________________ महापउम 200 - अभिधानराजेन्द्रः - भाग 6 महापउम मंधरे) मर्यादा पूर्वपुरुषकृतां धारयति नाऽऽत्मनाऽपि लोपयति यः स तथा (खेमकरे) नोपद्रवकारी। (खेमंधरे) क्षेमं धारयत्यन्यकृतमिति यः स तथा। (माणुस्सिदे जणवयपिया) लोकपिता वत्सत्वात्। (जणवयपुरोहिए) जनपदस्य पुरोधाः-पुरोहितः शान्तिकारीत्यर्थः / (सेउकरे) सेतुं मार्गमापद्तानां निस्तरणोपायं करोति यः स तथा / (केउकरे) चिह्नकरः अद्भतकारित्वादिति / (नरपवरे) नरैः प्रवरो नरा वा प्रवरा यस्य स तथा / (पुरिसवरे त्ति) पुरुषप्रधानः / (पुरिससीहे) शौर्याद्यधिकतया / (पुरिआसीविसे) शापसमर्थत्वात् / (पुरिसपुरिपुंडरिए) पूज्यत्वात्सेव्यत्वाच (पुरिसवरगंधहत्थी) शेषराजगजविजयित्वात् (अड्डे) धनेश्वरत्वात्, (दित्ते) दर्पत्वात्, (वित्ते) प्रसिद्धत्वात्. (वस्थिण्णविधुलभपवणसयणासणजाणवाहणाइण्णे) पूर्ववत् / (बहुधणबहुजायसवरयए) (आओगपओगसंपउत्ते) आयोगप्रयोगा द्रव्योपार्जनोपायविशेषाः संप्रयुक्ताः प्रवर्त्तिता येन स तथा। (विच्छड्डियपउरभत्तपाणे) (बहुदासीदासगोमहिसगवेलगप्पभूए पडिपुण्णजंतकोसकोट्ठागारायुहागारे यन्त्राणि-जलयन्त्रादीनि, कोशःश्रीगृह, कोष्ठागारंधान्यागारम्, आयुधागार-प्रहरणकोशः (बलवं) हस्त्यादिसैन्ययुक्तः (दुब्बलयचाभिन) अबलप्रातिवेशिकराजः। (ओहयकंटयं निहयकंटयं मलियकंटयं उद्धियकटयं अकंटय एवं ओहयसत्तुं) उपहता राज्यापहारात्, निहतामारणात, मलिता-मानभञ्जनाद, उद्धता देशनिष्काशनात्कण्टका दायादा यत्र राज्ये तत्तथा, अतएव अकण्टकम, एवं शत्रवोऽपि, न्वरं शत्रवस्तेभ्योऽन्ये (पराइयसत्तुं) विजयवत्त्वादिति (ववगयदुभिक्खमारिभयविप्पमुक्कं खेम सिवं सुभिवखं पसंतडिंबडमर) डिम्बानिविध्ना, डमराणि-कुमाराद्युत्थानादीनि। (रखं पसासेमाणे ति) पालयन्, (विहरिस्सइ ति) 'दो देव महिड्डिया' इत्यत्र यावत्करणात् ''महज्जुझ्या महानुभागामहायसा महाबला'' इति दृश्यम् (सेणाकम्मति)। सेनायाःसैन्यस्य कर्मव्यापारः शत्रुसाधनलक्षणः, सेनाविषयं वा कर्म इतिकर्तव्यतालक्षणं सेनाकर्म / पूर्णभद्रश्च दक्षिणयक्षनिकायेन्द्रो, माणिभद्रश्चोत्तरयक्षनिकायेन्द्रः, (बहवे राईसरेत्यादि) राजामहामाण्डलिकः, ईश्वरो युवराजो माण्डलिकोऽमात्यो वा। अन्ये तु व्याचक्षते-अणिमाद्यष्टविधैश्वर्ययुक्त ईश्वर इति, तलवरः-परितुष्टनरपतिप्रदत्त पट्टबन्धभूषितो, माडम्बिकश्छिन्नमडम्बाधिपः, कोटुम्बिकः कतिपयकुटुम्बप्रभुः, इभ्योऽर्थवान्, स च किल यदीयपुजीकृतद्रव्यराश्यन्तरितो हस्त्यपि नोपलभ्यत इत्येलावताऽर्थेनति भावः / श्रेष्ठी-श्रीदेवताध्यासितसौवर्णपट्टभू-षितोत्तमाइः, पुरज्येष्ठा वणिक् सेनापतिः नुपतिनिरूपितो हस्त्यश्वरथपदातिसमुदायलक्षणायाः सेनायाः प्रभुरित्यर्थः, सार्थवाहः-सार्थनायकः, एतेषां द्वन्द्वः, ततश्च राजादयः प्रभृतिरादिर्येषां ते तथा, (देवसेणे त्ति) देवावेव सेना यरय, देवाधिष्ठिता वा रोना यस्य देवसेन इति / (देवसेणातीति) देवसेन इत्येवं रूपम्। तएणं तस्स देवसेणस्स रन्नो अन्नया कयाइ-सेयसंखतलविमलसन्निकासे चउदंते हत्थिरयणे समुप्पजिहिति / तए णं से | देवसेणे राया तं सेयं संखतलविमलसन्निकासं चउदंतहत्यिरयणं दुरूढे समाणे सयदुवारं नगरं मज्झं मज्झेणं अभिक्खणं 2 अतिजाहि पणिजहि य, तए णं सयदुवारे नगरे बहवे राईसरतलवर जाव अन्नमन्नं सद्दाविहिति सद्दाविहित्ता एवं वइस्संति-जम्हा णं देवाणुप्पिया ! अम्हं देवसेणस्स रण्णो सेतसंखतलविमलसन्निकासे चउदंते हत्थिरयणे समुप्पन्ने य, तं होउ णं अम्हं देवाणुप्पिया ! देवसेणस्स रण्णो तचे वि नामधिज्जे विमलवाहणे, तए णं तस्स देवसेणस्स रण्णो तचे वि नामधिजे भविस्सइ विमलवाहणे / तए णं से विमलवाहणे राया तीसं वासाई अगारवासमज्झे वसित्ता अम्मपीईहिं देवत्तगएहिं गुरुमहत्तरेहिं अब्मणुन्नाए समाणे उदुमि सरए संबुद्धे अणुत्तरे मोक्खमगे, पुणरवि लोगंतिएहिं जीयकप्पिएहिं देवेहिं ताहिं इट्ठाहिं कं ताहिं पियाहिं मणुनाहिं मणामाहिं ओरालाहिं कल्लाणाहिं धन्नाहिं सिवाहिं मंगल्लाहिं सस्सिरीआहिं वग्गूहिं अभिणंदिज्जमाणे अमिथुवमाणे य बहिया सुभूमिमागे उज्जाण एणं देवदूसमादाय मुंडे भवित्ता अगाराओ अणगारियं पव्वयाहिति, तस्स गं भगवंतस्स साइरेगाई दुवालसवासाइं निचं वोसट्ठकाए वियत्तदेहे जे केइ उवसग्गा उप्पजति (तं जहा-दिव्वा वा माणुस्सा वा तिरिक्खजोणिया वा) ते उप्पन्ने संमं सहिस्सइ खमिस्सह तितिक्खिस्सइ अहियासिस्सइ, तए णं से भगवं इरियासमिए भासासमिए० जाव गुत्तबंभयारी अममे अकिंचणे छिन्नग्गंथे निरुवलेवे कंसपाईव मुक्कतोए जहा भावणाए० जाव सुहुयहुयासणेत्ति वा तेयसा जलंते। कंसे संखे जीवे, गगणे वाते य सारए सलिले। पुक्खरपत्ते कुंभे, विहगे खग्गे य भारं (5)डे ||1|| कुंजरवसहे सीहे, नगराया चेव सागरमखोभे। चंदे सूरे कणगे, वसुंधराचेव सुहुयहु(य)ए।॥२॥ नत्थि णं तस्स भगवंतस्स कत्थइ पडिबंधे भवइ, से य पडिबंधे चउविहे पण्णत्ते / तं जहा-अंडएइ वा पोयएइ वा उग्गहेइ वा पम्गहिएइवा,जंणं जंणं दिसंइच्छइ तंणंतंणं दि, सं अपडिबद्धे सुचिभूए लहुभूए अणुप्पगंथे संजमेणं अप्पाणं भावेमाणे विहरिस्सइ / तस्स णं भगवंतस्स अणुत्तरेणं नाणेणं अणुत्तरेणं दंसणेणं अणुवचरिएणं, एवं-आलएणं विहारेणं अजवे मद्दवे लाघवे खंती मुत्ती गुत्ती सव्वसंजमतवगुणसुचरियसोवचियफलपरिनिव्वाणमग्गेणं अप्पाणं भावेमाणस्स झाणंतरियाए वट्टमाणस्स अणंते अणुत्तरे निव्वाघाए० जाव के वलवरनाण-दंसणे समुप्पजिहिंति। तए णं से भगवं अरहा जिणे भविस्सइ, केवली सव्वण्णू सव्वदरिसी सदेवमणुयासुरस्सलोगस्स परियागं जाणइ, पासइसव्वलोए सव्वजीवाणं आगइंगतिं ठियं चयणं उववायं तक १-पुस्तकान्तरे नास्त्यऽयं पाठः।