SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ महालयसव्व० 211 - अभिधानराजन्द्रः - भाग 6 महाविदेह चउण्हं दो वासा अट्ठ मासा वीस दिवसासेसं तहेव० जाव सिद्धा।। वतकमलानव अतिश्रेष्ठामित्यर्थः / तस्मात् (महायनामाउ / (सूत्र-२३) महाविमानात्। कल्प०१ अधि०१ क्षण। जी०। आ००। अन्त०८ वर्ग 0 अ0 ! महालया आलयप्रत्ययस्य स्वार्थिकत्वाद; / महाविज्ज पुं० (महावैद्य) केवलिचतुर्दशपूर्ववित्प्रभृतौ भदरोगनिदानवदार, अतिशयातिशयगुरुके, भ०१२०१ उ०। विपा० अनु०। HIROY A. ! अष्टाहायुर्वेदरूपस्य धन्वन्तरिप्रणीतस्य पैटाकशास्त्र महालो (देशी) जारे, देना०६ वर्ग 116 गाथा। TH THअभी तवति, बृ०१ उ०। महालसत्रिक (महालस) अत्यन्तमलसे, महा०३ अ०॥ महाविजा बी० (महाविद्या) महापुरुषप्रदत्तविद्यायाम महालोहिअक्ख पुं० (महालोहिताक्ष) बलेराचनेन्द्रस्य महिला महाविदेह महाविदेड) जम्बूद्वीपमध्यगले वर्षे, जंग काधिपत', स्था०५ ठा०१ उ०। त पतामाह - महावक्कऽत्थ पुं० (महावाक्यार्थ) प्रक्षिक्षेतरसर्वधर्मात्मकत्ववस्तुप्रति- कहिणं भंते ! जंबूद्दीवे दीवे महाविदेहे णार्म वासे प पदकाने कान्तवादविषया, षो०११ विव० / गोअमा! णीलवंतस्स वासहरपव्वयस्स दक्खिणेणं णिराहस्स महावकत्थय त्रि० (महावाक्यार्थज) अनेकान्तविषयार्थजन्ये, यो०११ वासहरपव्वयस्स उत्तरेणं पुर (च्छि) स्थिमलवणसमुद्दस्त पचत्थिमेणं पचत्थिमलवणसमुहस्स पुरत्थिमेणं, एत्थ महावच्छ 90 (महावर रा) जम्बूद्वीपे मन्दरस्य पूर्वे शीताया महानहः / जंबुद्दीवे दीवे महाविदेहे णामं वासे पण्णत्ते / पाईणपडीणायए क्षिणेऽपराजिता राजधानीयुक्त विजयक्षेत्रयुगले, स्था०८ दा० / महा- उदीणदाहिणवित्थिपणे पलिअंकसंठाणसंठिए दुहा लवणसमुह सत्सा विजयोऽपराजिता राजधानी वैश्रमणकूटो नाम वक्षस्काराद्रिः / पुढे पुरत्थिम० जाव पुढे, पञ्चत्थिमिल्लाए कोडीए पञ्चस्थिi०४ वक्षः। मिल्लं० जाव पुढे, तित्तीसं जोअणसहस्साई छच्च चुलसीए जो महावज्जा स्त्री० (महावा) लोकपीडया सावद्यायां बरातो, पं०३० असणसए चत्तारि अएगूणवीसइभाएजोअणस्स विक्खंभेणं ति। द्वार। ('वसहि' शब्दे दर्शयिष्यते) तस्स बाहा पुरस्थिमपचत्थिमे णं तेत्तीसं जोअणसहस्साई सत्त महावण न० (महावन) मथुराया स्वनामख्यातेदने, ती०८ कल्प। उत्त० / य सत्तसट्टे जोअणसए सत्त य एगूणवीसइमाए जोअणस्स महावप्प पुं० (महावअ) जम्बूमन्दरस्य पश्चिमे शीतोदाया महानद्या उत्तर आयामेणं ति, तस्स जीवा बहुमज्झदेसभाए पाईणपडीणायया जयन्तिकापुरीप्रतिबद्धे विजयक्षेत्रयुगःने, स्थान: दा0। आ०० दुहा लवणसमुदं पुट्ठा पुरथिमिल्लाए कोडीए पुरथिमिल्लं० दो महावप्या। स्था०२ ठा०३ उ०। जाव पुट्ठा, एवं पचत्थिमिल्लाए०जाव पुट्ठा, एग जोयणसयमहावराह पु० (महावराह) महाकायसूकरे, सूत्र०१ श्रु०७ अ०। सहस्सं आयामेणं ति, तस्स धणुं उभओ पासिं उत्तरदाहिणेणं महाबल्ली (देशी) नलिन्याम, दे० ना०६ वर्ग 122 गाथा एग जोअणसयसहस्सं अट्ठावणं जोअणसहस्साई एगं च तेरसुत्तरं महावाय पुं० (महावात) उद्दण्डवाते, ज्ञा०१ श्रु०१० अ० / अनल्पवाते, जोअणसयं सोलस य एगणवीसइभागे जोयणस्स किंचि भ०५ श०२ उ आचा०। विसेसाहिए परिक्खेवेणं ति। महावाउ पुं० (गहावायु) ईशानेन्द्रस्य पीठानीकाधिपतौ अश्वराजे, "कहिणमित्यादिचत्तारिक भदन्त! इत्यादि सूत्रं स्वयं योज्यम्, नवरं स्था०५ ठा०१ उ०। महाविदेह नाम वर्ष-चतुर्थ क्षेत्र प्रज्ञप्तम् ? गौतम ! नीलवतो वर्षधरमहाविगइ स्त्री० (महाविकृति) महाररो, महाविकारकारित्वात् / महा- पर्वतस्य चतुर्थस्य क्षेत्रविभागकारिणो दक्षिणेनेत्यर्थः (णिसहस्स विकृतयो महारसत्वेन महाविकारकारिवान्महतः सत्त्वोपघातस्य इत्यादि) व्यक्तम्, नवरं पल्यङ्कसंस्थानसंस्थितमायतचतुरस्रत्वात्, कारणत्वात् / स्था०। विस्तारेण त्रयस्त्रिंशोजनसहस्त्राणि षट् च योजनशतानि चतुरचत्तारि महाविगईओ पण्णत्ताओ। तं जहा-महुं मंसं मजं | शीत्यधिकानि चतुरश्चै कोनविंशतिभागान् योजनस्य विष्कम्भेन, णवणीयं / (सूत्र-२७४) निषधविष्कम्भाद् द्विगुणविष्कम्भकत्वात् / अथ बाहादिसूत्रत्रयमाहमद्यभेदे च। स्था०४ ठा०१ उ०। (तस्स बाहा इत्यदि) तस्य महाविदेहस्य वर्षस्य पूर्वोपरभागेन बाहा महाविजय न० (महाविजय) महान् विजयो यत्रतत् महाविजयम्। पुष्पो- प्रत्येक त्रयस्त्रिंशद्योजनसहस्त्राणि सप्त च योजनशतानि सप्तषष्ट्य तरनामके विजयिनि विमानभेदे, कल्प० / (पुप्फुत्तर त्ति) पुष्पोत्तर- धिकानि सप्त च एकोनविंशतिभागान् योजनस्य आयामेनेति / ननु नामकम् (पवरपुण्डरीयाओ त्ति) प्रवरेषु अन्यश्रेष्ठविमानेषु पुण्डरीकमिव ''महया धणुपट्टाओ, डहराग सोहिआ हि धणुपट्टा जं तत्थ हबइ सेरा
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy