________________ महालच्छी 210 - अभिधानराजेन्द्रः - भाग 6 महालयसव्व० महालच्छी ची (महालक्ष्मी) महाविष्णोर्याया पालगोपालरया परभाररि तक। महालय पुंc (महालय) महान महतां वा आलय आश्रितः / राजमार्ग, भावतस्तु महद्विस्तीर्थकरादिभिरप्याश्रिते सम्यग्दर्शनादिमुक्तिमार्ग, उत्त०१० 10 // सूत्र० / रथा०। आचा०क्षत्रस्थितिभ्या महः सु. प्रश्न०१ / आश द्वार / स० / “माकासि कम्मा महालयाई उत्त०१३ ॐ। सूत्र० / उत्सवाश्रयभूते. स०५३ सम०। महालयसव्वतोभद्दा स्त्री० (महालयसर्वतोभद्रा) सर्वतोभद्रप्रतिमाभेदे, अन्तः / महालयं सव्वतोभदं तवोकम्म उवसंपज्जित्ता णं विहरति / तं जहा-चउत्थं करेति, चउत्थं करित्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारित्ता छ8 करेति, छटुं करित्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारित्ता अट्ठमं करेति, अट्ठमं करित्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारित्ता दसमं / करेति, दसमं करित्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेत्ता दुवालसं करेति, दुवालसं करेत्ता सव्वकामगुणिय पारेति, सव्वकामगुणियं पारेत्ता चोद्दसं करेति, चउद्दसं करित्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेत्ता सालेसमं करेति, सोलसमं करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेत्ता दसमं करेति, दसमं करेत्ता सव्वकामगुणियं पारेति, | सव्वकामगुणियं पारेत्ता दुवालसं करेति, दुवालसं करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेत्ता चउद्दसं करेति, चउद्दसं करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेतिं, सव्वकामगुणियं पारेत्ता चउत्थं करेति, चउत्थं करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेत्ता छटुं करेति, छटुं करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेत्ता अट्ठमं करेति, अट्ठमं करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेत्ता सोलसं करेति, सोलसं करेत्ता सव्वकामगुणियं पारेति, सव्वकाम गुणियं पारेत्ता चउत्थं करेति, चउत्थं करेत्ता सव्वकासगुणियं पारेति, सव्वकामगुणियं पारेत्ता छटुं करेति, छ8 करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेत्ता अट्ठमं करेति, अट्ठमं करेत्ता सव्वकामगुणियं पारेति, सव्वकाम- | गुणियं पारेत्ता दसमं करेति, दसमं करेत्ता सव्वकामगणिर पारेति, सव्वकामगुणियं पारेत्ता दुवालसं करेति, दुवालसं करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेत्ता चोदसं करेति, चोदसं करेत्ता सकामगुणियं पारेति, सव्वकामगुणियं पारेत्ता अट्ठमं करेति, अट्ठमं करेत्ता सव्वकाम गुणियं पारेति, सव्वकामगुणियं पारेत्ता दसमं करेति, दसमं करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेत्ता दुवालसं करेति, दुवालसं करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेत्ता चोद्दसमं करेति, चोदसं करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेत्ता सोलसं करेति, सोलसं करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेत्ता चउत्थं करेति, चउत्थं करेत्ता सध्वकामगुणियं पारेति, सव्वकामगुणियं पारेत्ता छटुं करेति, छटुं करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेत्ता चोद्दसं करेति, चोद्दसमं करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेत्ता सोलसमं करेति, सोलसमं करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेत्ता चउत्थं करेति, चउत्थं करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेत्ता छटुं करेति, छटुं करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेत्ता अट्ठमं करेति, अट्ठमं करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेत्ता दसमं करेति, दसमं करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेत्ता दुवालसं करेति, दुवालसं करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेत्ता छ8 करेति, छटुं करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेत्ता अट्ठमं करेति, अट्ठमं करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेत्ता दसमं करेति, दसमं करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेत्ता दुवालसं करेति, दुवालसं करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेत्ता चोदसमं करेति, चोदसमं करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेत्ता सोलसमं करेति, सोलसमं करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेत्ता चउत्थं करेति, चउत्थ करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेत्त: दुवालसं करेति, दुवालसं करेत्ता सव्वकामगुणियं पारेति, सव्वकाम-गुणियं पारेत्ता चोदसमं करेति, चोहसमं करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेत्ता सोलसमं करेति, सोलसमं करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेत्ता चउत्थं करेति, चउत्थं करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेत्ता छटुं करेति, छ8 करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेत्ता अट्ठमं करेति, अट्ठमं करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणिय पारेत्ता दसमं करेति, दत्तमं करेत्ता, एकेकाए, लयाए अट्ठ मासा पंच य दिवसा