________________ महादेव 196 - अभिधानराजेन्द्रः - भाग 6 महादेव कर्मा भवस्थकेवली, सर्वथा निष्कलः क्षीणभवोपग्राहिकर्मा सिद्ध- विरोधनास्तीति / किं वक्तत्वव्याघातकारिणा कुड्यादिनिर्गतदेशनाकेवलीति / तथेति विशेषणसमुच्चये / तथा यः पूज्योऽभ्यर्चनीयः कल्पोन्नति उदाहृतं शिववर्मे त्यनेन पुरुषानुदाहृतस्याप्रामाण्यसर्वदेवानां निःशेषभवनपत्यादीनाम्, वीतरागत्वादिगुणयुक्तो हि पूज्यत माविष्करोति तस्यासंभवादेव, तदसंभवश्चैवम्- या या वचनरचना सा एव देवादिभिः। तत्पूज्यत्वेनैव च तत्प्रतिमानामपि पूजनीयत्वम्। अथवा सा पौरुषेयी दृष्टा यथाकुमारसंभवादिः, वचनरचना च वेद इति / सर्वे अखिला हरिहरादयो, देवाः-स्तुत्या, येषा-तद्दर्शनप्रतिपन्नाना तस्मात्पौरुषेयोऽसाविति। विरुद्धं च विवक्षाताल्वादिव्यापारपुरुषधर्मसमुहापेक्षा ते सर्वदेवा बौद्धादयस्तेषां यः पूज्यः / यतः ते निज निज जन्यवचनस्वरूपस्य वेदस्यापौरुषेयत्वम्।यदाह-"ताल्वादिजन्मा ननु शारतार पूजयन्तोऽप्युक्तलक्षणं महादेवमेव पूजयन्ति / तथाहि- वर्णवर्गों, वर्णात्मको वेद इति स्फुट च। पुसश्च ताल्वादिरतः कथं स्यादतदुपदेशात् स्वर्गापवर्गसंसर्गो भविष्यतीति मन्यमानास्तमर्चयन्ति / पौरुषेयोऽयमिति प्रतीतिः / / 1 / / " शास्त्रं शिववर्मेत्यनेन तु ये शास्त्रउपदेशश्चोपेयाविसंवादी, तत्परिज्ञाने वीतरागद्वेषत्वे च सत्येव भवति स्याप्रामाण्यमाश्रितास्तन्मतमपास्तम् / ये हि मन्यन्ते प्रत्यक्षगोचरेऽर्थे नान्यथा। ततश्च सर्वज्ञत्वादिगुणमध्यारोप्य स्वशास्तार पूजयन्तीत्यतः वचनस्य व्यभिचारदर्शनान्न तत्प्रमाणाम्, न चैतद्युक्त सुनिश्चिताप्तपरमार्थतः स एव पूजितो भवतीति / ततः सुष्टूक्तम् 'यः पूज्यः सर्व- प्रणीतस्यैव वचनस्य प्रमाणात्वाभ्युपगमात्, न चेतरवचनस्य व्यभिचारदेवानाम्" इति। तथा यो ध्येयोध्यातव्यः, सर्वयोगिना-निःशेषाध्यात्म- मुपलभ्य सर्ववचनानामप्रामाण्यं व्यवस्थापयितुं युक्तम्, इतरथामरीचिन्तकानाम् / योगिनोऽपि हि वीतरागत्वादिगुणगौरवोपगतमेव ध्या- चिकानिचयचुम्बजलावभासिप्रत्यक्षमसत्यमवलोकितमिति सकलाध्ययन्ति, तथाविधश्चोक्तप्रकारेणर्हन्नेवेति / तथा यः स्रष्टा-उत्पादकः क्षाणामप्रामाण्यप्रसङ्गः / तदप्रामाण्ये चानुमानमपि न प्रमाणं स्यात्, प्रकाशनद्वारेण, सर्वनीतीना-समस्तनैगमादिनयानां सामादिनीतीनां प्रत्यक्षपूर्वकत्वादनुमानस्य। तथा च द्वे एव प्रमाणे-प्रत्यक्षम, अनुमानं वा / न च ऋषभेणेव सामादयो लोकव्यवहारार्थ नीतयः सष्टा इति स एवं चेति वचनं व्याहतिमापद्यतेति / / उक्त चागमप्रामाण्यवादिभिः - महादेवो नत्वजितादय इति वाच्यम् ? सर्वस्य वाग्विषयस्य पूर्वगतश्रुतः स्वर्गाधतीन्द्रियगतौ वच एव मानं, तैरप्युपदर्शितत्वात्तेऽपि नीतिस्त्रष्टार एवेति''महादेवः स उच्यते' इति येनान्यमानविषया न भवन्ति ते हि / व्याख्यातमेव / अथैतत्पूर्वमुक्तमपि पुनः कस्मादभिहितम् ? अत्रोच्यते किं चागमाभिहितमेव समर्थयन्ति, सर्वभावानां द्विविध रूप, व्यावहारिक पारमार्थिक चेति, तत्र पारमा नापूर्वमर्थमनुशासति साधनज्ञाः॥१॥ र्थिकमहादेवत्वख्यापनार्थमिदमुक्तमिति / / 4 / / त्रिकोटीदोषवर्जितमनेन तु यत् परीक्षाक्षम न भवति न तचिदवअधिकृतमहादेवलक्षणान्तरेण लक्षयितुमाह वर्मेत्युक्तं भवति, अपरीक्षाक्षममपि धर्मशास्त्रं कैश्चिदभ्युपगतम्, एवं सद्धृत्तयुक्तेन, येन शास्त्रमुदाहृतम्। यदाहुःशिववर्त्म परं ज्योति-स्त्रिकोटीदोषवर्जितम् / / 5 / / पुराण मानवो धर्मः, साङ्गो वेदश्चिकित्सितम्। एवमित्यनन्तरोक्तप्रकार, यत्सद्धृत्तमनिन्दितवर्त्तनं रागद्वेषक्षयकरणा- आज्ञासिद्धानि चत्वारि, न हन्तव्यानि हेतुभिः / / 1 / / इति / दिक भवावस्थोचितं न पुनः शाश्वतसुखेश्वरत्वादिसिद्धावस्थोचित इहार्थेऽन्ये वदन्तिसिद्धावस्थायां शास्त्रोदाहरणाभावात्, तेन युक्तः संगतो योऽसावेवं अस्ति वक्तव्यता काचि-तेनेदं न विचार्यते। सद्धत्तयुक्तः, तेन देवताविशेषण। येन-अनिर्दिष्टनाम्ना, शिक्ष्यन्तेपदार्था निर्दोष काञ्चनं चेत्स्या-त्परीक्षाया विभेति किम् / / 1 / / अनेनेति शास्त्रमागमः, उदाहृतं प्रणीतम्, किंभूतमित्याह-शिवस्य आप्तशास्त्रिकैः पुनराप्तवचनमेवमनूद्यतेमोक्षस्य वर्मेव वर्मपन्थाः शिववर्त्म / तथा परम् - अनन्यसाधारणं, निकषच्छेदतापाभ्यां, सुवर्णमिव पण्डितैः। ज्योतिरिव ज्योतिः-प्रदीपो महामोहतमः पटलप्रतिहतिपक्ष्मलत्वात, परीक्ष्य भिक्षवो ! ग्राह्य, मद्वचो न तु गौरवात्।।१।। तथा तिसृषु कोटीषु आदिमध्यान्तलक्षणशास्त्र विभागेषु ये दोषाः पूर्वा- शास्त्रगतकषादिपरीक्षात्रयस्य च स्वरूपमिदम, विधिप्रतिषेधः परविरोधादयः अथवा-तिसृषु कोटीषु शास्त्रहम्नः कषच्छेदतापरूप- कषः / आह च - परीक्षालक्षणासु ये दोषास्तदशुद्धयः तैर्वर्जितं विरहितं यत्तत्तथा, स पाणवहायाईण, पावट्ठाणाण जो उ पडिसेहो। महादेवउच्यते इति प्रक्रमः / इह च एवं सद्धृत्तयुक्तेनेत्यनेन कामुकाधु- झाणज्झयणईण, जो य विही एस धम्मकसो।।१।। चितासमञ्जसचेष्टावतामपि महत्त्वकल्पने सर्वस्यापि तत्प्रसङ्गात्। आह विधिप्रतिषेधयोरवाधकस्य सम्यक् तत्पालनोपायभूतस्यानुष्डानच "कामानुषक्तस्य रिपुप्रहारिणः, प्रपचिनोऽनुग्रहशापकारिणः / स्योक्तिश्छेदः / यदाहसामान्य पुंवर्गसमानधर्मिणो, महत्त्वकलुप्तौ सकलस्य तद्भवेत / / 1 / / " वज्झाऽणुट्याणणं, जेण न वाहिज्जए तयं नियमा। शास्त्रमुदाहृतमनेनत्वनुदाहृतमपि ये शास्त्रमभ्युपगच्छन्ति तन्मतभपा- संभवइ य परिसुद्ध, सो पुण धम्ममि छेओत्ति / / 1 / / रतन, वदन्ति व तद्वादिनः-तथा "तस्मिन् ध्यानसमापन्ने, चिन्तारत्न- बन्धमोक्षादिसद्भावनिबन्धनात्मादिभववादस्तापः / उक्तं चवदास्थिते / निस्सरन्ति यथा काम, कुड्यादिभ्योऽपि देशनाः / / 1 / / " जीवाइभाववाओ, बन्धाइपसाहगो इह तावो। तन्निरासश्चैवम् - "कुड्यादिनिः सृतानां तु. न स्यादाप्तोपदिष्टता। एएहिं सुपरिसुद्धो, धम्मो धम्मत्तणमुवेइ / / 1 / / विश्वासश्च न तासु स्यात्केनेमाः कीर्तिता इति ॥१॥किं च यद्यपि कषादिशुद्धयस्त्वेवम् - मनोवाकायकरणकारणानुमतितस्य भगवतोऽचिन्त्यपुण्यसंभारतया अतिशयाः सन्ति तथापि वक्तत्व- | भिरर्थानाश्रयेणाजन्मसूक्ष्मबादगणां प्राणातिपातादीनां प्र