SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ महापउम 196 - अभिधानराजेन्द्रः - भाग 6 महापउम तए णं तस्स महापउमस्स रन्नो दुच्चे वि नामधिजे भविस्सइ देवसेणे त्ति देवसेणे त्ति। 'एस ण' मित्यादि जस्सीलसमायारो' इत्यादिगाथापर्यन्तं सूत्रं सुगम चैतन्नवरम्, एषोऽनन्तरोक्तः 'आर्या' इति श्रमणामन्त्रणम्। (भिभित्ति) ढक्का सा सारा यस्यसतथा। किलतेन कुलभारत्वे प्रदीपनके जयढक्का गेहान्निष्काशिता, ततः पित्रा भिम्भिसार उक्त इति। सीमन्तके नरकेन्द्रके प्रथनप्रस्तट वर्तिनि चतुरशीतिवर्णसहस्त्रस्थितिषु नारकेषु मध्ये | नारकत्वेनोत्पत्स्यते, कालः स्वरूपेण, कालावभासः काल एवावभासते पश्यना यावत्करणात् (गंभीरलोमहरिसे) गम्भीरो महान् लोमहर्षो / भयविकारो यस्य स तथा / भीमो विकरालः / (उत्तासणओ) उद्वेगजनकः / (परमकिण्हे वन्नेणं ति) प्रतीतम्, स च तत्र नरके वेदना वेदयिष्यति, उज्ज्वलां विपक्षस्य लेशेनाप्यकलङ्किता, यावत्करणात् श्रीणि मनोवाक्वायलक्षणानि उपरिमध्यमाधस्तनकायविभागत्वात्. तुलपति-जयतीति, त्रितुला तां, कृचिद्विपुलामिति पाठः, तत्र विपुलाशरीरव्यापिनी ताम्, तथा प्रगाढां प्रकर्षवतीं , कटुकाकटुकरसोत्पादिकाम, कर्कशा-कर्कशस्पर्शसंपादिकाम्। अथवा कटुकद्रव्यमिव कटुकामनिष्टाम, एवं कर्कशामपि, चण्डां-वेगवतीं झटित्येव मूर्चीत्वपादिकाम्, वेदना हि द्विधा, सुखा दुःखा चेति। सुखव्यवच्छेदार्थ दुःखामित्याह। दुर्गा-पर्वतादिदुर्गमिव कथमपिलवयितुमशक्यां, दिव्या-देवनिर्मिताम्, किंबहुना दुरधिसहा-सोढुमशक्यामिति। इहैव जम्बूद्वीपेनासंख्येयतमे। पुमत्ताए त्ति) पुस्तया / (पचायाहिइत्ति) प्रत्याजनिष्यते. (बहूपडिपुन्ना ति) अतिपरिपूर्णानाम्, अर्द्धमष्टमं येषु तान्यष्टिमानि तेषु / रात्रिन्दिवेषु-अहोरात्रेषु व्यतिक्रान्तेषु, इह षष्ठी सप्तम्यर्थ, सुकुमारीकोनलो पाणी च पादौ च यस्य स सुकुमारपाणिपादस्तम्, प्रतिपूर्णानि स्वकीयस्वकीयप्रमाणतः, प्रतिपुण्यानि वा पवित्राणि पञ्च इन्द्रियाणिकरणानि यस्मिस्तत्तथा / अहीनम् - अङ्गोपाङ्गप्रमाणतः प्रतिपूर्णपश्शेन्द्रिय प्रतिपुण्यपश्चेन्द्रिय वा शरीरं यस्य सः अहीनप्रतिपूर्णपक्षेन्द्रियशरीरः, अहीनप्रतिपुण्यपञ्चेन्द्रियशरीरो वा तम्, तथा-लक्षण-पुरुषलक्षण शास्त्राभिहितम्, 'अस्थिष्वर्थाः सुखं मांस' इत्यादि, मानोन्मागादिक, व्यञ्जन मषतिलकादि, गुणाः सौभाग्यादयः, अथवा लक्षणव्यजनयोर्ये गुणास्तैरुपेतो लक्षणव्यञ्जनगुणोपेतः, 'उववेओ त्ति।' तु प्राकृतत्वावणागमतः, अथवा-उप-अपेत इति स्थिते शकन्ध्वादिदर्शनादकारलोष इत्युपपेत इति, लक्षणव्यञ्जनगुणोपपेतस्तम्। (दशवैकालिके चतुर्थाऽध्ययने) लक्षणव्यञ्जनस्वरूपमिदमुक्तम् - भाणुम्माणयमाणा-दिलक्खण वजणं तु मसगाई। सहजच लक्खण व-जण तु पच्छा समुप्पन्नं // 36 // इति। लक्षणमेवाधिकृत्य विशेषणान्तरमाह-'माणुम्माणे त्यादि, तत्र-मानजलद्रोणप्रमाणता, सा ह्येवं-जलभृतेकुण्डे प्रमातव्यपुरुष उपवेश्यते, ततो यजल कुण्डान्निर्गच्छति तद्यदि द्रोणप्रमाणं भवति तदा स पुरुषः मानोपपन्न इत्युच्यते, उन्मानं-तुलारोपितस्यार्द्धभारप्रमाणता, प्रमाणम्- आत्माङलेनाष्टोत्तरशताङ्गुलोच्छ्रयता। उक्तं च जलदोण 1 मद्धभार 2, समुहाई समुस्सिओ वजो नवउ 31 माणुम्मणपमाण, तिविहं खलु लक्खणं एवं / / 37 / / इति / ततश्च मानोन्मानप्रमाणेः प्रतिपूर्णानिसुष्टु जातानि सर्वाण्यङ्गानिशिरः प्रभृतीनि यस्मिस्तत्, तथाविध सुन्दरमङ्ग शरीरं यस्य स तथा तं मानोन्मानप्रमाणप्रतिपूर्णसुजातसर्वाङ्गसुन्दराड्रम्, तथा शशिवत्सौम्याकारं, कान्तंकमनीयं, प्रियं-प्रेमावह दर्शनं यस्य स शशिसौम्याकारकान्तप्रियदर्शनस्तम। अत एव सुरूपमितिदारक प्रजनिष्यति भद्रेति सम्बन्धः। ('ज रयणिं च' त्ति) यस्यां च रजन्या (तं रयणिं च त्ति) तस्यां रजन्यां, पुनरिति, अर्द्धरात्र एव तीर्थकरोत्पत्तिरिति रजनीग्रहणम्, (से दारए पयाहिइ ति) दारकः प्रजनिष्यते उत्पत्स्यत इति, (सभितरबाहिरए त्ति) सहाभ्यन्तरेण बाह्यकेन च नगरभागेन यन्नगरं तत्र, सर्वत्र नगर इत्यर्थः / विंशत्या पलशतैर्भारो भवति। अथवा-पुरुषोत्क्षेपणीयो भारो भारक इति, यः-प्रसिद्धः, अग्र-परिमाणं, ततो भार एवाग्रं भाराग्रं तेन भाराग्रेण, भाराग्रशोभारपरिमाणतः, एवं कुम्भाग्रशो, नवरम्- कुम्भ - आढकषष्ट्यादिप्रमाणतः, पद्मवर्षश्च रत्नवर्षश्च वर्षिष्यति भविष्यतीत्यर्थः, 'जाव' त्ति, करणात् 'निव्वत्ते असुइजाइकम्मकरणे संपन्ने' त्ति, दृश्यं तत्र 'निर्वृत्ते' निर्वर्तित इत्यर्थः / पाठान्तरतः 'निवत्ते' वा निवृत्तेउपरते, अशुचीनाममेध्याना, जातकर्मणां-प्रसवव्यापाराणा, करणेविधाने, सम्प्राप्ते-आगते, (वारसाहदिवसे ति) द्वादशानां पूरणो द्वादशः, स एवाख्या यस्य स द्वादशारख्यः, स चासौ दिवसश्चेति विग्रहः / अथवा-द्वादश चतदहश्च द्वादशाहस्तन्नामको दिवसो द्वादशाहदिवस इति, (अयं ति) इद वक्ष्यमाणतया प्रत्यक्षसन्नं (एयारूवं ति) एत देव रूपस्वभावो यस्य न मात्रयाऽपि प्रकारान्तरापन्नमित्यर्थः किं तन्नामधेयंप्रशस्त नाम, किंविध गौण न पारिभाषिकम्, गौणमित्यमुख्यमपि स्थादित्याह-(गुणनिष्फण्णं ति) गुणानिश्रित्य पद्मवर्षादिनिष्पन्न गुणनिष्पन्नमित्यक्षरघटना (महापउमे त्ति) तत्पित्रोः पर्यालोचनाभिलापानुकरणम्, (लए ण ति) पर्यालोचनानन्तरम, (महापउम इति) महापद्म इत्येवं रूपम् / (साइरेगट्ठवासजायगं ति) सातिरेकाणि साधिकान्यष्टी वर्षाणि जातानि यस्य स तथा तम्, (रायवण्णओ त्ति) राजवर्णको वक्तव्यः / सचायम्- (महता हिमवंतमहंतमलयमंदरमहिंदसारे) महता गुणसमूहेनान्तर्भूतभावप्रत्ययत्वाद्वा महत्तया हिमवांश्च वर्ष धरपर्वतविशेषो महाश्चासौ मलयश्च विन्ध्य इति चूर्णिकारः, महामलयः स च मन्दरश्च मेरुमहेन्द्रश्च शक्रादिस्ते इव सारः प्रधानो यः स तथा / (अचंतविसुद्धदीहरायकुलवंसप्पसूए) अत्यन्तविशुद्धः सर्वथा निर्दोषः दीर्घश्च पुरुषपरम्परापेक्षया यो राज्ञा भूपालाना कुललक्षणो वंशः सन्तानस्तत्र प्रसूतोजातो यः सतथा। (निरन्तरायलक्खणविराइयंगुवगो) नैरन्तर्येण राजलक्षणैश्चक्रस्वस्तिकादिभिर्विराजितान्यङ्गानि शिरःप्रभृतीन्युपाङ्गानि च अडल्यादीनि यस्य स तथा। (बहुजणबहुमाणपूइए सव्वगुणसमि-द्धे खत्तिए समुदिए त्ति) प्रतीतम्। (मुद्धाभिसित्ते) पितृपितामहादिभिर्मूर्धन्यभिषिक्तो यः स तथा। (माउपिउसुजाए) सुपुत्रो विनीतत्वादेनेत्यर्थः / (दयप्पत्ते) दयाप्राप्तो, दयाकारीत्यर्थः। (सीमंकरे) मर्यादाकारी। (सी)
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy