________________ महादेव 197 - अभिधानराजेन्द्रः - भाग 6 महादेव तिषेधो रागादिनिग्रहप्रतिग्रहहेतुभूतयोश्च ध्यानतपसोर्विधिर्यत्र शास्त्र तत्कषशुद्धम्। आह चसुहमो असेसविसओ, सावजे जत्थ अत्थि पडिसेहो। रागाइविउडणसह, झणाइ य एस कससुद्धो // 1 // " यत्र पुनरेवंविधौ प्रतिषेधविधाने भवतो, न तत् कषशुद्धम, यथाप्राणी प्राणिज्ञान, घातकचित्तं च तद्गता चेष्टा / प्राणैश्च विप्रयोगः, पञ्चभिरापद्यते हिसा / / 1 / / तथा अनस्थां जन्तूनां सकटभरवधे एका हिंसा। यत्रैव विसंवादस्तदव चासत्यमित्यादि, अयं हि पापप्रतिषेधो नात्यन्तिकः, यथा अष्टवर्गान्तिकं बीज, कवर्गस्य च पूर्वकम्। यह्निनोपरिसंयुक्त, गगनेन विभूषितम् / / 1 / / अर्हमित्यर्थः। एतदेव परं तत्त्वं, योऽभिजानाति तत्त्वतः। संसारबन्धनं छित्त्वा, स गच्छेत् परमा गतिम्॥१॥ इत्यादिस्वरूपश्च विधिर्न रागादिविकुट्टनसहः यतः-सुचिरमप्ये- 1 तक्यानध्यायिनस्तदुत्तरकालं रागादयः स्वरूपस्था एव, रागादीनां पुनरहिकामुष्मिकापायजनकत्वचिन्तयितुस्तदुत्तरकालमपि ते प्रतनवो भवन्तः सर्वथा न भवन्त्यपीति रागाद्यपायध्यान श्रेष्टो विधिः। अत एवं ध्यानान्तरत्यागेन ध्यान विधिरेवं सद्भिरभिधीयतेरागबोसकसाया-सवाइकिरियासु वट्टमाणाणं / इहपरलोगावाए, झाए झावज्ज परिवजी / / 1 / / तथा छेदशुद्धं शास्त्रं यत्र समितिगुप्तयादिकमुक्तविधिप्रतिषेधापायभूतं तदनुष्ठानमुपदर्श्यते। आह चएएण न वाहिजइ, संभवइयतं दुर्ग पि नियमेण। एयवयणेण सुद्धो. जो सो छेएण सुद्धो ति॥१॥ तदशुद्धं, प्राणिसंरक्षण-शुभध्यानकरण-विशुद्धपिण्डग्रहणेषूपायभूतवस्त्रपात्राद्युपकरणप्रतिषेधप्रवणं बोटिकशास्त्रमिवेति। अथवा देवताराधनाय साधूनां संगीतकरणाद्युपदेशप्रवणम्। आह चजह देवाणं संगीअ-याइकजम्मि उज्जमो जइणो। कंदप्पाईकरणं, असज्जवयणामिहाणं च / / 1 / / तापशुद्ध पुनः। आत्माऽस्ति सपरिणामी, बद्धः स तु कर्मणा विचित्रेण / मुक्तश्च तद्वियोगात्, हिंसाऽहिसादितद्धेतुः। इत्यादिभाववादः प्रधानम्, एवंविधे ह्यात्मादिवस्तुनि सति विधिप्रतिषेधादिकं सर्वमुक्तरूपमुपपद्यते, न पुनरन्यथाविध इति। तदन्यथाविधवस्तु प्रणयनप्रवणं तु शास्त्रं तापाशुद्धमिति / तदेव येनैवंविध शास्त्रमुदाहृतं महादेवः स उचते इति / एतमर्थ मुखवृत्त्या वदताऽनेन श्लोकेन गौणवृत्त्या नानाविधोऽर्थ उक्त इति // 5 // ननु यो वीतरागः स कथमाराध्यते ? नतावत् स्तुत्यादिभि सरागत्वप्रसङ्गार, नापि निन्दादिभिः स्तवादीनां वैयर्थ्यप्रसङ्गात्, उपेक्षयाऽप्याराधने स एव दोष इत्याशङ्कयाऽऽहयस्य चाराधनोपायः, सदाज्ञाभ्यास एव हि। यथाशक्तिविधानेन, नियमात्स फलप्रदः / / 6 / / न केवलम् येन शास्त्रमुदाहृतं स महादेव उच्यते यस्य च देवविशेषस्याऽऽराधनोपाय आज्ञाभ्यास एव स महादेव उच्यते, इति वशब्दार्थः, क्रियासंबन्धश्चेति / आराधनं-प्रसादनम्, आराधनमिवाऽऽराधन तत्फलप्रसाधकत्वात्, न पुनराराधनमेव सत्तगत्वप्रसङ्गात् / प्रसादाभावेऽपि च प्रसादफलसिद्धिर्वस्तुस्व-भावत्वाद्। आह च"वत्थुसभावो एसो, अचिंतचिंतामणी महाभागे। थोऊणं तित्थयरे, पाविजइ वंछिओ अत्थो // 1 // तथाउवगाराभावमि वि. पुजाण पूयगस्स उवयारो। मंताइसरणजलणाइ. सेवणे जह तहेहं पि।।२।। तत्रोपायो हेतुराराधनोपायः, सदा-सर्वस्मिन्नपि दुष्षमादिका-लेऽपि, अनेन किल विशिष्टकाल एवाज्ञायाः कर्तुं शक्यत्वात्तदैव तदभ्यास आराधनोपायः / दुःषमायां त्वनागमिक प्रवृत्तिरप्युपायस्तत्राऽऽज्ञाया अभ्यसितुमशक्यत्वादितियस्य मतिः स्यात्तन्मतं प्रत्यस्तम्।यत आह"समयपवित्ती सव्वा, आणावज्झत्ति भवफला चेव / तित्थयरुडेसेण वि, न तत्तओ सा तदुद्देसा // 1 // " आज्ञायन्ते अधिगम्यनते मर्यादया अभिविधना वा अर्था यया सा आज्ञा-आगमः, तस्या अभ्यासो ग्रहणभावना-पारतन्त्र्यलक्षण आज्ञाभ्यासः / स एव न पुनस्तद्भक्तितोऽपि तदाज्ञापेता प्रवृत्तिः, पूजादिकं तु तदाज्ञाभ्यास एव तस्य द्रव्यस्तवरूपत्वात् / हिशब्दो वाक्यालङ्कारार्थः / ननु यथोक्तस्याऽऽज्ञाभ्यासस्यातिदुष्करत्वात्, कालसंहननादिदोषवतामनारधनप्रसङ्ग इत्याशङ्कायामाहयथा-शक्ति, शक्ते:-शरीरसामर्थ्यस्यानतिक्रमो यथाशक्ति, तेन शक्तेरनुल्लङ्घनेनाऽगो-पायनेन चेत्यर्थः / एवं हि वीर्याचारः कृतो भवति / आह च-"अणिगूहियबलविरिओ, परक्कमइ जो जहुत्तमाउंतो। जुंजइय जहाशाम, नायव्यो वीरियायारो॥४३।।" (नि००१3०) आज्ञाभ्यासस्येव विशेषणार्थमाह-विधानेन विधिना द्रव्यक्षेत्रकालभावानुवर्त्तनलक्षणेनाऽऽयव्ययतुलनारूपेणाऽऽगमिकन्यायेनेति भावः / आह च"तम्हा सव्वाणुना, सब्बनिसेहो य पवयणे नत्थि। आयं वयं तुलेज्जा, लाहाकखि व्व वाणियओ।" नत्वाऽऽज्ञाभ्यासेनाऽऽराधितो यद्यसौ फलप्रदो, ऽनाराधितस्तर्हि न तथा स्यादित्येवं विषमवृत्तिरसौ स्यादित्यत आह-नियमाद्-अवश्यंभावेन, 'स' इति स एव च आज्ञाभ्यासोयस्य संबन्धी, फलप्रदोऽभिप्रेतार्थसाधको महादेवः स उच्यते इति प्रकृतम् / इतस्तस्यफलाप्रदायित्वात्तदाज्ञाभ्यासस्यैव च फलप्रसाधकत्वात् कुतो विषयवृत्तित्वदोष इति॥६|| एतदेव दृष्टान्तेन समर्थयन्नाहसुवैद्यवचनाद्यद-व्याधेर्भवति संक्षयः। तद्रदेव हि तद्वाक्याद्, धूवः संसारसंक्षयः॥७।। सुवैद्यवचनात्- भिषग्वरोपदेशात्, यद्यद्येन प्रकारेण व्याधेः-कुष्ठादिरोगस्य, भवति-जायते, संक्षयः-सामस्त्येनापूनर्भावितया विनाशः, तद्वदेव-तेनैव प्रकारेण तथैवेत्यर्थः। तस्य देव विशेषस्य वाक्यमुपदेशस्तद्वाक्यं तस्माद, ध्रुवोऽवश्यंभावी संसरणं संसारस्तस्य संक्षयोऽत्यन्तविनाशः संसारसंक्षयो भवति। इह संसारशब्देन भवाद्भवान्तरसंचरणमुच्यते,