवओ गोयमस्स झाणंत- देवलोकदेशात्प्रस्तटादित्यर्थः, (विमाणाओ ति) प्रस्तटैकदेशादिति, रियार वट्टमाएणस्स इमेयारूवे अज्झथिए० जाव समुप्पज्जित्था, (वागरणाई ति) व्याक्रियन्ते इति व्याकरणाः प्रश्नार्थाः, अधिकृता एव एवं खलु दो देवा महिड्डिया० जाव महाणुभागा समणस्स भगवओ | कल्पविमानादिलक्षणाः / भ०५ श०४ उ०। महावीरस्स अंतियं पाउन्भूया, तं नो खलु अहं ते देवे जाणामि महासुनि(वि)ण पुं० (महास्वप्न) महत्तमफलसूचके स्वप्रे, ज्ञा० / भ०। कयराओ कप्पओ वा सग्गाओ वा विमाणाओ वा कस्स वा महासुविणा वावत्तरि 72 सव्वसुविणा दिट्ठा, तत्थ णं देवाणुअत्थस्स अट्ठाए इह हव्वमागया? तं गच्छामि णं भगवं महावीरं | प्पिया! तित्थगरमायरो वा चक्कवट्टिमायरो वा तित्थगरंसि वा वंदामि णमंसामि० जाव पज्जुवासामि, इमाइं च णं एयारूवाई चक्कवर्टिसि वा गन्भं वक्कममाणंसि एएसितीसाए महासुविणाणं बागरणाइं पुच्छिस्सामि त्ति कट्ट एवं संपेहति सम्पेहित्ता उठाए इमे चोद्दस महासुविणे पासित्ता णं पडिबुज्झंति, तं जहाउद्वेति 2 त्ता जेणेव समणे भगवं महावीरे० जाव पञ्जुवासति, गय 1 वसह 2 सीह 3 अमिसेय : - गोयमादि / समणे भगवं महावीरे भगवं गोयमं एवं वयासीसे दाम 5 ससि 6 दिणयरं 7 झयं 8 कुंभ। णूणं तव गोयमा ! झाणंतरियाए वट्टमाणस्स इमेयारूवे अज्झ- | पउमसर 10 सागर 11 विमाण - थिए० जाव जेणेव मम अंतिए तेणेव हव्वमागए से गुणं गोयमा ! | मवण 12 रयणुचय 13 सिहिं च 14 // 1 // अत्थे सम?? हंता अत्थि, तं गच्छाहि णं गोयमा ! एए चेव (महासुविण त्ति) महाफलत्वात् (वावत्तरि ति) त्रिंशतो द्विचत्वादेवा इमाई एयारूवाई वागरणाइं वागरेहिंति, तए णं भगवं | रिंशतश्च मीलनादिति। (गल्भं वकममाणंसि ति) गर्भ व्युत्क्रामतिगोयमे ! समणेणं भगवया महावीरेणं अब्भणुनाए समाणे समणं | प्रविशतीत्यर्थः, (गयवसहेत्यादि) इह च-(अभिसेय त्ति) लक्ष्म्या भगवं महावीरं वंदइ णमंसति वंदित्ता णमंसित्ता जेणेव ते देवा | अभिषेकः (दामत्ति) पुष्पमाला, (विम्यणभवण त्ति) एकमेव, तत्र वि