________________ मल्लि 187 - अभिधानराजेन्द्रः - भाग 6 मल्लि से तं कडजुम्मतेओगे 2, जे णं रासीचउक्कएणं अवहारेणं एवाऽसौ राशिः कृतयुग्मा इत्यभिधीयते / अपहियमाणद्रव्यापेक्षया अवहीरमाणे दुपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया तत्समयापेक्षया चेति द्विधा कृतयुग्मत्वादेवमन्यत्रापि शब्दार्थो कडजुम्मा से तं कडजुम्मदावरजुम्मे 3, जे णं रासीचउक्कएणं योजनीयः / स च किल जघन्यतः षोडशात्मकः, एषां हि चतुष्कापहारतअवहारेणं अवहीरमाणे एगपज्जवसिए, जे णं तस्स रासिस्स श्चतुरगत्वात्समयानां च चतुःसंख्यत्वादिति 1, (कडजुम्मतेओए त्ति) अवहारसमया कडजुम्मा से तं कडजुम्मकलिओगे 4, जे णं यो राशिः प्रतिसमयं चतुष्कापहारेणापहियमाणस्त्रिपर्यवसानो भवति रासीचउक्कएणं अवहारेणं अवहीरमाणे चउपज्जवसिए , जे णं तत्समयाश्चतुः पर्यवसिता एवासावपहियमाणापेक्षया त्र्योजः, अपहारतस्स रासिस्स अवहारसमया तेओगे से तं तेओगकडजुम्मे 5, समयापक्षिया तु कृतयुग्म एवेति कृतयुग्मत्र्योज इत्युच्यते। तच जघन्यत जे णं रासीचउक्कएणं अवहारेणं अवहीरमाणे तिपज्जवसिए, जे एकोनविंशतिस्तत्र हि चतुष्कापहारेण त्रयोऽवशिष्यन्ते, तत्समयाश्चत्वार णं तस्स रासिस्स अवहारसमया तेओया से तं तेओगतेओगे 6 एवेति 2, एवं राशिभेदसूत्राणि तद्विवरणसूत्रेभ्यो-ऽवसेयानि / इह च जे णं रासीचउक्करणं अवहारेणं अवहीरमाणे दुपञ्जवसिए, जे णं सर्वत्राप्यपहारसमयापेक्षमाद्य पदम् अपहियमाणद्रव्यापेक्षं तु द्वितीयमिति, तस्स रासिस्स अवहारसमया तेओया से तं तेओगदावरजुम्मे इह च तृतीयादारभ्योदाहरणानि कृतयुग्मद्वापरे राशावष्टादशादयः / 7, जे णं रासीचउकएणं अवहारेणं अवहीरमाणे एगपञ्जवसिए, कृतयुग्मकल्योजे सप्तदशादय,-स्त्र्योजकृतयुग्मे द्वादशादयः, एषा जेणं तस्स रासिस्स अवहारसमया तेओया से तं तेओग- चतुष्कापहारे चतुरग्रत्वात्तत्समयानां च त्रित्वादिति / त्र्योजत्र्योजराशी कलिओगे 8, जेणं रासीचउक्कएणं अवहारेणं अवहीरमाणे तु पञ्चदशादयः त्र्योजद्वापरे तु चतुर्दशादयः, त्र्योजकल्योजे त्रयोदचउपज्जवसिए, जेणं तस्स रासिस्स अवहारसमया दावरजुम्मा शादयः, द्वापरकृतयुग्मेऽष्टादयः, द्वापरयोज राशावेकादशादयो, द्वापरसे तं दावरजुम्मकडजुम्मे 6, जे णं रासीचउक्कएणं अवहारेणं द्वापरे दशादयो, द्वापरकल्योजे नवादयः, कल्योजकृतयुग्मे चतुरादयः, अवहीरमाणे तिपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया कल्योजत्र्योजराशी सप्तादयः, कल्योजद्वापरे षडादयः कल्योजकल्योजे दावरजुम्मा से तं दावरजुम्मतेओगे 10, जे णं रासीचउक्कएणं तु पञ्चदय इति / भ०३५ श०) अवहारेणं अवहीरमाणे दुपज्जवसिए, जे णं तस्स रासिस्स | महाठवणिया स्त्री० (महास्थापनिका) शवपरिष्ठापनिकायाम, ध०३ अवहारसमया दावरजुम्मा से तं दावरजुम्मदावरजुम्मे ११,जे | अधि०। णं रासीचउक्करणं अवहारेणं अवहीरमाणे एगपज्जवसिए, जेणं | महाडड न० (महाडड) चतुरशीतिलक्षगुणितेषु त्रुटितेषु, ज्यो०२ पाहु०। तस्स रासिस्स अवहारसमया दावरजुम्मा से तं दावरजुम्म- ('काल' शब्दे तृतीयभागे 478 पत्रे स्फुटितम्) कलिओगे 12, जे णं रासीचउक्कएणं अवहारेणं अवहीरमाणे महाढक्का रत्री० (महाढक्का) भेरीवाद्ये, भ०५ श०४ उ०। जी०। चउपञ्जवसिए, जेणं तस्स रासिस्स अवहारसमया कलिओगा महाण त्रि० (अस्माकम्)"णे णो मज्झ अम्ह अम्हं अम्हे अम्हो से तं कलिओगकडजुम्मे 13, जे णं रासीचउक्कणं अवहारेणं अम्हाण ममाण महाण मज्झाण आमा" ||8 / 3 / 114 / / इत्यस्मदः अवहीरमाणे तिपञ्जवसिए, जेणं तस्स रासिस्स अवहारसमया आमासहितस्स महाणाऽऽदेशः / प्रा०३ पाद। कलिओगा से तं कलिओगतेओगे 14, जे णं रासीचउक्कएणं महाणई स्त्री० (महानदी) गुरुनिम्नगायाम, स्था०५ ठा०२ उ०।आ०म०) अवहारेणं अवहीरमाणे दुपज्जवसिए, जे णं तस्स रासिस्स | विस्तीर्णनद्याम, नि०चू०१२ उ०। महा० / ज० (कुत्र कति महानद्य इति अवहारसमया कलिओगा से तं कलिओगदावरजुम्मे 15, जे 'जबूदीव' शब्दे चतुर्थभागे 1376 पृष्ठे गतम्) णं रासीचउक्कएणं अवहारेणं अवहीरमाणे एगपज्जवसिए, जे णं मन्दरदक्षिणतः षट्, उत्तरतः षट् महानद्यः - तस्स रासिस्स अवहारसमया कलिओगा से तं कलिओग-- जंबूमंदरदाहिणेणं छमहाणईओ पण्णत्ताओ, तं जहा-गंगा कलिओगे 16, से तेणऽद्वेणं० जाव कलिओगकलिओगे / | सिंधू रोहिया रोहियंसा हरी हरिकंता / जुबूमंदरउत्तरेणं छ (सूत्र-८५५) महाणईओ पण्णत्ताओ, तं जहा-णरकं ता णारिकं ता (कइ ण भंते ! इत्यादि) इह युग्मशब्देन राशिविशेषा उच्यन्ते, ते च सुवण्णकूला रुप्पकूला रत्ता रत्तवई। स्था०६ ठा०३ उ०। क्षुल्लाका अपि भवन्ति, यथा प्राक् प्ररूपिता अतस्तद्व्यवच्छेदाय जंबूमंदरदाहिणेणं चुल्लहिमवंताओ वासहरपव्वयाओ विशेषणमुच्यते। महान्ति च तानि युग्मानि च महायुग्मानि, (कडजुम्म- पउमदहाओ महादहाओ तओ महाणदीओ पवहति। तं जहाकडजुम्मे त्ति) यो राशिः सामयिकेन चतुष्कापहारेणापहियमाणश्चतुः गंगा सिंधू रोहियंसा / जंबूमंदरस्स उत्तरेणं सिहरीओ वासपर्यवसितो भवत्यपहारसमया अपि चतुष्कापहारेण चतुःपर्यवसिता | हरपव्वयाओ पों डरीयदहाओ महादहाओ तओ महाणदी