SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ महासुमि(वि)ण 223 - अभिधानराजेन्द्रः - भाग 6 महासुमि(वि)ण भानाक र भवन विमानभवनम्, अथवा-देवलोकाधाऽवतरति तन्माता विमान पश्यति। यस्तु नरकात तन्माता भवनमिति / भ०११ श०११ उ० / कतिविधाः स्वनाः - कतिविहे णं भंते ! सुविणदसणे पण्णते? गोयमा ! पंचविहे सुविणदंसणे पण्णत्ते / तं जहा-अहातचे पयाणे चिंतासुविणे तविवरीए अव्वत्तदंसणे, सुत्ते णं भंते ! सुविणं पासति, जागरे सुविणं पासति, सुत्तजागरे सुविणं पासति ? गोयमा ! नो सुत्ते सुविणं पासइ, नो जागरे सुविणं पासइ, सुत्तजागरे सुविणं पासइ, (भ०) संवुडे णं भंते ! सुविणं पासइ, असंवुडे सुविणं पासइ, संवुडाऽसंवुडे सुविणं पासइ ? गोयमा ! संवुडेऽवि सुविणं पासइ, असंवुडेऽवि सुविणं पासइ, सुवुडासंवुडेऽवि सुविणं पासइ / संवुडे सुविणं पासइ अहातचं पासइ असंवुडे सुविणं पासइ तहाऽवि तं होजा अण्णहा वा तं होजा, संवुडाऽसंवुडे / सुविणं पासइ एवं चेव, जीवा णं भंते ! किं संयुडा असंबुडा संवुडासंवुडा? गोयमा! जीवा संवुडाऽवि असंवुडाऽवि संवुडासंवुडा वि, एवं जहेव सुत्ताणं दंडओ तहेव भाणियव्वो, कइ णं भंते ! सुविणा पण्णत्ता ? गोयमा! वायालीसं सुविणा पण्णत्ता। / कइणं भंते ! महासुविणा पण्णत्ता / गोयमा ! तीसं महासुविणा पपणत्ता / कइणं भंते ! सव्वसुविणा घण्णत्ता? गोयमा ! वावत्तरि सव्वसुविणा पण्णत्ता / तित्थगरमायरो णं भंते ! तित्थगरंसि गब्भं वक्कममाणसिं कइ महासुविणे पासित्ता णं पडिबुज्झंति? गोयमा ! तित्थगरमायरो णं तित्थगरंसि गन्मं वक्कममाणंसि एएसिं तीसाए महासुविणाणं इमे चउद्दस महासुविणे पासित्ता णं पडिबुज्झंति, तं जहा-गयउसभसीह० जाव पिहिं च / चक्कवट्टिमायरो णं भंते ! चक्क वहिसि गब्भं वक्कममाणंसि कइ महासुविणे पासित्ता णं पडिबुज्झंति ? गोयमा ! चक्कवट्टिमायरो चक्रवट्टिसि० जाव वक्कममाणंसि एएसिंतीसाए महासुविणाणं एवं जहा तित्थगरमायरो० जाव सिहं च / वासुदेवमायरो णं पुच्छा, गोयमा ! वासुदेवमायरो० जाव वक्कममाणंसि एएसिं चउद्दसण्हं महासुविणाणं अण्णयरे सत्त महासुविणे पासित्ता णं पडिबु झंति / बलदेवमायरो वा णं पुच्छा, गोयमा ! बलदेवमायरो० जाव एएसिंचउद्दसण्हं महासुविणाणं अण्णयरे चत्तारि महासुविणे पासित्ता णं पडिबुज्झंति, मंडलियमायरो णं मंते ! पुच्छा, गोयमा ! मंडलियमायरो० जाव एएसिं चउद्दसण्हं महासुविणाणं अण्णयरं एग महासुविणं० जाव पडिबुज्झति (सूत्र-५७८) समो भगवं महावीरे छउमत्थकालियाए अंतिमराइयंसि इमेदस महासुविणे पासित्ताणं पडिबुद्धे, तं जहा-एगे च णं मह धोररूवदित्तधरं तालपिसाय सुविणो पराजियं पासित्ता ण पडिबुद्धे 5 / एगं च णं महं सुकिल्लपक्खगं पुंसकोइलं सुविणे पासित्ता णं पडिबुद्धे 21 एगं च णं महं चित्तविचित्तपक्खगं पुंसकोइलगं सुविणे पासित्ता णं पडिबुद्धे 31 एगं च णं महं दामदुगं सव्वरयणामयं सुविणे पासित्ता णं पडिबुद्धे 3 / एगं च णं महं दामदुगं सव्वरयणाामयं सुविणे पासित्ता णं पडिबुद्धे 4 / एगं च णं महं सेयगोवग्गं सुविणे पासित्ता णं पडिबुद्धे 5 / एगं च णं महं पउमसरं सव्वओ कुसुमियं सुविणे पासित्ताणं पडिबुद्धे 6 / एगं च णं महं सागरं उम्मीवीयीसहस्सकलियं भुयाहिं तिण्णं सुविणे पासित्ता णं पडिबुद्धे 7 / एगं च णं महं दिणयरं तेयसा जलंतं सुविणे पासित्ता णं पडिबुद्धे 8 1 एगं च णं महं हरिवेरुलियवण्णभेणं णियगेणं अंतेणं माणुसुत्तरं पव्वयं सव्वओ समंता आवेढियं परिवेढियं सुविणे पासित्ता णं पडिबुद्धे / एगं च णं महं मंदरे पव्वए मंदरचूलियाए उवरि सीहासणवरगयं अप्पाणं सुविणे पासित्ता णं पडिबुद्धे 10 / जं णं समणे भगवं महावीरे एगं महं घोररूवदित्तधरं तालपिसायं सुविणे पराजियं पासित्ता णं० जाव पडिबुद्धे, तणं समणेणं भगवया महावीरेणं मोहणिजे कम्मे मूलाओ अग्घातिए 1 / जंणं समणे भगवं महावीरे एगं महं सुकिल्लं० जाव पडिबुद्धे, तंणं समणे भगवं महावीरे सुझज्झाणोवगए विहरइ 2 / जं गं समणे भगवं महावीरे एगं महं चित्तविचित्त० जाव पडिबुद्धे,तं णं समणे भगवं महावीरे विचित्तं ससमयपरसमयं दुवालसंगं गणिपिडगं आघवेति पण्णवेति परूवेइ दंसेइ निदंसेइ उवदंसेइ. तं जहा-आयारं सूयगडं० जाव दिविवायं 3 / जंणं समणे गवं महावीरे एगं महं दामदुगं सव्वरयणामयं सुविणे पासित्ता णं पडिवुद्धे, तं णं समणे भगवं महावीरे दुविहं धम्म पण्णवेइ, तं जहा-अगारधम्मं वा, अणगारधम्म वा 4 / ज णं समणे भगवं महावीर एग मह सेयगोवग्गं०जाव पडिबुद्धे तं णं समणस्स भगवओ महावीरस्स चाउव्वण्णाइण्णे समणसंघे पण्णत्ते / तं जहा-समणाओ, समणीओ, सावयाओ, सावियाओ 5 जणं समणे भगवं महावीरे एग महं पउमसरं० जाव पडिबुद्धे, तं णं समणो० जाव महावीरे चउविहे देवे पण्णवेइ / तं जहा-भवणवासी, बाणमंतरे, वेमाणिए 6 / जंणं समणे भगवं महावीरे एगं महं सागरं० जाव पडिबुद्धे, तंणं समणेणं भगवया महावीरेणं अणादिए अणवदग्गे० जाव संसारकंतारे तिण्णे 7 / जं णं समणे भगवं महावी
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy