________________ महाणई 188 - अभिधानराजेन्द्रः - भाग 6 महाणिज्जर ओ पवहति / तं जहा-युचप्पकू ला रत्ता रत्तावती / स्था०३ श्रीमदादिनाथः / ती०४३ कल्प। ठा०४उ०। महाणडो (देशी) रुद्रे, दे० ना०६ वर्ग 121 गाथा। (सिन्धुमहानद्या विस्तारपूर्वकवक्तव्यता 'गंगा' शब्दे तृतीयभागे 785 ] महाणय पुं० (महानद) ब्रह्मपुत्रादी प्रभूतलवाहिनि नदे, "महानयपृष्ठे गता) सोयपडिय समुद्दमतिगंय तच मच्छमगरेहिं छिन्नं।' आ०म०१ अ० / रत्तारत्तवतीओ णं महाणदीओ पवाहे सातिरेगे चउवीसं कोसे महाणरग पुं० (महानरक) बृहदायामविष्कम्भे निरये, जी०। वित्थारेणं पण्णत्ताओ। स०२४ सम०। सत्तमाए णं पुढवीए पंच अणुत्तरा महतिमहालयामहाणरगा जंबूमंदरदाहिणेणं गंगासिंधूओ महाणईओ दस महाणईओ पण्णत्ता, तं जहा-काले महाकाले रोरुए महारोरुए अपइट्ठाणे। समप्पति / तं जहा-जउणा 1 सरऊ 2 आवी 3 कोसी 4 मही | जी०३ प्रति०१ अधि०२ उ०। 5 सिंधू 6 वितत्था 7 विभासा 8 एरावई : चंदभागा 10 / / | महाणरगसरिस त्रि० (महानरकसदृश) रौरवादितुल्ये, दश०१ चू०। जबूमंदरउत्तरेणं रत्तारत्तवईओ महाणईओ दस महाणईओ महाणलिण न० (महानलिन) चतुरशीतिनलिनाङ्गशतसहस्त्र- रूपायां समप्पें ति, तं जहा-किण्हा महाकिण्हा नीला महानीला तारा संख्यायाम, ज्यो०२ पाहु० / ('काल' शब्दे 3 भागे 478 पत्रे महातारा इंदा० जाव महाभागा। स्था०१० ठा०३ उ०। स्फुटीभूतम्) सप्तमदेलोकविमानभेदे, स०१८ सम०। (गङ्गामहानदीवक्तव्यता 'गंगा' शब्दे तृतीयभागे 785 पृष्ठे गता) महाणस पुं० (महानस) रसवत्याम्, आ०चू०१ अ०। जंबूमंदरस्स दाहिणे णं सिंधुमहानदी पंच महाणईओ महाणसिणी स्त्री० (महानसिनी) रसवतीकारिकायाम्, भ०११ समप्पेंति / तं जहा-सतर्दू विभासा वितत्था एरावई चंदभागा श०११ उ०। राजंबूमंदरउत्तरेणं रत्तां महाणई पंच महाणईओ समप्पें ति। | महाणसिय त्रि० (महानसिक) महानसे नियुक्ता महानसिकाः सृपकारेषु, तं जहा-किण्हा महाकिण्हा नीला महानीला महातीरा। ज्ञा०१ श्रु०७ अ०। आव०। जंबूमंदरस्स उत्तरेणं रत्तावई महाणई पंच महाणईओ समप्पेंति | महाणाग पुं० (महानाग) प्रधानसर्प, आव०४ अ०। उत्त० / स्था० इंदा इंदसेणा सुसेणा वासिसेणा महाभागा 4 ।(सूत्र-४७०) कश्चित्क्षपकः प्रस्तुतपारणकः सक्षुल्लकः समारब्धभिक्षार्थभ्रमणकः स्था०५ ठा०३ उ०। कथंचिन्मारितमण्डूकिकः क्षुल्लकप्रेरितोऽप्रतिपन्नतद्वचनः पुनरावश्यजंबुद्दीवे दीये सत्त महाणदीओ पुरत्थाभिमुहीओ लवणसमुदं ककाले स्मारिततदथः समुत्पन्नकोपः क्षुल्लकोपघाताया-ज्युत्थितो समप्पेंति। तं जहा-गंगा रोहिया हरी सीता णरकंता सुवन्नकूला वेगादागच्छन् स्तम्भे आपतितो मृतो ज्योतिष्केषुत्पन्नोऽनन्तरं च्युत रत्ता / जंबूद्दीवे दीवे सत्त महानदीओ पञ्चत्थाभिमुहीओ जातिस्मरदृष्टिविषसप्तयोत्पन्नः। सर्पदृष्टमृतपुत्रेण च सर्पेषु कुपितेन लवणसमुई समप्पेंति। तंजहा-सिंधू रोहियंसा हरिकंता सीतोदा राज्ञाऽऽदिष्टजनमार्यमाणेषु नागेषु नागविनाशकनरेण केनाऽप्यौषधिणारिकता रुप्पकूला रत्तवई। स्था०७ ठा०३ उ०। बलादाकृष्यमाणो दृष्टकोपविपाकतया च मदृष्टिविषेण माघातकपुरुषजंबूद्दीने णं दीवे चउद्दस महानईओ पुव्वावरेणं लवणसमुई विधातो भवत्विति भावनया पुच्छतो निर्गच्छन्यथा निर्गमं च खण्ङ्यमानः समप्पेति। तं जहा-गंगा सिंधू रोहिआ रोहिअंसा हरी हरिकंता कोपलक्षणभावापायं परिहतवानिति / तथा स एवानन्तरं नागदत्तासीया सीओदा नरकंता नारिकंता सुवण्णकूला रुप्पकूला रत्ता भिधानराजसुततयोत्पन्नो बालत्व एव प्रतिपन्नप्रव्रज्योऽत्यन्त-संविग्नरत्तवई। स०१४ सम०। स्तिर्यग्भवाभ्यासाचात्यन्तक्षुधालुरादित्योदयादस्तसमयं यावद्भोजनसीआसीओयाण महाणईओ मुहम्ले दस दस जोअणाई / शीलोऽसाधारणगुणावर्जितदेवताभिवन्दितोऽतएव तद्रच्छगतमासादिउव्वेहेणं पण्णत्ताओ / स्था०१० ठा०३ उ०। क्षपकचतुष्टयस्याविषयीभूतो विनयार्थं तेषामुपदर्शितस्वार्थानीतमहाणंदियावत्त पुं० (महानन्द्यावर्त्त) घोषस्य स्तनितकुमारस्योत्तरदि- भोजनः तैश्च मत्सरादोजनमध्यनिष्ट्यूतनिष्टीवनोऽत्यन्तोपशान्त क्पाले, स्था०४ ठा०१ उ०। भ० / विमानभेदे, न० / स०१७ सम०। चित्तवृत्तितया संजातकेवलः पुनर्देवतावन्तिदस्तेषामपि क्षपकाणा संवेगमहाणगर पुं० (महानगर) प्रभूतलोकावासे नगरे, प्रश्न०१ आश्र० द्वार। हेतुत्वेन केवलज्ञानदर्शनसमृद्धिसंपादकः कोपरूपं भावापायं परि(महानगरपागारकवाडफलिह भूयं ति) महानगरमिव महानगरं विविध- जहारेति / अथवा-कोपादिलक्षणो भावापायो भवति क्षपकस्येवेति / सुखेहतुत्वसाधाद्धर्मः तस्य प्राकार इव कपाटमिव परिघमिव स्था०४ ठा०३ उ०। यत्तन्महानगरप्राकारकपाटपरिघभूतमिति। प्रश्न०४ संव० द्वार। | महाणिज्जर त्रि० (महानिर्जर) महती निर्जरा कर्मक्षयलक्षणा यस्य / महाणगरी स्त्री० (महानगरी) तीर्थभूते पुरीभेदे, महानगर्यामुद्दण्डविहारे | बृहत्कर्मक्षयकारिणि, स्था०३ ठा०४ उ०।