________________ महापालि 208 - अभिधानराजेन्द्रः - भाग 6 महामणिपेढ पाहु०॥ रणाद् भवस्थितिः, महती चासौ पालिश्चेति / सागरोपमलक्षणायां कल्प। भवस्थितौ, तस्या एव महत्त्वाद् / उत्त०१८ अ०। महाबाह पुं० (महाबाहु) भारतवर्षे भविष्यति द्वितीयबलदेवे, स०। ती०। महापिंगायतणपु० (महापिङ्गायतन) महापिङ्गाऽऽख्यय॑पत्ये, चं०प्र०१० श्रोत्रेन्द्रियलम्पटस्य ब्रह्मस्थलपुरस्थरामस्य राज्ञो लघुभ्रातरि, ग०२ अधि०। 'महाबाहू नामवासुदेवो पुच्छइ" अपरविदेहवासुदेवे, आव०४ महापिउ पुं० (महापितृ) पितुज्येष्ठभ्रातरि, विपा०१ श्रु०३ अ०। अ01 आ०चू०। कल्प०। महापीढ पुं० (महापीठ) पूर्वविदेहपुष्कलावतीविजय-पुण्डरीकिणी- महाभद्दा स्त्री० (महाभद्रा)अहोरात्रकायोत्सर्गरूपायामहोरात्रचतुष्टयमानगरीजा ते ऋषभदेवपूर्वभवजीववज्रनाभस्य भ्रातरि, आ००१अ० / नायां प्रतिमायाम्, स्था०२ ठा०३ उ० / कल्प० / औ०। आ०म० / आ०म० / पञ्चा / आ०क० / ऋषभपुत्रे, "सुबाहू य महापीढो य स्था०। (अस्या व्याख्या 'पडिमा' शब्दे पञ्चमभागे 332 पृष्ठे गता) पचायाता।" आ०चू०१ अ०। भूतद्वीपदेवे, पु० / सू०प्र०१६ पाहु० / स० / महापुंडरीय पुं० (महापुण्डरीक) रुक्मिवर्षधरपर्वतोपरिस्थे बुद्धिदेव्या- | महाभवोघ पु० (महाभवौध) चतुर्गतिके संसारसागरे, सूत्र०१ श्रु०६ अ०। वासहदे, स्था०२ ठा०३ उ० / स०। औ० जी०। कालोदसमुद्रदेवे, महाभाग पुं० (महाभाग) महाश्चासौ भागश्च महाभागः / भागशब्दः पूजास्था०१० ठा० / विशाले श्वेताम्बुजे, न पुं० / रा०। ज० / सप्तम- वचनम्। महापूज्ये, सूत्र०१ श्रु०८ अ०। उत्त०। पञ्चा०। आ०म० ग01 देवलोकविमानभेदे, स०१७ सम०। भागोऽचिन्त्या शक्तिराह च भाष्यकृद- ''भागोऽचिन्त्या शक्तिरिति" महापुर न० (महापुर) स्वनामख्याते नगरे, विपा०२ श्रु०७ अ०। महान भागोऽस्य महाभागः / अचिन्त्यशक्तियुक्ते, त्रि० / आ०म० / महान्तं महापुरा स्त्री० (महापुरा) महापद्माविजयक्षेत्रराजधान्याम, महापद्यो | भजतीति महाभागः / जिनाराधके, आ०चू०१अ०। विजयो महापूरी राजपूर्यक्ष्मावतीवक्षस्कारः, "महापुरं णयरं रत्तासोगं | महाभागा स्त्री० (महाभागा) रक्तावतीनदीसङ्गते नदीभेदे, स्था०१० ठा०। उजाण रत्तपालो जक्खो बले राया सुभद्दा देवी महाबले कुमारे रत्तवती / महामिताव पुं० (महाभिताप) महाभितापिते सन्तापोपेते, सूत्र०१ श्रु०५ पामोक्खा णं पंच सया" विपा०२ श्रु०७ अ०। धातकीखण्डान्तर्गत अ०१ उ०। महादुःखैककार्य, सूत्र०१ श्रु०५ अ०२ उ०। विजयक्षेत्रे जातायां नगर्याम्, स्था०। महाभिसेय पु० (महाभिषेक) ईश्वरतलवरादीनामभिषेकाणी महत्तरोऽदो महापुरा। स्था०२ ठा०३ उ०। भिषेको महाभिषेकः / राजत्वेनाभिषिक्ते, नि००६ उ०। महापुरिस पुं० (महापुरुष) प्रधानपुरुषे, आसितद्वैपायनपाराशरादि- | महाभीस त्रि० (महाभीम) अतिभयानके, दर्श०४ तत्त्व / आव० / महर्षिषु, वल्कलचीरतारागणर्षिप्रभृतौ / (एषां महापुरुषत्वेन वर्णनं औत्तराहाणां देवानामिन्द्रे, स्था०२ ठा०३ उ० / प्रज्ञा० भ० / अष्टमभारतादिषु) सूत्र०१ श्रु०३ अ०४ उ० / जात्याद्युत्तमे, प्रश्न०४ संव० प्रतिवासुदेवे, स०। ति०। द्वार / महापुरुषा वलदेवतीर्थकरादयः / पं०व०३ द्वार / औत्तराहाणां | महाभीमसेण पुं० (महाभीमसेन) जम्बूद्वीपभरतखण्डेऽतीतायामुत्सफिपुरुषाणामिन्द्रे, स्था०२ टा०३ उ०। प्रज्ञा०। भ०॥ पिण्यां जाते सप्तमे कुलकरे, स्था०१० ठा० / महापुरिसचरित्त न० (महापुरुषचरित्र) स्वनामख्याते तीर्थकरचरित- महाभुज पुं० (महाभुज) शिखरतलकूटविशेषाधिपतौ पल्योपमस्थितिके निबद्ध ग्रन्थे, संघा०१ अधि० / प्रश्न० / देवविशेषे, द्वी०। महापुरिससेविय त्रि० (महापुरुषसेवित) तीर्थकरादिसेविते, पं०सू०२ महाभूयवर पुं० (महाभूतवर) भूतवरसमुद्रदेवे, सू० प्र०१६ पाहु० / सूत्र। महाभेरव न० (महाभैरव)र मध्यमपापासमीपे उद्याने, आ०म०१ अ०। महापुरिसाणुचिण्ण त्रि० (महापुरुषानुचीर्ण) महापुरुषैस्तीर्थकरग- | महाभेरी स्त्री० (महाभेरी) बृहत्प्रमाणायां भेर्याम्, अनु०॥ जधरादिभिरुत्तमनरैरनुचीर्णमकदाऽसेवनात्पश्चादप्यासेवित महापुरु- महामइगढिय त्रि० (महामतिग्रथित) महाबुद्धिपुरुषचितसन्दर्भ, षो०६ षानुचीर्णम् / तीर्थकरादिभिराचरिते, पा० / सूत्र० / विव०। महापोय पु० (महापोत) महाबोहित्थे, आव०४ अ० / महामंडलिय पुं० (महामाण्डलिक) अनेकदेशाधिपतौ देवे, अनु० जी०। महाफलिह न० (महास्फटिक) शिखरिपर्वतस्थ उत्तरकूटानामुत्तरदिशि प्रज्ञा०। कूटे, द्वी०। महामंति पु० (महामन्त्रिन) मन्त्रिमण्डलप्रधाने, ज्ञा०१ श्रु०१ अ०। भ० / महाबल पु० (महाबल) महागलं शरीरप्राणो यस्य स महाबलः। जी०३ | औ० / विशेषाधिकारवति, कल्प०१ अधि०३ क्षण। रा०। प्रति०१ अधि०२ उ० / सू० प्र० / प्राणवति, स्था०८ ठा० / आव०। / महामगर पुं०(महामकर) जलचरजीवभेदे, कल्प०१ अधि०३ क्षण। चं०प्र० / प्रशस्तबले, स०॥ ऐरवते भविष्यति त्रयोदशे तीर्थकरे, ति०।। महामणिपेढ पुं० (महामणिपीठ) ब्रहति वल्यर्थे पीठे, जी०३ प्रति०४ जं० / स० / आव० / ती० / भारतवर्षे भविष्यति तृतीय बलदेवे, स० ) अधि० /