________________ महासिलाक २२०-अभिधानराजेन्द्रः - भाग 6 महासिलाकं महासिलाकंटए णं भंते ! संगामे वट्टमाणे कइ जणसयसाहस्सीओ वहियाओ? गोयमा ! चउरासीइ जणसयसाहस्सीओ वहियाओ। ते णं भंते! मणुया निस्सीला० जाद निप्पचक्खाणपोसहोववासा, संरुट्ठा परिकु विया समरवहिया अणुवसंता कालमासे कालं किचा कहिं गया कहिं उववण्णा ? गोयमा ! उस्सण्णं णरगतिरिक्खजोगिएसु उववण्णा। (महासिलाकंटए संगामे त्ति) महाशिलैद कण्टको जीवितभेदकत्वान्महाशिलाकण्टकस्ततश्च यत्र तृणशलाकादिनाऽप्यभिहतस्याश्वस्त्यादेमहाशिलाकण्टकेनेवाभ्याहतस्य वेदना जायते स सङ्गातमा महाशिलाकण्टक एवोच्यते, द्विर्वचनं चोल्लेखस्थानुकरणे, एवं व किलाऽयं संग्राम: संजातः, चम्पायां कूणिको राजा बभूव तस्य चानजी हल्लविहल्लाभिधानौ भ्रातरौ सेचनकाभिधानगन्धहस्तिनि समारूढी दिव्यकुण्डलदिव्यवसनदिव्यहारविभूषितौ विलसन्तो दृष्ट्वा पद्मावत्यभिधाना कृणिकराजस्य भार्या मत्सराद्दन्तिनोऽपहराय तं प्रेरितवती, तेन तो त याचिती, सौ च तद्भयाद्वैशाल्या नगा स्वकीयगातामहस्य चटकाभिधानस्य राज्ञोऽन्तिक सहस्तिकौ सान्तःपुरपरिवारौ गतवन्तो, कणिकेन च दूतप्रेषणतां मार्गितो, न च तेन प्रेषिता, ततः कूणिकेन भाणितम्- यदि न प्रेषयसि तौ तदा युद्धसज्जो भव, तेनाऽपि भाणितम्एष सज्जोऽस्मि, ततः कूणिकेन कालादयो दश स्वकीयाऽभिन्नमातृका भातरौ राजानश्चेटकेन सह संग्रामायाहृताः, तत्रैकैकस्य त्रीणि त्रीणि हस्तिनां सहस्त्राणि, एवं रथानामश्वानांच, मनुष्याणां तु प्रत्येकं तिस्त्रः तिस्त्रः कोटयः / कूणिकस्याप्येवमेव, एवं च व्यतिकरं ज्ञात्वा चेटकेनापि अष्टादश गणराजाः मिलिताः तेषां चेटकस्य च प्रत्येकमेवमेव हरन्यादिपरिमाणम, ततो युद्ध स-प्रलग्न, चेटकराजश्च प्रतिपन्नव्रतस्येन दिनमध्ये एकमध शरं मुञ्चति, अमोधवाणश्च सः। तत्र च कूणिकसैन्यैर्गरुडव्यूहश्चेटकसैन्यकश्च सागरव्यूहो विचरितः। ततश्च कूणिकस्य कालो दण्डनायको युध्यमानस्तावद्गतो यावश्चेटकः, ततस्तेनैकशरनिपातेनासौ निपातितो भग्नं च कूणिकबलम्, गते च द्वे अपि बले निजं निजमावासस्थानम् / एवं च दशसु दिवसेषु चेटकेन विनाशिता दशापि कालादयः, एकादशे तु दिवसे चेटकजयार्थ देवताराधनाय कूणिकोऽष्टमभक्तं प्रजग्राह। ततः शक्रचमरावागतौ, ततः शक्रो बभाण, चेटकः श्रावक इत्यहं न तं प्रति प्रहरामि, नवरं भवन्तं संरक्षामि। ततोऽसौ तद्रक्षार्थ वज्रप्रतिरूपकमभेद्यकवचं कृतवान्, चमरस्तु द्वौ संग्रामौ विकुर्वितवान्, महाशिलाकण्टकं रथमुशलं चेति (जइत्थ त्ति) जितवान (पराजयित्थ त्ति) पराजितवान- हारितवानित्यर्थः। (वजित्ति) वजी-इन्द्रः (विदेहपुत्ते त्ति) कूणिक एतावेव तत्र जेतारौ नान्यः कश्चिदिति (नव मल्लइ त्ति) मल्लकिनामानो राजविशेषाः। (नव लेच्छ इत्ति) लेच्छकिनामानो राजविशेषा एव। (कासी कोसलग ति) काशी-वाराणसी, तज्जनपदोऽपि | काशी, तत्सम्बन्धिन आधा नव, कोशला अयोध्या तज्जनपदोऽपि / कोशला, तत्सम्बन्धिनो नव द्वितीयाः / (गणरायाणो ति) समुत्पन्ने प्रयोजने ये गण कुर्वन्ति ते गणप्रधाना राजानो गणराजाः सामन्टा इत्यर्थः / ते च तदानी चेटकराजस्य वैशालीनगरीनायकस्य साहाय्याय गणं कृतवन्त इति। अथ महाशिलाकण्टके संग्रामे चमरेण विकुर्विले सति कुणि कोयदकरोत्तदर्शनार्थमिदंमाह-(तए णमित्यादि) तता महाशिलाकण्टकसंग्रामविकुर्वणानन्तरम्। (उदायि ति। उदायिनामानम्। (हत्थिरायं ति) हस्तिप्रधानम्। (पडिकप्पेह त्ति) संनद्धं कुरुत। (पचप्पिणह त्ति) प्रत्यर्पयत-निवेदयतेत्यर्थः / (हहतुट्ट हि) इह यावत्करणदेवं दृश्यम् - ''हद्वतुद्दचित्तमाणंदिया नंदिया पीइमणा' इत्यादि। तत्र हृष्टतुष्टम्-अत्यर्थ तुष्ट, हृष्ट वा विस्मित तुष्ट च तोषवचित्तंमनो यत्र तत्तथा,तत् हष्टतुष्टचित्त यथा भवति इत्येवमानन्दिता ईष-मुखसौम्यतादिभावैः समृद्धिमुपगताः, ततश्च नन्दिताः समृद्धितरतरमुपगताः, प्रीतिः प्रीणनम- आप्यायनं मनसि येषां प्रीतिमनसः / (अजलिं कटु त्ति ) इदं त्वयं दृश्यम् - "करयलपरिग्गहियं दसणहं सिरसाऽवत्तं मत्थए अंजलिं कट्ट" तत्र शिरसा अप्राप्तम्- असंस्पृष्ट मस्तकेऽञ्जलि कृत्वेत्यर्थः / (एवं सामी ! तह त्ति आणए विणण्ण वयण पडिसुणेति त्ति) एवं स्वामिन् ! तथेति आज्ञया इत्येवंविधशब्दभणनरूपी यो विनयः स तथा तेन, वचनं राज्ञः सम्बन्धि प्रतिशृणवन्ति-अभ्युपगच्छन्ति / (छयायरिओवएसमइकप्पणा विगप्पेहिं ति) छेको निपुणो य आचार्यःशिल्पोपदेशदाता तस्योपदेशात् या मतिः बुद्धिस्तस्या ये कल्पनाविकल्पाः क्लृप्तिमेदास्ते तथा तैः प्रकल्पयन्तीति योगः। (सुनि उणेहि ति) कल्पनाविकल्पाना विशेषणम्। नरैर्वा सुनिपुणैः (एवं जहा उववाइए त्ति) तत्र चेद सूत्रमेवम्- (उज्जलनेवत्थहव्वपरिवच्छियं) उज्ज्वलनेपथ्येननिर्मलवेषेण (हव्वं ति) शीघ्र परिक्षिप्तः परिगृहीतः परिवृतो यः स तथा तम्। (सुसज्ज वम्मियसंनद्धबद्धकवइयं उप्पीलियवत्थकच्छगेवेजमव-द्धगलगवरभूसणविराइयं) वर्मणि नियुक्ता वार्मिकास्तैः संनद्धः कृतसन्नाहो वार्मिकसन्नद्धः, बद्धः कवचिकः सन्नाहविशेषो यस्य स बद्धकवचिकः, उत्पीडिता गाढीकृता वक्षसि कक्षा हृदयरजर्यस्य स तथा, वेयक बद्धं गलके यस्य स तथा, बरभूषणैर्विराजिंता यः स तथा ततः कर्मधारयोऽतस्तम्। (अहियतेयजुत्तं विरझ्यवरकण्णपूरसललिय्पलंवावचूलधामरोयरकयंऽधयारं ति) विरचित वरकर्णपूरे प्रधानकर्णssभरणविशेषौ यस्य सतथा, सललितानि प्रलम्बानि अवचूलानि यग्यस तथा, चामरोत्करेण कृतमन्धकारं यत्रस तथा, ततः कर्मधारयोऽतस्तम्। (वित्तपरिच्छोयपच्छय) चित्रपरिच्छोको लघुः प्रच्छदो वस्त्रविशेषो यस्य स तथा, अतस्तम्। (कणगघडियसुत्तगसुबद्धकच्छ) कनकघटितसूत्रकेण सुष्ठ बद्धा कक्षा उरोबन्धनं यस्य स तथा, तम्। (बहुपहरणावरणभरियजुज्दासज) बहूनां प्रहरणानामवरणानां च स्फुरकङ्कटादीनां भृतो युद्धसअश्य यः तथा, अतस्तम्। (सच्छत्तंस,ज्झय सघंट) (पंचामेलियपरिमंडियाभिराम) पञ्चभिरापीडिकाभिश्चूडाभिः परिमण्डितोऽभिरामश्चरम्यो यः