________________ महापउम 207- अभिधानराजेन्द्रः - भाग 6 महापालि आल्यपडिक्वन्तो, सुद्धोज निजरा विउला / / 1 / / " महापण्ण त्रि० (महाप्रज्ञ) महती प्रज्ञाऽस्येति महाप्रज्ञः / उत्त०३ अ०) निष्कलङ्घ श्रामण्यमनुपाल्य समुत्पराकेवलः स विष्णुकुमारः सिद्धि सम्यग्दर्शनज्ञानवति, सूत्र०१ श्रु०४ अ०२ उ० / विपुलबुद्धौ, सूत्र०१ गतः / महापद्मचक्रवर्त्यपि क्रमेण दीक्षां गृहीत्वा सुगतिभागभूद् इति श्रु०११ अ०। महापादृष्टान्तः। उत्त०१८ अ० / ती०। ति०। श्रेणिकपुत्रसुकालस्या- महापण्णवणा स्त्री० (महाप्रज्ञापना) महत्तरे प्रज्ञापनाग्रन्थे, नं० / पा० / त्मजे, 'ने० / एव सुकालसत्कमहापद्मदेव्याः पुत्रस्य महापद्मस्यापीयमेव | | महापत्थाण न० (महाप्रस्थान) मरणकालभाविनि, नि०१ श्रु०३ वर्ग वक्तव्यता / भगवत्समीपे गृहीतव्रतः पञ्चवर्षव्रतपर्यायपालनपरः एका- ३अ०॥ दशाङ्गधारी चतुर्थषष्ठाष्टमादि बहु तपःकर्मकृत्वा ईशानकल्पे देवःसमु.. महापम्ह पुं० (महापक्ष्म) जम्बूद्वीपमन्दरस्य पश्चिमे शीतोदाया महानद्या त्पन्नो द्विसागरोपमस्थितिकः। सोऽपि ततश्च्युतो महाविदेहे सेत्स्यति।। दक्षिणे महापुरीराजधानीभूषितविजये क्षेत्रे, स्था०८ ठा० / नि०१ श्रु०१ वर्ग 2 अ० / विन्ध्यगिरिपादमूले पुण्ड्रेषु जनपदेषु शतद्वारे दो महापम्हा / स्था०२ ठा०। नगरे सुमते राज्ञो भद्रायां भार्यायामुत्पत्स्यमाने गोशालकजीवे, भ०१४ / महापरिग्गह पुं०(महापरिग्रह) धनधान्यद्विपदचतुष्पदवस्तुक्षेत्रादिश०६ उ०। ('गोसालग' शब्दे तृतीयभागे 1031 पृष्ठादारभ्य कथा परिग्रहवति, सूत्र०२ श्रु०१५ अ०। गता) सप्तमदेवलोकविमानभेदे, नपु०।स०१६ सम01 महाहिमवदुपरि | महापरिग्गहया स्त्री० (महापरिग्रहता) अपरिमाणपरिग्रहतायाम्, भ०८ हदे, स०। श०६ उ०1 महापउममहापुंडरीयदहाणं दो दो जोयणसहस्साई आयामेणं | महापरिण्णा स्त्री०(महापरिज्ञा) महती परिज्ञा अन्तक्रियालक्षणा सम्यपण्णत्ता। (सूत्र-११५) विधेयेति महापरिज्ञा / स्था०६ ठा० / आचाराङ्गप्रथमश्रुतस्कन्धस्य महापद्ममहापुण्डरीकहदौ महाहिमवद्रुक्मिवर्षधरयोरुपरिवर्तिनौ सप्तमेऽध्ययने, तच्चेदानी व्यवच्छिन्नम्। आचा०१ श्रु०८ अ०१ उ० / हीबुद्धिदेव्योर्निवासभूताविति। स०११५ सम०। स्था०। पाटलिपुत्र- प्रश्न० 1 आव०॥ नगरराजे नवमनन्दे, आ०चू०४ अ० / शिखरितलकूटविशाधिपतौ देवे, "जेणुद्धरिआ विजा, आगासगमा महापरिन्नाओ। द्वी० / शक्रत्रयस्त्रिंशोत्पातपर्वत-राजधान्याम्, द्वी०। चतुरशीतिलक्षण- वंदामि अजवइरं, अपच्छिमो जो सुअहराणं / / 1 / / " गुणितेषु महापद्माङ्गेषु, ज्यो०२ पाहु०। ('काल' शब्दे स्फुटितमेतत्) आ०क०१ अ०। आ०म०। स०। महापउमद्दहपुं० (महापद्महद) स्वनामख्याते हदे, स्था०। महापवेसणतर पुं० (महाप्रवेशनतर) महत्प्रवेशनं गत्यन्तरान्नरकगती दो महापउमद्दहा। (स्था०२ ठा०३ उ०१) दो महापउमद्दह- जीवाना प्रवेशो येषु ते तथा। यत्र बहवो नैरयिका आगत्य प्रविशन्ति तेषु वासिणीओ हिरीओ देवीओ। स्था०२ ठा०३ उ०। नरकेषु, भ०१३ श०४ उ०। महापउमरुक्ख पुं० (महापद्मवृक्ष) धातकीखण्डोत्तरकुरुमध्यगे धातकी- महापव्यय पुं० (महापर्वत) हिमवदादिषु वर्षधरपर्वतेषु, ओघ०। खण्डनामनिबन्धने शाश्वतवृक्षे, स्था०१०टा०। पुष्करवरद्वीपात्पश्चिमे महापस पुं० (महापशु) महापशुपुरुष प्रज्ञा०२ पद। व्य०। मेरुपर्वतादुत्तरदक्षिणयोरपान्तरालवृक्षविशेषे। स्था०२ ठा०३ उ०।। महापह पुं० (महापथ) विस्तीर्णतया प्राधान्येन महाश्चासौ पन्थाश्च महापउमा स्त्री० (महापद्मा) श्रेणिकपुत्रसुकालस्य भार्याथाम्, नि०१ महापथः / राजमार्ग, उत्त०५ अ०। अनु० / ज्ञा०। जी० / आ०म०। शु०१ वर्ग 1 अ०॥ दशा०। भ०। कल्प०। औ०। रा०। प्रश्न०॥ महापचक्खाण न० (महाप्रत्याख्यान) महच तत्प्रत्याख्यानं चेति समासः। | महापाडिहारिय न० (महाप्रातिहार्य) जिनानामशोकवृक्षादिषु प्रातिचरमप्रत्याख्याने, तद्वर्णनपरे उत्कालिकश्रुतविशेषे च / पा०।''एसत्थ हार्येषु, नं०। भावत्थो थेरकप्पेण जिणकप्पेण वा विहरित्ता अंते थेरकप्पिया वारसवासे | महाऽपाय त्रि० (महाऽपाय) महानपायो यस्याः सकाशात्सा तथा / संलेहणं करेत्ता, जिणकप्पिया पुण विहारेणेव सलीढा, तहा वि जहाजुत्तं महतोऽपायस्य हेतौ, षो०१४ विव०। संलेहणं करेता, निव्वाघायं सचेट्टा चेव भवचरिम पचक्खति, एय सवित्थरं | महापायाल पुं० (महापाताल) महान्तदन्यक्षुल्लकव्यवच्छेदेन पातालजत्थऽज्झयणे वन्निजइ तमज्झयणं महाप्रत्याख्यानमिति' / पा० / नं० / मिवागाधात्वाद गम्भीरत्वात्पातालाः पातालव्यवस्थितत्वाद् वा महापजवसाण न० (महापर्यवसान) महत्प्रशस्तमात्यन्तिकं वा पर्यवसानं पातालाः, महान्तश्च ते पातालाश्चेति महापातालाः। लवणसमुद्रमध्यपर्यवसमाधिमरणान्तः, अपुनर्मरणान्तो वा जीवितस्य यस्य स तथा। स्थितेषु वडवामुखादिषु जलवाय्वाधारेषु, स्था०४ ठा०२ उ० / तद्भवसिद्धिगामिनि, स्था०३ ठा०४ उ०। ('लवणसमुद्द' शब्दे चैते व्याख्यास्यन्ते) महापडिण्णा स्त्री० (महाप्रतिज्ञा) गुरुप्रतिज्ञायाम्। पञ्चा०१६, विव०। | महापालि स्त्री० (महापालि) पालिरिव पालिर्जीवितजलधा