________________ महाऽऽसव 218 - अभिधानराजेन्द्रः - भाग 6 महासावग सिय भंते ! नेरइया अप्पाऽऽसवा महाकिरिया महावेदणा तु प्रतिषणः / असुरादिदेवेषु च चतुर्थभङ्गोऽनुज्ञातः, ते हि महाश्रया महानिजरा ? णो तिणढे समढे 6, सिय भंते ! नेरझ्या अप्पासवा महाक्रियाश्च विशिष्टाविरतियुक्तत्वात्, अल्प, वेदनाश्च प्रायणासातामहाकिरिया महावेदणा अप्पनिजरा ? णो तिणढे समढे 10, थाभावात, अल्पनिजराश्च प्रायोऽशुभपरिणामत्वात, शेषास्तुनिषेधसिय भंते ! नेरइया अप्पासवा महाकि रिया अप्पवे यणा नीया: / पृथिव्यादीनां तु चत्वार्यपि पदानि तत्परिणतेर्विचित्रत्वात महानिजरा ? णो तिणढे समढे 11, सिय भंते ! नेरइया सध्यभिचाराणीति पांडशापि पङ्गका भवन्तीति / उक्तं च-''पीएण तु अप्पसवा महाकिरिया अप्पवेदणा अप्पनिजरा? णो तिणडे नरझ्या, हालि चायण सुरगणा सब्वे / ओरालसरीरा पुण, सचेहि समढे 12, सिय भंते ! नेरइया अप्पासवा अप्पकिरिया महा- पाएहि भणियप्वा"।१। इति / भ०१६।०४ उ०। वेयणा महानिज्जरा? पणो तिण8 समढे 13, सिय मंते ! नेरतिया महासवतर त्रि० (महाश्रवतर) महाश्रवतरा एव महान्त आश्रयाः पापाअप्पासवा अप्पकिरिया महावेदणा अप्पनिजरा ? णो तिणढे पादानहेतवः आरम्भादयो येषामासीरन्ते महाश्रवाः अतिशयेन महाश्रया समढे 14, सिय भंते ! नेरइया अप्पासवा अप्पकिरिया अप्प- महाश्रवत्तराः / अतिबृहत्कर्भसु. जी०३ प्रति०१ अधि०२०। वेयणा महानिज्जरा ? णो तिणढे समढे 15, सिय भंते ! नेरया महासव्वओभद्दपडिमा स्त्री० (महासर्वतोभद्रप्रतिमा) सर्वती भद्रप्रतिअप्पासवा अप्पकिरिया अप्पवेयणा अप्पनिज्जरा ? णो तिणद्वे माभेदे, आ० / सर्वतो गद्रा पुनर्यस्यां दशसु दिक्षु प्रस्वेकमहोरत्र समढे 16, एते सोलस भंगा। सिय भंते ! असुरकुमारा महासवा कायोत्सर्ग करोति, यस्यां च दशाहोरात्राणि मानमिति। अथवा-द्विविधा महाकिरिया महावेदणा महानिजरा ? णो तिणढे समठे, एवं सर्वतोभद्रा-क्षुद्रा, महती च। तत्र क्षुद्रायाः स्थापना-स्थापनोपायगाथा चउत्थो भंगो भाणियध्वो, सेसा पत्ररस भंगा खोडेयध्वा, एवं० चयमत्रजाव थणियकुमारा। सिय भंते ! पुढविकाइया महासदा महा- "एगाई पंचडते, ठविलं, मज्झंतु आइमणुपंति। किरिया महादेयणा महानिजरा? हंता सिया। एवं० जाव सिय सरो कमेडविडं. जाणेज्ञा सव्वओभहं।।१।।" भंते ! पुढविकाइया अप्पसवा अप्पकिरिया अप्पवेयणा अप्प- तपादिनानीह पक्षसप्ततिः, पारणकदिनानि तु पञ्चविंशतिः, सर्वाण निजरा ? हंता सिया, एवं० जावमणुस्सा, वाणमंतर-जोइसिंय दिनानि शतनेकरयां परिपाट्या चतुसृषु त्वेतदेव चतुर्गुणम्। एवं महत्यपि, वेमाणिया जहा असुरकुमारा सेवं भंते ! भंते त्ति। (सूत्र-६५४) नवरम्, एकादयः सप्तान्तारतस्याभुपवासा भवन्ति। इयं स्थापना - स्थापनोपाथगाथा त्वियम् - "एगाई सत्तऽता, ठविउं मम्झंतु आइमणुपंति। आ० क्रि० वे०नि० सेराक्षमण ठावेउ,जाण महासव्वओभदं / / 1 / / म अना) शाशन प्र०पक्तिः द्वितीयापक 31.12 पाशा तृतीयापं० |567 चतुर्थीपं० |7|1|2|3|4 पञ्चमीपं० 45123 |3|45671 षष्ठीपं० 673 सप्तमीपं० इह च पण्णवत्थधिकं शतं तपोदिनानां स्यादेकोनपश्चापस पारण:कदिनानि, एवं चाशैमासाःमासाः पञ्च दिनानि, चतसृणु परिपाटीष्येतदेय चतुगुणमिति। औ०। महासामण्ण-महासामान्य सर्वपदार्थानुयायिन्या सनायाम, सूत्र०२ श्रु०७ अ०! आ०म०। विश०।। महासामत्थ न० (महासामर्थ्य) महासामर्थ्यम्, आधसंहननत्रय-युक्ततया यजकुड्यस मानधृतितया च कायमनसोः शक्तौ, ध०४ अधि०। महासामाण न० (महासामान) सप्तमदेवलोकविमानभेदे, स०१७ सम०। ना०२ असरादेः 4 पृथ्व्यादः १६व्यन्तरादेः४ महासाल पु० (महाशाल) पृष्टचम्पाराजस्य शालस्य भातरि पृष्ठचम्पा'सियत' इत्यादि, 'सिय ति' स्यु:.. भवेयु रयिका:- महाश्रवाः सुधराजे, आo०१ अ०! आ०म०। ती०। उत्त०। प्रचुरकर्मबन्धनाद, महा क्रियाः काथिक्यादिक्रियाणां महत्त्वात, महासावग पुं० (महाश्रावक) दयादानप्रधाने श्रावके , ''एवं महावंदना वेदनायास्तीतत्वात्, महानिर्जराः कर्मक्षपणबहुत्यात, एषा च व्रतस्थितो भक्त्या, सप्तक्षेच्या धनं वपन् / दयया चातिदीनेषु वर्णा पदानाषोडश भड़ा भवन्ति, एतेषु चनारकाणां द्वितीयभङ्गकोऽनु- | महाआवक उच्यते' / / 1 / / महत्पदविशेषणं च अन्येभ्यो - ज्ञातस्तेषामाश्रवादित्रयस्थ महन्चात कर्मनिर्जरयास्त्वल्पत्वात, शेषाणां ऽतिशायित्वात्, यतः आवकत्वमविरतानामेकाद्यणु वलधारि.. अ अ.