SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ महादाण 162 - अभिधानराजेन्द्रः - भाग 6 महादेव तदा तरिमन जगदगुरुकाले, तथा तत्त्वदर्शिनो भवन्ति / अथवा कुतस्ते धिगमो भवति। यदाह-"आग्रही वत निनीषति युक्ति, तत्र यत्र मतिरस्य धर्मोद्यता इत्याह-यतस्तत्त्वदर्शिनः, तत्त्वं च "क्लेशायासपराः प्रायः, निविष्टा / पक्षद्वापातरहितस्य तु युक्तिर्यत्र तत्र मतिरेति निवेशम्।।१।।" प्राणिना बाह्यसंपदः / एकान्तेन परायत्तं, सुखसन्तोष इण्यते / / 1 / / " रागस्याव्यभिचरितस्वरूपप्रतिपादनायाऽऽह-समिति-सामस्त्येन इत्यादिकम् / ततश्च किमित्याहमहद्- अतिशायि, महत्त्व-माहात्म्य क्लेशनं विवाधनं 'विलशू' विवाधन इति वचनात्। संक्लेश:- आत्मनः महानुभावत्वम्, अथवा महढ्यो महतां वा महत्त्वं महन्महत्वम्, अस्य स्वाभाविकस्वास्थ्यवाधनं, तं जनयति उत्पादयतीति संक्लेशजननः / जिनस्यैव, व्यवच्छेदफलत्वाद्वचन-स्येति नान्येषां बोधिसत्त्वादीनाम्। अथ व्यभिचार एव विशेषमर्थवद्भवति, नचासंक्लेशजनोऽपि रागोऽस्ति एवमनन्तरोदितया नीत्या संख्यावधानतो महादानदायित्वेन महानुभाव- येनाऽसौ व्यवच्छिद्यते न चाधिकृतमहादेवस्य प्रकारान्तरेणापि रागी तेत्येवंरूपया अयमेव जिनपतिरेव न तु बोधिसत्चो जगद्गुरु वनभर्तेति / विवक्ष्यते इति विशेषणमनर्थकम् ? नैवमविदितस्वभावस्य स्वभावाअनेन च बोधिसत्त्वलक्षणे धर्मिणि महानुभावत्वलक्षणस्य हेतोरसिद्ध- विर्भावनाय विशेषणस्याभिगतत्वात्। यथा परमाणुरप्रदेश इति, कोऽसातोक्ता, महानुभावत्वनिबन्धनमहादानस्यामहत्त्वख्यापनात् / जिन- वित्याह-जीवरवरूपोपरञ्जनाद्रागोऽभिष्वङ्गलक्षणः, नास्त्येवन विद्यत लक्षणे च धर्मिणि महादानताख्यापनतो महानुभावत्वहेतोः सिद्धता- एव, इदं चावधारण रागांशस्याप्यभावप्रतिपादनार्थम् , स चोपशान्तमोभिधानेन जिनस्य जगद्गुरुतोक्ता, अतो निरस्तं ततो महानुभावेत्यादि हावसीयामुदयापेक्षया, कदाचिद् रागभेदापेक्षया वास्यादतः सत्ताद्यदूषणमिति॥८॥ हा०२६ अष्ट० / न्यायात्तत्स्वल्पमपि हिभृत्यानुपरोधतो पेक्षयाऽपि तद्यवच्छेदार्थमाह-सर्वथा सर्वः प्रकारैर्बन्धोदयरात्तालक्षणमहादानं दीनतपस्यादौ गुर्वनुज्ञया दानम्. (अन्यत्तु'दाण' शब्दे चतुर्थ- विषयरागस्नेहरागदृष्टिरागरूपैर्द्रव्यक्षेत्रकालभावाभिष्वङ्गस्वभावैर्वेति / भागे 2486 पत्रे व्याख्यातम्) तथा न च नैव द्वेषोऽप्यप्रीतिलक्षणो न केवलं रागो नास्त्येव द्वेषोऽपि महादामट्टि पुं०(महादामाथिन्) ईशानेन्द्रस्य देवस्यवृषभानीकाधिपती, नास्त्येव सर्वथत्यपिशब्दार्थः / केष्वित्याह-सत्त्वेषु प्राणिषु सत्त्वग्रहणं च स्था०५ ठा०१ उ०। प्रायः संव्यवहाराहप्राणिनां प्राणविषयस्यैव क्रोधमानात्मक द्वेषस्य महादिसा स्त्री० (महादिशा) पूर्वदक्षिणपश्चिमोत्तरदिक्षु, ताश्च मेरुपर्वत दर्शनात्, अप्राणिषु पुनरसौ महामोहविजृम्भितमेव। उक्तं च "किं एत्तो रुचकस्थाने गोस्तनाकाराश्चतस्रो द्विप्रदेशादयो व्युत्तराः शकटार्द्ध- कट्टयर, मूढो ज थाणुगमि अप्फुडिओ।थाणुस्स तस्स रूसइ, न अप्पणी संस्थाना महादिशः पूर्वाद्याश्चतसः / आचा०१ श्रु०१ अ०१ 30 / दुप्पउत्तस्स / / 1 / / " अत एव रागस्य विषयविशेषानभिधानेनोपादान आ०म० भ०। कृतं, तस्य संव्यवहाराहप्राणिनामपि जीवाजीवविषयतयोपलम्भात् / महादुम पुं० (महाद्रुम) जम्वादिषु, जम्बूद्वीपादिनामनिबन्धनेषु जीवाजीवविषयत्वादेव महाविषयतया प्राधान्याद्रागस्यादावुपादानम्। शाश्वतवृक्षेषु, स्था०। (अस्य वक्तव्यता तृतीयभागे 'कुरा' शब्दे 586 नन्वप्रीतिमावलक्षणस्यद्वेषस्यानिष्ट स्पशादिविषय ष्वप्राणिष्वपि पृष्ठे गता।) अष्टमदेवलोकविमानभेदे, स०१८ सम०। दर्शनाद, देवताविशेषस्य च सर्वविषयस्य द्वेषाभावस्य विवक्षितत्वान्न युक्त महादुमसेण पुं० (महाद्रुमसेन) श्रेणिकस्य धारण्यां जाते पुत्रे. स च | सत्त्वग्रहणभिति? नैवम्, अनेन हि प्रतिपन्थिरूपप्राणिविषयद्वेषाभाववीरान्तिके प्रव्रज्य सर्वार्थसिद्ध उपपद्य महाविदेहे सेत्स्यति / अणु०२ प्रतिपादनेन निखिलजनविदितसपत्रनिपातनादिफलद्वेषवतीना पराभिवर्ग 6 अ०। मतदेवतानां पराभिमतदेवतानां महत्त्वाभावस्य वक्तुमिष्टत्वाद् / यस्य च महादेव पुं० (महादेव) लोकप्रसिद्ध्या शिवे, वीतरागदेवे, हा० / महादेवस्य प्रतिपन्थ्यप्रतिपन्थिष्वपि प्राणिष्वपि द्वेषो नाऽस्ति तस्याप्राणिषु चतात्विक महत्त्वमखिलजनासुलभस्वभावेभ्योऽतिशयेभ्यः, ते चापाया- सुतरामसो न संभवतीति / किंस्वरूपो द्वेष इत्याह-शम उपशमः पगमज्ञानवचनसुखप्रवृत्तयः / तत्र चापायाफ्यमातिशयपूर्वकत्वाच्छे- क्षान्त्यादिभावः स एवेन्धनं दाह्यं दादि तस्य दहने दवानल इव, षाणाम, तमेव तावत्तस्य श्लोकदयेनाऽऽह 'दवानलो-वनाग्निः' शमेन्धनदवानलः / इदमपि स्वरूपविशेषणं न तु यस्य संक्लेशजननो, रागो नास्त्येव सर्वथा। व्यवच्छेदकं सर्वस्यापि द्वेषयैवंरूपन्वादिति / तथा न च नैव मोहोऽपि नच द्वेषोऽपि सत्त्वेषु, शमेन्धनदवाऽनलः / / 1 / / मूढताऽपि. न केवल द्वेषश्च नास्ति सर्वथा मोहोऽपि नास्त्येव सर्वथा यस्य न च मोहोऽपि सज्ज्ञान-च्छादनोऽशुद्धवृत्तकृत्। महादेवः, इति। प्रकृतं मोहमेव स्वरूपतो विशेषयन्नाह-सत् शोभन यथावत् त्रिलोकख्यातमहिमा, महादेवः स उच्यते / / 2 / / पदार्थपरिच्छेदितया तच तत् ज्ञानं च बोधः सज्ज्ञानम्। सतां वा सदभूतायस्य देवताविशेषस्य रागो नास्त्येव महादेवः स उच्यते इति संबन्धः / नामर्थानां ज्ञान सज्ञान, तच्छादयितुमावरीतशीलं धर्मोवा यस्य सतथा। तत्र यस्य कस्याप्यनिर्धारिताभिधानस्य पारगतसुगतहरिहरहिरण्य- सज्ज्ञानच्छादकत्वादेव अशुद्ध कल्मपकलङ्काङ्कित वृत्तवर्तनं चेष्टितं करोति गर्भादिदेवस्येति सामान्यनिर्देशः, एतेन च माध्यस्थ्यमात्मनो दर्शितम्, शरीरिणां विदधाति यः सोऽशुद्धवृत्तकृत्। किम्भूतोऽसौ महादेव इत्याहत्रयो आह च- "पक्षपातो न मे वीरे, न द्वेषः कपिलादिषु / युक्तिमद्वचनं यस्य, लोकाः समाहृतास्त्रिलोक त्रिभुवनं, तत्र ख्यातः प्रसिद्धो महिमा महत्त्व यस्य तस्य कार्यः परिग्रहः / / 1 / / '' माध्यस्थ्यदर्शनेन चाऽऽत्मीयवचसि स त्रिलोकख्यातमहिमा / त्रिलोकख्यातमहिमा च भवत्येव निखिलश्रोतृणामुपादेयताबुद्धिरुपहिता यस्मादनाग्रहादेव वाः सकाशात्तत्त्वा- | नरनिकरनाकिनिकायनायकलोक्कदर्थनसमर्थरीगादिरिपुनिकरनिराकरण
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy