________________ महापउम 202 - अभिधानराजेन्द्रः - भाग 6 महापउम भरनिर्वाहक इत्यर्थः / (सीहे त्ति) (सीहो इव दुद्धरिसे) परीषहादि- तृतीयमप्राप्तस्येत्यर्थः। अनन्तमनन्तविषयत्वाद, अनुत्तरं सर्वोत्तमत्वात, भिरनभिभवनीय इत्यर्थः / (नगराया चेव त्ति मंदरो इव अप्पकपे) नियाघातं धरणीधरादिभिरप्रतिहतत्वात्, निरावरण सर्वावरणापगमात, मेरुरिवानुकूलाद्युपसगैरविचलितसत्त्वः। (सागरमखोहि त्ति) मकारोऽ- कृत्स्न सर्वार्थविषयत्वात्, प्रतिपूर्ण स्वरूपतः पौर्णमासीचन्द्रवत्, लाक्षणिकः / सागरवदक्षोभः सागराक्षोभ इति, सूत्रसूचा सूत्रं च-सागरो केवलमसहायम्, अत एव वरं, ज्ञानदर्शनं प्रतीतम्, केवलवरज्ञानइव गम्भीरे हर्षशोकादिभिरक्षोभितत्वादिति / (चंदे त्ति) (चंदे इव दर्शनमिति / (अरह त्ति) अर्हन् अष्टविधमहाप्रातिहार्यरूपपूजायोगात्, सोमलेसे) अनुपतापकारिपरिणामः / (सूरे त्ति) (सूरे इवदित्ततेए) जिनो रागादिजेतृत्वात्, केवली परिपूर्णज्ञानादित्रययोगात्, सर्वज्ञः दीप्ततेजा द्रव्यतः शरीरदीप्तया, भावतो ज्ञानेन। (कणगे ति) (जच्चकणगं सर्वविशेषार्थबोधात्, सर्वदर्शी सकलसामान्यार्थावबोधात्ततश्च सह पिव जायसवे) जातं लब्धं रूपं स्वरूप रागादिकुद्रव्यविरहाद्येन स तथा / देवश्च वैमानिकज्योतिष्कलक्षणैर्मय॑श्च मनुजैरसुरैश्च भपवनपतिथ्य(वसुंधराचेवत्ति)। वसुन्धरा इव। (सव्वफासविसहे) स्पर्शाः शीतोष्णा- न्तरलक्षणैर्यः स, सदेवमासुरस्तस्य लोकः पञ्चास्तिकायात्मकस्तस्य। दयोऽनुकूलेतराः। (सुहयहुय त्ति)। व्याख्यातमेवेति। (नत्थीत्यादि) (परियाग ति) जातावेकवचनमिति, पर्यायान् विचित्रपरिणामान् / नास्ति तस्य भगवतो महापद्मस्यायं पक्षो यदुत कुत्रापि प्रतिबन्धः स्नेहो (जाणइ पासइ त्ति) ज्ञास्यति द्रक्ष्यति चेत्यर्थः / एतच्च देवादिग्रहणं भविष्यतीति। (अंडए इव त्ति)। अण्डजो हंसादिर्ममायमित्युल्लेखेन वा प्रधानापेक्ष्यमन्यथा सर्वजीवानां सर्वपर्यायान् ज्ञास्यति, अत एवाहप्रतिबन्धो भवति / अथवा-अण्डक मयूर्यादीनामिदं रमणकं मयूरादेः (सव्वलोए इत्यादि) (चयणं ति) वैमानिकज्योतिष्कमरणम् / उपपातं कारणमिति प्रतिबन्धः स्यादिति / अथवा-अण्डज पटूत्रजमिति वा, नारकदेवाना जन्म, तर्क विमर्श, मनश्चित्त, मनसि भवं मानसिकं, पोतजो-हस्त्यादिरयमिति वा प्रतिबन्धः स्यात्। अथवा-पोतको बालक चिन्तितं वस्तु, भुक्तमोदनादि, कृतं घटादि, प्रतिषेवितम्- आसेवितं इति वा। अथवा-पोतकं वस्त्रमिति वा प्रतिबन्धः स्यात्। आहारेऽपि च प्राणिवधादि, आविष्कर्मप्रकटक्रियां, रहःकर्मविजनव्यापार, ज्ञास्यविशुद्धे सरागसंयमवतः प्रतिबन्धः स्यादिति दर्शयति-(उग्गहिए वत्ति) तीत्यनुवर्तते। तथा-अरहा, न विद्यते रहो विजयं यस्य सर्वज्ञत्वादसाअवगृहीतं परिवेषणार्थमुत्पाटितं, प्रगृहीतं भोजनार्थमुत्पाटितमिति / वरहा, अत एव रहस्यस्य प्रच्छन्नस्याभावोऽरहस्यं तद्भजते, इत्वरहस्य - अथवाअवग्रहिकमित्यवग्रहोऽस्यास्तीति। वसतिः पीटफलादिः, औप- भागी,ततकालमाश्रित्येति शेषः / सप्तमी वेयमतस्तरिंमस्तस्मिन् काले ग्रहिक वा दण्डकादिकमुपधिजातम्, तथा-प्रकर्षेण ग्रहोऽस्येति प्रग्रहि- इत्यर्थः, (मनसवयसकाइए त्ति) मानसश्च वाचसश्च कायिश्च कम, औधिकमुपकरणं पात्रादीति / अथवाअण्डजे वा पोतजे वेत्यादि मानसवाचसकायिक तत्र, योगे-व्यापारे, हस्वत्वं च प्राकृतत्वादिति, व्याख्येयम्- इकारस्त्वागमिक इति / (जज ति) यां यां दिशं, णमिति वर्तमानानाम्- व्यवस्थितानां, सर्वभावान् - सर्वपरिणामान् जानन् वाक्यालङ्कारे, तुशब्दो वाऽयं तदर्थ एव इच्छति तदा विहर्तुमिति शेषः, पश्यन्विहरिष्यति। (अभिसमेच त्ति) अभिसमेत्य अवगम्य। (सभावणाइ ता तां दिश बिहरिष्यतीति सम्बन्धः, सप्तम्यर्थ चेयं द्वितीया, तस्यां ति) सह भावनाभिः प्रतिव्रतं पञ्चभिरियासमित्यादिभिर्यानि तानि तस्यामित्यर्थः / शुचिभूतो भावशुद्धितो लघुभूतोऽनुपधित्वेन गौरव- सभावनानि तासां च स्वरूपमावश्यकान् मन्तव्यं षट् च जीवनिकायान् त्यागेन च, (अणुप्पगंथेत्ति) अनुरूपतया औचित्येन विरतेन त्वपुण्यो- रक्षणीयतया, (धम्मं ति) एवंरूपं चारित्रात्मकं, सुगतौ जीवस्य, दयादणुरपि वा सूक्ष्मोऽप्यल्पोऽपि प्रगतो ग्रन्थो धनादिर्यस्य यस्माद्वाऽ- धरणाद्धम॑ श्रुतधर्म च देशयन् प्ररूपयन्निति / अथ महापद्मस्यात्मनश्च सावनुप्रग्रन्थोऽपेर्वृत्त्यन्तर्भूततवादणुप्रग्रन्थो वा / अथवा-(अणुप्पत्ति) / सर्वज्ञत्वात्सर्वज्ञयोश्च मताभेदात्, भेदे चैकस्याऽयथावस्तुदर्शननाअनोऽनर्पणीयोऽढौकनीयः परेषामाध्यात्मिकत्वात्, ग्रन्थवद्, द्रव्यवत् ऽसर्वज्ञताप्रसङ्गादित्युभयोर्भगवान् समा वस्तुप्ररूपणां दर्शयन्नाहग्रन्थो ज्ञानादिर्यस्य सोऽनर्यग्रन्थ इति। (भावेमाणे त्ति) वासयन्नित्यर्थः / से जहानामए अज्जो ! मए समणाणं निग्गंथाणं एगे आरम्भट्ठाणे (अणुत्तरेणं ति) नास्त्युत्तर प्रधानमस्यादिति अनुत्तरस्तेन। (एवमिति) पण्णत्ते / एवामेव महापउमे वि अरहा समणाणं निग्गंथाणं एग (अणुत्तरेण ति) विशेषणमुत्तरत्रापि संबन्धनीयमित्यर्थः / आलयेन वसत्या आरम्भट्ठाणं पन्नदेहिंति से जहाना मए अजओ ! मते समणाणं विहारेणैकरात्रादिना, आर्जवादयः क्रमेण मायामानगौरवक्रोधलोभ- निग्गंथाणं दुविहे बंधणे पण्णत्ते! तं जहा-पेजबंधणे दोसबंधणे। निग्रहाः, गुप्तिर्मनः प्रभृतीनां, तथा सत्यं च द्वितीय महाव्रत, संयमश्च एवामेव महापउमे वि अरहा समणाणं निग्गंथाणं दुविहं बंधणं प्रथमं तपोगुणाश्चानशनादयः सुचरितं सुष्टवासेवितम्। (सोयवियं ति) पन्नवेहिति। तं जहा-पेजबंधणं च दोसबंधणंच, से जहानामते प्राकृतत्वात्, शौचं च तृतीय महाव्रतम्, अथवा-(विय त्ति) विच विज्ञान- अञ्जो ! मते समणाणं णिग्गंथाणं तओ दंडा पण्णत्ता, तं जहामिति द्वन्द्वः, ततश्चैतन्येवेता एव वा। (फल ति) फलप्रधानः परिनि- मणदंडे वयदंडे कायदंडे, एवामेव महापउमे वि समणाणं वीणमार्गो नितिनगरीपथः सत्यादिपरिनिर्वाणमार्गस्तेन, ध्यानयोः निग्गंथाणं तओ दंडे पण्णवेहिंति, तं जहा-मणोदंडं कायदंड शुक्लध्यानद्वितीयतृतीयभेदलक्षणयोरन्तर मध्यं ध्यानान्तरं तदेव वयदंडं, से जहानामए एएणं अमिलावेणं चत्तारि कसाया ध्यानान्तरिका, तस्या वर्तमानस्य शुक्लस्य द्वितीयतेदादुत्तीर्णस्य | पण्णत्ता, तं जहा-कोहकसाए माणकसाए मायाकसाए लो