________________ महापउम 203 - अभिधानराजेन्द्रः - भाग 6 महापउम हकसाए / पंच कामगुणे पण्णत्ते, तं जहा-सद्दे गंधे रूवे रसे फासे / छ जीवनिकाया पण्णत्ता,तं जहा-पुढवीकाइया० जाव तसकाइया, एवामेव० जाव तसकाइया / सेजहाणामएए एएणं अभिलावेणं सत्त भयट्ठाणा पणत्ता, एवामेव महापउमे वि अरहा समणाणं निग्गंथाणं सत्त भयट्ठाणे पन्नवेहिति / एवमट्ठ मयट्ठाणे, णव बंभचेरगुत्तीओ, दसविहे समणधम्मे, एवं० जाव तेत्तीसमासातणाओ त्ति, से जहानामए अज्जो ! मए समणाणं णिग्गंथाणं नग्गभावे मुंडभावे अण्हाणए अदंतवणे अच्छत्तए अणुवाहणए भूमिसेजा फलगसेज्जा कट्ठसेजा के सलोए बंभचे रवासे परघरप्पवेसे० जाव लद्धावलद्धवित्तीओ० जाव पण्णत्ताओ। एवामेव महापउमे वि अरहा समणाणं णिग्गंथाणं णग्गभावे०जाव लद्धावलद्धवित्तीओ० जाय पन्नवेहिति। (नेजहेत्यादि) (अत्रत्या किञ्चिव्याख्या' आरंभट्टाण' शब्दे द्वितीयभाग 372 पृष्ठे गता इतः शेषमावश्यके प्रायः प्रसिद्धमिति न लिखितम्, तथा फलकम प्रतलम, आयतंकाष्ठम्, स्थूलमायतमेव, लब्धानि च न्मानादिना, अपलब्धानि च न्यक्कारपूर्वकतया, यानि भक्तादीनि / त्वृत्तयो निर्वाहा लब्धापलब्धवृत्तयः। से जहाणामए अजो ! मए समणाणं निग्गंथाणं आहाकम्मिएइ वा उद्देसिएइ वा मीसजाएइ वा अज्झोयरएइ वा पूइए कीए पामिचे अच्छिज्जे अणिसट्टे अमिहडे इ वा कंतारभत्तेइ वा दुभिक्खभत्तेइ वा गिलापणभत्तेइ वा वद्दरियभत्तेइ वा पाहुणगभत्तेइ वा मूलभोयणेइ वा कंदभोयणेइ या फलभोयणेइ वा वीयभोयणेइ वा पडिसिद्धे एवामेव महापउमे वि अरहा समणाणं आहाकम्मियं वा० जाव हरियभोयणं वा पडिसेहिस्सइ, से जहानामए अज्जो ! भए समणाणं पंचमहव्वइए सपडिक्कमणे अचेलए धम्मे पण्णत्ते, एवामेव महापउमे वि अरहा समणाणं निगंथाणं पंचमहव्वइयं० जाव अचेलगं धम्म पन्नवेहिंति, से जहानामए अञ्जो ! मएपंचाणुव्वइए सत्त सिक्खावइएदुवालसविहे सावगधम्मे पण्णत्ते, एवामेव महापउमे वि अरहा पंचाणुव्वइयं जाव सावगधम्म पन्नविस्संति, से जहानामए अज्जो ! मए समणाणं सिज्जायरपिंडेइ वा रायपिंडेइ वा पडिसिद्धे, एवामेव महापउमे वि अरहा समणाणं सिजायरपिंडेइ वा रायपिंडेइ वा पडिसेहिंति / से जहानामए अज्जो ! मए नव गणा इक्कारस गणहरा एवामेव महापउमस्स वि अरहओ नव गणा इक्कारस गणहरा | भविस्संति। से जहानामए अज्जो! अहं तीसं वासाइं अगारवासमज्झे वसित्ता मुंडे भवित्ता जाव पव्वइए दुवालस संवच्छराई तेरस पक्खा छउमत्थपरियागं पाउणित्ता, तेरसहिं पक्खेहिं | ऊणगाई तीसं यासाइं केवलिपरियागं पाउणित्ता, वायालीसं / संवच्छराइं सामनपरियागं पाउणित्ता, वावत्तरिवासाई सच्याउयं पालइत्ता सिज्झिस्सं० जाव सव्वदुक्खाणं अंतं करेस्सं ! एवामेव महापउमे वि अरहा तीसं वासाई अगारवासमज्झे वसित्ता० जाव पव्वहिति, दुवालससंवच्छराइं० जाव वावत्तरि वासाइं सव्वाउयं पालइत्ता सिज्झिहिंति० जाव सव्वदुक्खाणमंतं काहिंति। "जस्सीलसमायारो, अरहा तित्थंकरो महावीरो। तस्सलिसमायारो, होइ उ अरहा महापउमे / / 1 / / " (सूत्र-६६३) (आहाकम्मिएइ त्ति) आधाय आश्रित्य साधून, कर्म सचेतनस्याचेतनीकरणलक्षणा अचेतनस्य वा पाकलक्षणा क्रिया यत्र भक्तादौ तदाधाकर्म, तदेवाधाकर्मिकम् / उक्तं च"सञ्चित्तं जमचित्तं, साहूणहाए कीरए जंच। अचित्तमेव पचइ, आहाकम्मतयं भणियं // 1 // " इति। इह व इकारः सर्वत्रागमिकः, इतिशब्दो वाऽयमुपप्रदर्शनार्थपरो, वा विकल्पार्थः / (उद्देसियं ति) अर्थिनः पाखण्डिनः श्रमणान्निग्रन्थान् वोद्दिश्य दुर्भिक्षात्ययादौ यद्भक्तं वितीर्यते तदौद्देशिकमिति, उद्देशे भवमौद्देशिकम्, इति शब्दार्थः / यद्वा तथैव यदुद्धरितं सद्दध्यादिभिर्विमिश्य दीयते, तापयित्वा वा तदापि तथैवेति / इहाभिहितम् - "उद्दिसिय साहुमाई, ओमच्यभिक्खवियरणं जं च। उद्धरिअंमीसेउ, ततियं उद्देसियं तंतु।।१।।" इति। (मीराजाए व त्ति) गृही संयतार्थमुपस्कृततया मिश्रं जातमुत्पन्नं मिश्रजातम्. यदाह-"पढम वि य गिहिसंजय-मीसं उवक्खडइ मीसगं तंतु" इति / (अज्झोयरए त्ति) स्वार्थमूला ग्रहणे साध्वाद्यर्थ कणप्रक्षेपणमध्यवपूरकः, आह च-"सट्टामूलद्दहणे, अज्झोयर होइ पक्खेवो'' इति / (पइए शि) शुद्धमपि कर्माद्यवयवैरपवित्रीकृत पूतिकम् / उक्त च"कम्मावयवसमेयं, संभाविजइ जयंतु तं पूई।" इति / (कीय ति) द्रव्येण भावेन वा क्रीतं स्वीकृतं यत्तत् क्रीतमिति / यतोऽभ्यधायि "दव्याइएहि किणण, साहूणट्ठाइ कीयं तु'' इति। (पामिच) प्रामित्यक साध्वर्थमुद्धारगृहीतं. यतोऽभिहितम्- "पामि साहूणं, अट्ठाओ च्छिदिउ विया वेइ'' इति। आच्छेद्यंबलात् भृत्यादिसत्कभाच्छिद्य यत् स्वामी साधये ददाति / भणितं च-"अच्छिन वा छिदिय, जं सामी भिचमाईणं" इति / अनिसुष्टं साधारण बहूनामेकादिना अननुज्ञातं दीयमानम् / आह च-"अणिसिह सामन्नं, गोट्ठियमाईण दयउ एगस्स' इति। अभ्याहृत सग्रामादिभ्यः आहृत्य यद्ददाति। यतोऽवाधि-"सग्गामपरग्गामा, जमाणिय अभिहडं तय होइ" इति। एषां शबदार्थः प्रायः प्रकट एवेति, कान्तारभक्तादय आधाकर्मादिभेदा एव। तत्र कान्तारमटवी तत्र भक्त भोजनं यत साध्वाद्यर्थ तत्तथा, एवं शेषाण्यपि, नवरं ग्लानो रोगोपशा