________________ महागह 186 - अभिधानराजेन्द्रः - भाग 6 महाजुम्म स्था०८ ठा०। (अत्र' महग्गह' शब्देऽस्मिन्नेव भागे विशेषतो वर्णितम्) | समाहिं पडिदिसंतु मे।'' ति०। महागिरि पुं० (महागिरी) गौतमगोत्रस्य स्थूलभद्रस्य शिष्ये ऐलापत्यगोत्रे महाचीण पुo (महाची (न)") चीनदेशमुख्यभागे, कल्प०१ स्थविरे, "थेरस्स णं अज्जथूलभहस्सगोयमसगुत्तस्स इमे दो थेरा अधि०७क्षण। अंतेवासी अहावचा अभिन्नाया होत्था / तं जहा-थेरे अजमहागिरी | महाजंत न०(महायन्त्र) इक्ष्वादिषीडनयन्त्रे, उत्त०१६ अ०। एलावच्चसगोत्ते, थेरे अजसुहत्थी वासिट्टसगुत्ते / " महागिरिर्दशपूर्वी महाजंब, स्त्री० (महाजम्बू) जम्ब्वाः सुदर्शानायाः शेषलघुजम्ब्यपेक्षया साधुः / कल्प०२ अधि०८ क्षण / आव० / शिष्यौ द्वौ स्थूलभद्रस्य प्रधानजम्ब्वाम्. जी०३ प्रति०४ अधि०।। महागिरीसुहस्तिनौ'' आ०क०४०। आ०चू० / अश्वमित्रे, यो हि महाजक्ख पुं० (महायक्ष) अजितनाथस्य शासनयक्षे, प्रव०२६ द्वार। महागिरिशिष्यस्य कौडिन्याभिधानस्य शिष्यो मिथिलायां नगा (तत्स्वरूपवर्णनम् 'जिणजक्ख' शब्दे चतुर्थभागे) लक्ष्मीगृहे चैत्ये निहवो जातः / स्था०७ ठा० / विशे० / आ०म० महाजण पुं० (महाजन) विशिष्टपरिषदि, दश०१ अ०। सूत्र० / आ०चू० / उत्त० / ध००। उल्लुकातीरस्थे धनगुप्तगुरौ, विशे० / मेरी, महाजय त्रि० (महाजय) महाजयः कर्मशत्रुपराभवनलक्षणो यस्मिन्नसौ सूत्र०१ श्रु०११ अ०। (अत्रत्यो विशेषः 'अज्जमहागिरि शब्दे प्रथमभागे महाजयः / महता कर्माऽरीणां विनाशके, उत्त०१२ अ०। गतः।) महाजस पुं० (महायशस्) महद् विस्तीर्ण सर्वस्मिन्नपि जगति विस्तृतमहागिह न० (महागृह) इभ्यगृहे, महाकुले च। गि०चू०८ उ०। तवाद्यशः श्लाघाऽस्येति महायशाः। च०प्र०१७ पाहु० / सू०प्र०ाउन० / महागुण पुं० (महागुण) महाश्चासौ गुणश्च महागुणः / सकलगुणाऽऽ- अपरिमितकीर्ती, उत्त०१२ अ०। ज्ञा० / जं० / जी० / भुवनत्रयगतधारत्वात्। महाव्रते, पा०। ख्यातित्वात्। आ०म०१अ०1 आ०चू०।बृहत्प्रख्यातिके, भ०१श०७ महागुरु त्रि० (महागुरु) कापुरुषैर्दुर्घहे, आचा०२ श्रु०४ चू०। उ० / विख्यातसद्गुणे, दश०६ अ०२ उ० / स्था० / दश० / स्था०। महागोवपुं० (महागोप) गोपो गोरक्षकः, सचेतरगोरक्षकेभ्यो ऽतिविशिष्ट- भरतपौत्रे आदित्ययशसः पुत्रे, स्था०८ ठा० / आ०चू० / आ०म० त्वान्महानिति महागोपः / उपा०७ अ० / अतीव गोरक्षणे कुशले, व्य०३ ऐरवतवर्षे भविष्यचतुर्थे तीर्थकरे, स०॥ उ०। आ०म० / आ०चू० / क० / (विशेषतो वर्णन 'णमोरिह' शब्दे महाजाइ स्त्री० (महाजाति) गुल्मभेदे, प्रज्ञा०१ पद / ज०। चतुर्थभागे 1852 पृष्ठे गतम्) महाजाण न० (महायान) यान्त्यनेन मोक्षमिति यानं चारित्रम्, तचानकमहाघोर त्रि० (महाघोर) अतीवरौद्र, जी०१ प्रति०। महा भयानके, सूत्र०१ / भवकोटिदुर्लभं, लब्धमपि प्रमाद्यतस्तथाविधकर्मोदयात्स्वप्नावाप्तश्रु०११ अ०। स्था०। निधिसमतामवाप्नोत्यतो महच्छब्देन विशेष्यते, महच तद् यानं च महाघोस पुं० (महाघोष) औदीच्यांना स्तनितकुमाराणामिन्द्रे, स्था०४ | महायानम्। मोक्षसाधके चारित्रे, यदिवा महद्यान सम्यगदर्शनचारित्रादिठा०१ उ० / भ० / स०। यस्तु भीतान् पलायमानान् नारकान् पशूनिव वयं यस्य स महायानः मोक्षः / मोक्षे, पुं०। आचा०१ श्रु०३ अ०४ उ० / वाटकेषु महाघोषं कुर्वनिरुणद्धि स महाघोषः / पञ्चदशे परमा- महाजुद्ध न० (महायुद्ध) परस्परं मार्यमाणमारकतया युद्धे, जी०३ प्रति०४ धार्मिकनिकाये, भ०३ श०७ उ० / प्रश्न०। स्था० / प्रव०। आव०॥ अधि०२ उ०। स०। आ०चू०। महाजुम्म न० (महायुग्म) महान्ति च तानि युग्मानि महायुग्मानि। महाराभीए य पलायंते, समंततो तत्थ ते णिरुंभंति! शिषु, भ०। पसुणो जहा पसुबहे, महघोसा तत्थ णेरइए||४|| कइणं भंते ! महाजुम्मा पण्णत्ता ? गोयमा ! सोलस महाजुम्मा (भीए इत्यादि) महाघोषाभिधाना भवनपत्यसुराधमविशेषाः परमा- पण्णता तं जहा-कडजुम्मकडजुम्मे 1, कडजुम्मतेओगे 2, धार्मिका व्याधा इव परपीडोत्पादनेनैवाऽतुलं हर्षमुद्वहन्तः क्रीडया कडजुम्मदावरजुम्मे 3, कडजुम्मकलिओगे,तेओगकड-जुम्मे नानाविधरुपायैरिकान कदर्थयन्ति, तांश्च भीतान् प्रपलायमानान् 5, तेओगतेओगे 6, तेओगदावरजुम्मे 7, तेओगकलि-ओगे 8, मृगानिव समन्ततः-सामस्त्येन तत्रैव-पीडोत्पादनस्थाने निरुम्भन्ति- दावरजुम्मकडजुम्मे,दावरजुम्मतेओगे १०,दावरजुम्मदावप्रतिबध्नन्ति, पशूनबस्तादिकान्यथा पशुबधे समुपस्थिते नश्यतस्त- रजुम्मे 11, दावरजुम्मकलिओगे 12, कलिओगकडजुम्मे 13, द्वधकाः प्रतिबध्नन्त्येव तत्र नरकावासे नारकानिति। सूत्र०१ श्रु०५ अ०१ कलिओगतेओगे 14, कलिओगदावरजुम्मे 15, कलिओग301 भारतवर्षेऽतीतायामुत्सर्पिण्यां जाते सप्तमकुलकरे, स०। ऐरवतवर्षे कलिओगे 16, से केणऽटेणं भंते ! एवं वुधइ-सोलस महाजुम्मा भविष्यति द्वाविंशे तीर्थकरे, सः। तृतीयदेवलोकविमानभेदे, न०। स०६ पण्णत्ता।तंजहा-कडजुम्मकडजुम्मे० जावकलि-ओगकलिओगे? सम०। गोयमा ! जेणं तस्स रासिस्स अवहारसमया तेऽवि कडजुम्मा से तं महाचंद पुं० (महाचन्द्र) ऐरवते वर्षे भविष्यत्यष्टमे तीर्थकरे, स०१५६ कडजुम्मकडजुम्मे, 1 जेणं रासीचउक्कएणं अवहारेणं अवहीरमाणे सम० / "सिरिचंदे दढकेतू, महाचंदे य केवली / दीहे पासे य अरहा. / तिपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया कडजुम्मा