________________ महादेव 198 - अभिधानराजेन्द्रः - भाग 6 महापउम तेन च परलोकसत्तवेदिता। तत्र चेदं प्रमाणम्- 'कार्य कार्यान्तराज्जातं, | महापइट्टास्त्री० (महाप्रतिष्ठा) जिनबिम्बप्रतिष्ठाभेदे, षो०७ विवः / कार्यत्वादन्यकार्यवत्। जन्मेदमपि कार्यत्वं, न व्यतिक्रम्य वर्तते।' जन्म महापइण्ण त्रि० (महाप्रतिज्ञ) दृढव्रताभ्युपगतवति, उत्त०२० अ० / च ज्ञानसन्तानविशेषरूपमतस्तद्रूपमेव तदुपादानकरणभूतं जन्मान्तर- महापइरिक्कतर त्रि० (महाप्रतिरिक्ततर) महत्प्रतिरिक्त विजनमतिशयेन मनुमीयते न पित्रादिरूपम्, तस्योपादानकारणत्वे हि तद्धर्मानुगमप्रसङ्ग येषु ते तथा। अत्यन्तजनरहितेषु, भ०१३ श०४ उ० इति // 7 // महापउम पुं० (महापा) जम्बूद्वीपे आगामिन्यामुत्सर्पिण्या भविष्यति प्रकरणार्थमपसंहरम् विवेचितगुणमहादेवनमस्करणायाह प्रथमतीर्थकरे, स०। एवं भूताय शान्ताय, कृतकृत्याय धीमते। महापद्मतीर्थकृत्कथा चैवम् - महादेवाय सतत, सम्यग्भक्त्या नमो नमः॥८॥ एस णं अज्जो ! सेणिए राया भिंभिसारे कालमासे कालं किचा एवम्भूताया-अनन्तरोक्तरूपा गुणसंपदं प्राप्ताय न परपरिकल्पितायं, इमीसे रयणप्पभाए पुढवीए सीमंतए नरए चउरासीइवाससहस्सशान्तय पापशमवते, अनुवादरूपं चेदं विशेषणमिति न पुनरुक्त द्विइयंसि नरगंसि नेरइयत्ताए उववजहिति, से णं तत्थ नेरइए ताsनीया। तथा कृतानि-विहितानि, न तु विधेयानि समाप्तप्रयो भविस्सति ! काले कालोमासे० जाव परमकिण्हे वन्नेणं, से णं जनत्मा क-यानिकार्याणि, येन सस कृतकृत्यस्तस्मै। तथा धी:- केवल तत्थ वेयणं वेदिहिति उज्जलं जाव दुरहियासं, से णं तओ ज्ञानलाणा बुद्धिर्यस्य स्तिस धीमान् तस्मै धीमते. एतदप्यनुवादपरमेवा नरगाओ उव्यट्टित्ता आगमिस्साए उस्सप्पिणीए इहेव जंबुद्दीवे दीवे भारहे वासे वेयवगिरिपायमूले पुंडेसु जणयतेसु सयदुवारे अन्येस्तु-धीमते सत्त्ववते इति व्याख्यातम्। महादेवायअनन्तरनिर्णीत१८ मा व सततमनवरतं, सम्यगिति प्रशंसार्थो निपातः। सम्यक चासौ नयरे संमुइ यस्स कुलगरस्स भद्दाए भारियाए कुच्छिंसि प्रमत्ताए भारत प्रीतिविशेषः सम्यग्भक्तिस्तया सम्यग्भक्त्या, 'नमो नम इति' पचायाहिति / तए णं सा भद्दा भारिया नवण्हं मासाणं बहुपडि पुन्नाणं अद्धट्ठमाणं य राइंदियाणं विइक्ताणं सुकुमालपाणिपायं नमस्कारोऽस्तु / द्विवचनेन तु भक्तिकृतं संभ्रममुपदर्शितवानिति / / 8 / / अहीणपडिपुन्नपंचिंदियसरीरं लक्खणवंजण जाव सुरूवं दारगं हा०१ अष्ट०। पयाहिति, जं रयणिं च णं से दारए पयाहिति तं रयणिं च णं महादेवी स्त्री० (महादेवी) काकतीयराजविशेषपुत्र्याम्, ती०४६ कल्प। सयदुवारे नगरे सम्भिंतरबाहिरए भारग्गसो य कुंभग्गसो य महादोस पुं० (महादोष) महान्तश्च ते दोषाश्च महादोषाः / दारुण पउमवासे य रयणवासे य वासे वासिहिति। तएणं तस्स दारयस्स दुःखहेतुत्वात्प्रकृष्टदूषणेषु, पा०। अम्मापियरो इक्कारसमे दिवसे विइक्वंतेजाव वारिसाहे दिवसे महाधणु पुं०(महाधनुष) बलदेवस्स देवक्यां जाते स्वनामख्यात पुत्र.स अयमेयारूवं गोणं गुणनिप्फन्नं नामधिज्ज़ काहिंति / जम्हा णं धारिष्टनेमेरन्तिके प्रव्रज्य देवलोके उपपद्य महाविदेहे सेत्स्यतीति। नि०५ अम्हं इमंसि दारगंसि जातंसि समाणंसि सयदुवारे नगरे सभिंतवर्ग०६ अ०। रबाहिरिए भारग्गसो य कुंभग्गसो य पउमवासे य रयणवासे य महाधम्मकहि(ण) पु० (महाधर्मकथिन) तीर्थकृति, उपा०। वासे वुढे तं होउ णं अम्हं इमस्स दारगस्स नामधिज्जं महापउमे। आगएणं देवाणुप्पिया! इहं महाधम्मकही? से केणं देवाणु तएणं तस्स दारगस्स अम्मापियरो नामधिज काहिंति महापउप्पिया ! महाधम्मकही? समणे भवं महावीरे महाधम्मकही। मेत्ति / तए णं महापउमं दारगं अम्मापियरो साइरेगं अट्ठवाससे केण?णं समणे भगवं महावीरे महाधम्मकही ? एवं खलु जायगंजाणित्ता महता रायाभिसेएणं अभिसिंचिहिंति, सेणं तत्थ देवाणुप्पिया समणे भगवं महावीरे महइमहालयंसि संसारंसि राया भविस्सा महया हिमवंतमहंतमलयमंदररायवन्नओ० जाव बहवे जीवे नस्समाणे खज्जमाणे छिज्जमाणे भिजमाणे लुप्पमाणे रज पसाहेमाणे विहरिस्सइ / तए णं तस्स महापउमस्स रनो विलुप्पमाणे उम्मग्गपडिवन्ने सप्पहविप्पणढे मिच्छत्तबलाभिभूए अन्नया कयाइ दो देवा महिड्डिया० जाव महेसक्खा सेणाकम्म अट्ठविहकम्मतमपडलपडोच्छन्ने बहूहिं अटेहि य जाव वागरणेहि कार्हिति / तं जहा-पुन्नभद्दे य माणिभद्दे य / तए णं सयदुवारे नगरे य चाउरंताओ संसारकन्ताराओ साहत्थिं वित्थारेइ, से तेणटेणं बहवे राईसरतलवरमाडंबियकोडुंबियइब्भसेट्ठिसेणावइसत्थदेवाणुप्पिया ! एवं वुचइ-समणे भगवं महावीरे महाधम्मकही। वाहप्पमिईओ अन्नमन्नं सद्दावेहिंति / एवं वइस्संति / जम्हा णं उपा०७ अ०॥ देवाणुप्पिया ! अम्हं महापउमस्स रन्नो दो देवा महिड्डिया० जाव महाधायईरुक्ख पुं० (महाधातकीवृक्ष) घातकीखण्डनामनिबन्धने महेसक्खा सेणाकम कारिति,तंजहा-पुन्नभद्दे यमाणिभद्दे य,तं होउ शाश्वासवृक्षे, स्था०१० ठा० णं अम्हं देवाणुप्पिया ! महापउमस्स रन्नो दुचे वि नामधिज्जे देवसेणे)