________________ महापउम 201 - अभिधानराजेन्द्रः - भाग 6 महापउम मणोमाणसियं भुत्तं कडं परिसेवियं आवीकम्मं, रहोकम्मं अरहा अरहस्स भागी तं तं कालं मणसवयसकाइए जोगे वट्टमाणाणं सव्वलोए सव्वजीवाणं सध्वभावे जाणमाणे पासमाणे विहरइ।। तए णं से भगवं तेणं अणुत्तरेणं केवलवरनाणदंसणेणं सदेवमणुयासुरलोगसभिसमिच्चा, समणाणं निगंथाणं (जे केइ उवसग्ग्गा उप्पजंति, तं जहा-दिव्वा वा माणुया वा तिरिक्खजेणिया वा ते उप्पन्ने संमं सहिस्सइ, खमिस्सइ, तितिक्खिस्सइ, अहियासिस्सइ / तते णं से भगवं अणगारे भविस्सति, इरियासमिते भासा० एवं जहा-वद्धमाणसामी तं चेव निरवसेसं० जाव अव्वावारविउसजोगजुत्ते, तस्स णं भगवंतस्स एतेणं विहारेणं विहरमाणस्स दुवासहिं संवच्छरेहिं वीतिकंतेहिं तेरसहि य पक्खेहि तेरसमस्स णं संवच्छरस्स अंतरा वट्टमाणस्स अणुत्तरेणं णाणेणं जहा भावणाते केवलवरनाणदंसणे समुप्पञ्जिहिंति, जिणे भविस्सति, केवली सव्वन्नू सव्वदरिसी स णेरइए० जाव) पंच महव्वयाई सभावणाई छच जीवनिकाए धम्म देसमाणे विहरिस्सइ। (सेतेत्यादि) श्रेयान् अतिप्रशस्यः श्वेतो वा, कीदृगित्याह-शङ्खतलेन कम्बुरूपेण, विमलेन-पङ्कादिरहितेन, सन्निकाशः सङ्काशः सदृशो यः स शङ्खातलविमलसनिकाशः / (दुरूढे त्ति) आरूढः (समाणे त्ति) सन् अतियास्यति-प्रवेक्ष्यति, निर्यास्यति-निर्गमिष्यतीति क्वचिद्वर्तमाननिर्देशो दृश्यते, स च तत्कालापेक्ष इति। एवं सर्वत्र, (गुरुमहत्तरएहि ति) गुर्वोमातापित्रोमहत्तराः पूज्याः / अथवा-गौरवाहत्येन गुरवो महत्तराश्च वयसा वृद्धतवाद्ये ते गुरुमहत्तराः / (पुणरवि त्ति) महत्तराभ्यनुज्ञातानन्तरं लोकान्ते लोकाग्रलक्षणे सिद्धस्थाने भवा लौकान्तिकाः, भाविनि भूतवदुपचारन्यायेन चैवं व्यपदेशः, अन्यथा-ते कृष्णाराजीमध्यवासिनो लोकान्तभावित्वं च तेषामनन्तरभव एव सिद्धिगमनादिति। जीतकल्पःआचरिवकल्पो जिनप्रतिबोधनलक्षणो विद्यते येषां ते जीतकल्पिकाः / आचरितमेव तेषामिदं न तु तैस्तीर्थकरः प्रतिबोध्यते स्वयं बुद्धत्वाद्भगवत इति / (ताहिं ति) ताभिर्विवक्षिताभिः, (वगूहिं ति) वाग्भिर्यकांभिरानन्द उत्पाद्यत इति भावः / इष्टाभिरिष्यन्ते स्म याः, कान्ताभिः कमनीयाभिः, प्रियाभिः प्रेमोत्पादिकाभिः, विरूपा अपि कारणवशात्प्रिया भवन्तीत्यत उच्यते-मनोज्ञाभिः शुभस्वरूपाभिः मनोज्ञा अपि शब्दतोऽर्थतो न हृदयगमा भवन्तीत्यत आह (मणामाहिं ति) मनः अमन्ति गच्छन्ति वास्तास्तथा, ताभिरुदारेणोदात्तेन स्वरेण प्रयुक्तत्वादर्थेन वा युक्तत्वादुदाराभिः, कल्यमारोग्यम्, अणन्तिशब्दयन्तीति कल्याणास्ताभिः, शिवस्योपद्रवाभावस्य सूचकत्वात् शिवाभिः, धनं लभन्ते धने वा साध्वयो धन्यास्ताभिः, मङ्गल्यास्ताभिः, सह श्रिया वचनार्थशोभया यास्ताः सश्रीकास्ताभिर्वारिभरिति संबन्धनीयम्, अभिनन्द्यमानः समुल्लास्यमानः, (बहिय त्ति) नगरादहिस्तादिति, इतो वाचनान्तरमनुश्रित्य लिख्यते। (साइरेगाइं ति)। अर्द्धसप्तमैर्मासैादश वर्षाणि यावत् व्युत्सृष्टे काये परिकर्मवर्जनतस्त्यक्ते देहे परीषहादिसहनतः, तथा सहिष्यति उत्पत्स्यमानेषूपसर्गेषु, तथा भावतः क्षमिष्यत्युत्पन्नेषु क्रोधाभावतः, तितिक्षिष्यति दैनयाभावतः, अध्यासिष्यते अविचलतयेति, "जाव गुत्ते त्ति'' करणादिदं दृश्यम्-"एसणासमिए आयाणभंडमत्त-निक्खेवणासमिए / भाण्डमात्राया आदाने निक्षेपे च समित इत्यर्थः। (उच्चारपासवणखेलसिंघाणजल्लपारिट्ठावणासमिए) खेलोनिष्ठीवन, सिङ्घाणो नासिकाश्लेष्मा, जल्लो-मलः, (मणगुत्ते वयगुत्ते कायगुत्ते गुत्ते) त्रिगुप्तत्वात्, गुप्तात्मेत्यर्थः / (गुति दिए) स्वविषयेषु रागादिनेन्द्रियाणामप्रवृत्तेः, (गुत्तबंभचारी) गुप्त नवभिर्ब्रहाचर्यगुप्तिभिः रक्षितं ब्रहा मैथुनविरमणं चरतीति विग्रहस्तथा-(अममे) अविद्यमानममेत्यभिलापो निरभिष्वङ्गत्वात्। (अकिंचणे)। नास्ति किंचन द्रव्यं यस्य सतथा। (छिन्नग्गथे) छिन्नो ग्रन्थो धनधान्यादिस्तत्प्रतिबन्धो वा येन स तथा। कचित् 'किन्नग्गथे' इति पाठः। तत्र-कीर्णः क्षिप्तः। (निरुवलेवे) द्रव्यतो निर्मलदेहत्वाद्भावतो बन्धहेत्वभावान्निर्गत उपलेपो यस्मादिति निरुपलेपः, एतदेवोपमानैरभिधीयते। (कंसपातीवमुक्कतोए)। कांस्यपात्रीव कांस्यभाजनविशेष इव मुक्तं त्यक्तं न लग्नमित्यर्थः तोयमिव बन्धहेतुत्वात्तोयं स्नेहो येन स मुक्त तोयः, यथा भावनायामाचाराङ्गद्वितीयश्रुतस्कन्धपञ्चदशाध्ययने तथाऽयं वर्णको वाच्य इति भावः / कियद् दूरं यावदित्याह-(जाव सुहुए इत्यादि) सुष्टु हुतं क्षिप्त घृतादीति गम्यते, यस्मिन् स सुहुतः स चासौ हुताशनश्च वहिरिति सुहुतहुताशनस्तद्वत्तेजसा ज्ञानरूपेण तपोरूपेण वा ज्वलन्दीप्यमानः। अतिदिष्टपदानां संग्रह गाथाभ्यामाह-''कंसे'' गाहा। 'कुंजर' गाहा / (कसे त्ति) कसपा इव (मुक्कतोये) (सखे ति) (शेखे इव निरंगणं) रङ्गणं रागाद्युपरञ्जन तरमान्निर्गत इत्यर्थः / (जीवे त्ति) जीव इव / (अप्पडिहयगई) संयमे इतिः प्रवृत्तिर्न हन्यतेऽस्य कथंचिदिति भावः / (गगणे त्ति) गगनमिव निरालम्बनो न कुलग्रामाद्यालम्बन इति भावः / (वाये यत्ति) वायु रिव (अप्पडिबद्धो) ग्रामादिष्वेकरात्रादिवासात् / (सायरसालले व त्ति) (सायरसलिलं व सुद्धहियये) अकलुषमनस्त्वात् / (पुक्खरपत्ते त्ति) (पुक्खरपत्तं पि व निरुवलेवे) प्रतीतम्। (कुम्मो इव गुत्तिदिए) कच्छपो हि कदाचिदवयवपञ्चकेन गुप्तो भक्त्येवमसावपीन्द्रियपञ्चकेनेति। (विहगे त्ति) विहग इव। (विप्पमुक्के) मुक्तपरिच्छदत्वादनियतवासाचेति। (खग्गे यत्ति) (खग्गिविसाणं वएगजाए) खड्ग आटव्यो जीवविशेषस्तस्य विषाणं शृङ्गं तदेकमेव भवति, तद्वदेकजात एकभूतो रागादिसहायवैकल्यादिति। (भारुडेत्ति) भारुण्डपक्षीव। (अप्पमत्ते) भारुण्डपक्षिणोः किल एकं शरीरं पृथग्ग्रीवं त्रिपादं च भवति, तौ चात्यन्तमप्रमत्ततयैव लभेते इति। तेनापति ||1|| (कुंजरे त्ति) कुञ्जर इव सोण्डीरे हस्तीव शूरः कषायादिरिपून् प्रति। (वहहे त्ति) (वसभे इव जायथामे) गौरियोत्पन्नबलः प्रतिज्ञातवस्तु