________________ महासिलाक० 221 - अभिधानराजेन्द्रः - भाग 6 महासीहणि तथा, अतस्तम्, ( ओसारियजमलजुयलघंट) अवसारितम् - ग्वलम्बितं, यालसम, युगलम्-द्वयं, घण्टयोर्यत्र स तथा, अतस्तम्. 'पेपिणझं व कालमह) भास्वरप्रहरणाभरणादीनां विद्युत् कल्पना कालत्याच गजस्य मेधसमतेति (उप्पाइयपदय व सबख) औत्पातिकपर्यलमिव साक्षादित्यर्थः (मत्रा मेहमिव गुलगुलत) (मणपवन:मावगं) मनःपवनजयी वेगो यस्य स तथाऽतस्तम / शेष तु लिखितमवास्ति। वाचनान्तरे त्विदं साक्षाल्लिखितमेव दृश्यत इति। (कयवनिकम्मे त्ति) देवतानां कृतवलिका। (कयकोउयमंगलपायच्छित्ते ति) कतानि कौतुक मङ्गलान्येव प्रायश्चित्तानीव दुःस्वप्नादित्यपाहायावश्यकर्त्तव्यत्वात्, प्रायश्चित्तानि येन स तथा, तत्र कौतुकानि मषीपुण्ट्रादीनि, नगलानि सिद्धार्थकादीनि / (सन्नद्धवद्धवम्मियकवए शि) सन्नद्धः सन्नहानेकया, तथा बद्धः कशाबन्धनतो, वर्मिती वर्मतया, कृतोऽड़े 'नवेशनात्कवचः कङ्कटो यन स तथा, ततः कर्मधारराः / (उप्पीलिया. सरासणपट्टिएत्ति) उत्पीडिता गुणसारणेन कृताऽवपीडा शरासनपट्टिका / धनुर्दण्डो येन स तथा, उत्पीडिता वा बाह्यौ बद्धा शरासनपट्टिका बाहुपट्टिका येन स तथा, (पिणद्धगेवेजविमलवरबद्धबिंधपट्ट त्ति) पिनद्धपरिहित, ग्रेवयकंग्रीलाभरणं, येन स तथा, विमलवरो बद्धश्विपट्टो योधचिहपट्टो येन स तथा, ततः कर्मधारयः / (गहियाउहपहरणे ति) गृहीतानि अयुधानि, शस्त्राणि-प्रहरणाय परेषां प्रहारकरणाय येन स तथा, अथवा-आयुधान्यक्षेप्यशस्त्राणि खनादीनि, प्रहरणानि, तु शपयशस्त्राणि नारावादीनि, ततो गृहीतान्यायुधानि प्रहरणानि येन स तथा, (सकोरंटमल्ल्दामेणं ति) सह कोरण्टप्रधानैः कोरण्टकाभिधानकुसुमगुच्छर्माल्यदामभिः-पुष्पमालाभिर्यत्तत्तथा तेन, (चउचामरवालदीइयंगे त्ति) चतुर्णां चामराणां बालैर्वीजितमङ्गं यस्य स तथा। (मंगलजयसद्दकयालोए ति) मङ्गलो माङ्गल्यो जयशब्दः कृताजनैर्विहित आलोके दर्शने स तथा, "एवं जहा उववाइए जाव" इत्यनेनेदं सूचितम"अगोगगण नायगदंडनायगराईसरतलवरमाडवियको वियमंतिमहागतिगणगदोवारियअमचचेडपीढमद्दणणगरणिगमसेटि सेणावइसत्थवाहदूरसंधिपालसद्धिं संपरिवुडे धवलमहामेहणिग्गए विव गहगणदिप्पंतरिखतारगणाण मज्झे ससिव्व पियदाणे नरवई मजणघराओ पडिनि खमइ माणघराओं पडिनिक्ख मित्ता जेणेव बाहिरिथा उवट्ठाणसाला जेगामेव उदाई हस्थिराया लेणमेव उवागच्छइ'' ति। तत्रानेके ये गणनायकाः-प्रकतिमहत्तराः, दण्डनायकाः-तन्त्रपाला, राजानो-माण्डलिका, ईश्वरा-युवराजाः, तलवराः-परितुष्टनपतिप्रदत्तपट्ट-बन्धविभूषिता राजस्थानीयाः, माडम्बिकाः-छिन्नमडम्बाधिपाः, कौटुम्बिाकाःकतिपयकुट्रम्बस्य प्रभवोऽक्लगकाः, मन्त्रिणः-प्रतीताः, महामन्त्रिणोमन्त्रिमण्डलप्रधानाः, गणकाः-ज्योतिषिकाः, भाण्डागारिका इत्यन्ये / दौवारिकाः प्रतीहाराः, अमात्या-राज्याधिष्ठायकाः, चेटा:-पादमूलिकाः, पीठमः-आस्थाने आसनासीनसेवकाः वयस्था इत्यर्थः, नगरभिह सैन्यनिवासिप्रकृतयः, निगमाः-कारणिकाः वणिजो वा, श्रेष्ठिनः श्रीदेवताध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गाः, सेनापतयो नृपतिनिरूपितचतुरङ्गसैन्यनायकाः, सार्थवाहाः प्रतीताः, दूता-अन्येषां राजादशनिवेदकाः, सन्धिपालाः-राज्यसन्धिरक्षकाः, एतषां द्वन्दुस्तलस्तैः / इह तृतीयाबहुवचनलोपां द्रष्टव्यः / (रादिति) सार्द्ध सहेन्यर्थः, नकवल तत्सहितत्यमेवापि तुतैः समिति रामन्तात् परिवृतः परिकारत हात (हारोत्थयसुकयरइयवच्छे) हारावस्तृतेन हाराकच्छादनेन सुपर रशिकं वक्षः उरो यस्य स तथा. (जहा उववाइए ति) तत्र चैवमिदं सूत्रम - "पालवपलम्बमाणपडस्कयउत्तरिले इत्यादि'' तत्र प्रलम्बेन दीर्घण प्रलम्बमानेन दुम्बमानेन पटेन सुछ कृतम्, उत्तरीयम्- उत्तरासङ्गोयेन स तथा, (महया भडचडगविंदपरिक्खित्तेत्ति) महाभटानां विस्तारवत्सडेन परिकरित इत्यर्थः, (ओयाए त्ति) उपथातः उपगतः (अभेजकवय ति) परप्रहरणाभद्यावरणम् (वइरपडिरूवं ति) वजसदृशम्। (एगहत्थिणा वि ति) 1 एकेनाऽपि गजनेत्यर्थः / (पराजिणित्तए त्ति) परानभिभवितुमित्यर्थः / (यमहियपवरनवीरघाइयविवडियचिंघद्धयपडागे त्ति) हताःप्रहारदानतो, मथितामाननिर्मथनतः, प्रवरवीराः-प्रधानमटावातिताश्च येषां ते तथा, विपतिताश्चिह्नध्वजाः- चक्रदिचिहप्रधानध्वजाः पताकाश्च तदन्या येषां ते तथा, ततः कर्मधारयोऽतस्तान्। (किच्छप्पाणगए त्ति) कृच्छ्रगतप्राणान् कष्ट पतितप्राणानित्यर्थः (दिसो दिसिं ति) दिशः सकाशादन्यस्यां दिशि अभिमतदिक्त्यागाद्दिगन्तराभिमुखेनेत्यर्थः, अथवा-दिगेवाऽपदिक्, नशनाभिप्रायेण यत्र प्रतिषेधने तदिगपदिक तद्यथा-भवत्येवम्, (पडिसेहित्थ त्ति) प्रतिषेधितवान् युद्धान्निवर्तितवानित्यर्थः / (सारुट्टत्ति) संरुष्टा मनसा (परिकुविय त्ति) शरीरे समन्ताद्दर्शितकोपविकाराः। (समरवहियत्ति) संग्रामे हताः / भ०७ श०६ उ०॥ महासीह पुं० (महासिंह) जम्बूद्वीपे भरतक्षेत्रे अस्यामुत्सर्पिण्या जाते षष्ठ बलदेववासुदेवस्य पितरि, स्था०६ ठा। महासीहणिकीलिय न० (महासिंहनिष्क्रीडित ) बृहत्प्रमाणे तपसि, ज्ञा०१ श्रु० अ०। प्रव०। औपपातिके चैवं व्याख्यातम्। इयं च स्थापनाएकादयः षोडशान्ताः पुनः षोडशादय एकान्ताः स्थाप्यन्ते, तत्र ह्यादीनां षोडशान्तानामगे प्रत्येकमेकादयः पञ्चदशान्ताः स्थाप्यन्ते, तथा ये षोडाशादय एकान्ताः स्थापितास्तेषु पञ्चदशादीनां हन्तानामादौ चतुर्दशादयः स्थापनीयाः चतुर्दशादिना चाभिलोपन ते समुत्कीर्तनीयाः / दिनमान चैकस्यां परिपाट्यामिदमत्र-द्वेषोडशाना सङ्कलने 136.136 एका पञ्चदशानां 120 चतुर्दशानामप्येवमेव 105 एकषष्टिश्च 61 पारणकानीति, सर्वसंकलने च 558, एवं च वर्षमेकं षट् च मासा दिनान्यष्टा दशेति, परिपाटीचतुष्टये चतुर्गुणमेतदेव-६ 1 वर्षाणि, 2 मासौ, 12 दिनानि / औ०। 2m 16 MK & am - 2