SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ महासावग 216 - अभिधानराजेन्द्रः - भाग 6 महासिलाकं० मां च शृणोतीति गुत्पत्त्योच्यते, यदाह जइत्था के पराजइत्था ? गोयमा ! वज्जी विदेहपुत्ते जरित्था, "संपत्तदंर णाई.इदिअहं जइजणा सुणेई अ: नव मल्लई नव लेच्छई कासीकोसलगा अट्ठारस विगणरायागो रगमायारिं परम, जो खलु त सावगं विति।।१।। पराजयित्था / तए णं से कोणिए राया महासिलाकंटक संगाभ श्रद्धालुता आति पदार्थचिन्तना. उवट्ठियं जाणित्ता कोडं वियपुरिसे सहावेइ सद्दावेइत्ता एवं द्धन नि पात्रेषु वपत्यनारतम्। वयासी-खियामेव भो देवाणुप्पिया ! उदाई हत्थिरायं पडिककिरत्यपुण्यानि सुसाधुसेवना - प्पेह हयगयरहजोहकलियं चाउरंगिणिं सेणं सण्णाहेह २त्ता० दद्यापितं श्रावकमाहुरञ्जसा॥२॥" जाव मम एयमाणत्तियं खिप्पामेव पञ्चप्पिणह। तए णं से कोईइणि निरुताय श्रावकत्व सामान्यरयापि प्रसिद्धम, विवक्षितरतु निर- 1 वियपुरिसा कोणिएणं रण्णा एवं वुत्ता समाणा हट्ठतुट्ठा० जाव विचारसकल्वतधार सप्तक्षेत्र्या धनवपनादृर्शनप्रभावकतां परमां दधान्तो अंजलिं कट्ट एवं सामी ! तह त्ति आणाए विणएणं वयणं दी-षु चात्यन्तकृपापरो महाश्रावक उच्यते इत्यलं प्रसना पडिसुणंतिपडिसुणेत्ता खिप्पामेव छेयायरिओवएसमइकप्पणाइदानी महाश्रावकरय दिनचर्यारूपग- उत्तशेष विशेषता विकप्पेहिं सुनिउणेहिं एवं जहा उदवाइए० जाव भीमं संगामियं गृहस्थधर्भमाह अओज्झं उदाई हत्थिरायं पडिकप्पें ति, हयगयरह० जाव नमस्कारेणावबोधः, स्वद्रव्याधुपयोजनम्। सण्णहेंति सण्णाहेत्ता जेणेव कूणिए राया तेणेव उवागच्छंति 2 सामायिकादिकरणं, विथिना चैत्यपूजनम्।।६०॥ सा करयलपरिग्गहियं० जाव कूणियस्स रण्णो तमाणत्तिय पचप्पियति / तए णं से कूणिए राया जेणेव मज्जणघरे तेणेव नमस्कारेण-सकलकल्याणपुरपरमाष्ठभिरधिश्ठितेन "नमा अरिहरण' मत्यादि प्रतीतरूपेण, अवबोधो निद्रापरिहारः, तत्पाट उवागच्छइ उवागच्छित्ता मजणधरं अणुपविसइ मजणधर अणुपविसित्ता, पहाए कयवलिकम्मे कयकोउयमंगलपायच्छित्त पठान्द्रां जह्यादित्यर्थः / अयं विशेषतो गृहिधर्मो भवतीत्येवमग्रेऽप्यन्वयः / सव्वालंकारविभूसिए संनद्धबद्धवम्मियकवये उप्पीलियसण१२। स्वस्मिद्- आत्मनि, द्रव्यादेः-द्रव्यक्षेत्रत्रकोलभावानाम्, उपयोज पट्टीए विणिद्धगेविजे विमलवरवद्धचिंधपट्टे गहियाउहप्पहरणे न. उपरोगकरणम्, (ध०) (सामायिकादीत्यादि) सामायिकम् - मुहूर्त सकोरंटमल्लदामेणं छत्तेणं धरिजमाणे चउचामरवालवीइयंगे यावसभावरूपनवमव्रताराधनम्, ग्रामिावश्यक वा, आदिशब्दात्षडिव मंगल 'जय जय' सद्दकयालोए एवं जहा उववाइए० जाव धावश्यकप्रतिबद्धगत्रिकप्रतिक्रमणग्रहणम्। (30) (विधिनेति) विधिना उवागच्छित्ता उदाइं हत्थिरायं दुरूढे, तए णं से कूणिए राया अनुपदर्भ वक्ष्यमाणपुष्पादिसंपादनमुद्रान्यसनादिना प्रसिद्धेन, चैत्य (हारोत्थयसुकयरइयवच्छे जहा उववाइए०) जाव सेयवरचामपूजनम् - द्रव्यभावभेदाद् अर्हत्प्रतिमार्थनम्। ध०२ अधि०। (महाश्राव राहिं उद्धव्वमाणीहिं उद्धृ०२ हयगयरहपवरजोहक लियाए कस्य गृहिधर्मविध्यन्तर्गतसामायिकविधिः 'सामाइय' शब्दादवगन्त चाउरंगिणीए सेणाए सद्धिं संपरिबुडे महया भडचडविंदपरियः (त्यपूजनविधिः 'बेइय' शब्दे तृतीयभागे 1244 पृष्ठे गतः) क्खित्ते जेणेव महासिलाकं टए संगामे तेणेव उवागच्छइ महासावजा स्त्री० (महासावद्या) श्रमणसाधुनिश्राभेदेनागन्या-दिमत्यां -उवागच्छित्ता महासिलाकंटग संगामं उयाए पुरओ य से सक्के देविंदे दस्ती, आचा०। (अस्या वक्तव्यता वराहि' शब्द वक्ष्यते) देवराया एगं महं अभेज कवयं वइरपडिरूपगं विउव्वित्ता णं महासाहसिय पु० (महासाहसिक) सहसाऽविमर्शात्मकेन बलेन वर्तते, चिट्ठइ। एवं खलु दो इंदा संगामं संगामेति, तं जहा-देविंदे य, भाविनमर्थमविभाव्य यः प्रवर्तते स साहसिकः / अविमृश्यकारिणि, स्या०। मणुस्सिदे य। एगहत्थिणा विणं पभू कूणिए राया पराज-यित्तए, महासियाल पुं० (महाशृगाल) महादेहप्रमाणे शृगाले, "अणासिया णाम तए णं से कूणिए राया महासिलाकंटगं संगामं संगामे-माणे नव महासियाला' (सूत्र०) महादेहप्रमाणा महान्तः शृगाला नरकपालवि- मल्लई नव लेच्छई कासीकोसलगा अट्ठारस वि गणरायाणो कुर्विता अनशिता बुभुक्षिताः, सूत्र०१ श्रु०३ अ०२ उ०। हयमहियपवरवीरवाइया विपडियाचिंधद्धयपडागे किच्छप्पाणगए महासिलाकंटय यु० (महाशिलाकण्टक) जीवितभेदकन्वात महाशिला- दिसोदिसिं पडिसेहित्था। से केणऽटेणं भंते ! एवं वुचइ महासिकण्टकः / कूणिकचेटकसंग्रामे, नि०१ श्रु०१ वर्ग 1 अ०भ०। लाकंटए संगामे ? गोयमा ! महासिलकंटए णं संगामे वट्टमाणे जे तद्वर्णनमाह - तत्थ आसे वा हत्थी वा जोहे वा सारही वा तणेण वा पत्तेण कट्टेण वा णायमेयं अरहया सुयमेयं अरहया विण्णामेयं अरहया महासि- | सक्कराएवाअभिहम्मंतिसव्वेसेजाणइमहासिलाए अहंअभिहएमहालाकंटए संगामे, महासिलाकंटए णं मंते ! संगामे वट्टमाणे के / सिलाए अहं अभिहए से तेणऽद्वेणं गोयमा ! महासिलाकंटए संगामे।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy