SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ महाकप्प 185 - अभिधानराजेन्द्रः - भाग 6 महागइ महाकप्प पुं० (महाकल्प) गोशालककल्पिते कालपरिमाणभेदे, अ० / उज्जयिनीयश्मशाने, अन्त०१ श्रु०३ वर्ग 8 अ० / तत्रस्थे भ०१५ श०। महादेवलिङ्गे, संथा। आ० म०। (तदुत्पत्तिः अणिस्सिओवहाण' शब्दे महाकप्पसुय न० (महाकल्पश्रुत) स्थविरादिकल्पप्रतिपादके कल्प- प्रथमभागे, 336 पृष्ठे) अष्टमदेवलोके स्वनामख्याते विमाने, स०१८ अतभेदे, नं०। पा०। आ०म०। सम० / प्रभञ्जनस्य वायुकुमारेन्द्रस्य वेलम्बस्य द्वीपकुमारेन्द्रस्य च महाक मल न० (महाकमल) चतुरशीतिक मलाङ्गशतसहस्त्ररूपे दक्षिणलोकपाले, स्था०४ ठा०१ उ० / महाकाल्या अयं महाकालः / संख्याभेदे, ज्यो०२ पाहु०। ('काल' शब्दे 3 भागे स्फुटितम् ) श्रेणिकस्य राज्ञो महाकाल्यामग्रमहिप्यां जाते पुत्रे, स च संग्रामे मृत्वा महाकम्म पुं० (महाकर्मन) महान्ति गुरुणि स्थित्यादिभिस्तथाविध- चतुर्थनरकपृथिव्यामुत्पद्य महाविदेहे सेत्स्यतीति।नि०१ श्रु०१ वर्ग 1 अ०। प्रमाणााभिव्यङ्ग्यानि कर्माणि यस्य सः महाकर्मा / स्था०४ ठा०३ महाकालंऽतर न० (महाकालान्तर) स्वनामख्याते स्थाने, यत्र पातालउ० / स्थित्याद्यपेक्षयाऽलघुकर्मणि, भ०६ श०३ उ०। चक्रवर्ती पार्श्वनाथः। ती०४३ कल्प। महाकम्मतर त्रि० (महाकर्मतर) अतिशयेन महत्कर्म ज्ञानावरणादिकं महाकाली स्त्री० (महाकाली) श्रेणिकभार्यायां महाकालमातरि, सुमतियस्य स तथा। भ०७ श०१० उ० / अतिशयेन महान्ति कर्माणि ज्ञाना तीर्थकरस्य शासनदेव्याम्, नि०१ श्रु०१ वर्ग 1 अ०। (तद्वर्णनम् 'तित्थचरणादीनि बन्धमाश्रित्य यस्य सः। प्रभूतकर्मबन्धके, भ०५ श०६ उ०। यर' शब्दे चतुर्थभागे 2268 पृष्ठे गतम) महाकल्लाण न० (महाकल्याण) परमश्रेयसि, पञ्चा०६ विव०। महाकिण्हा स्त्री० (महाकृष्णा) रक्ताख्यमहानदीसङ्गते नदीभेद, स्था०५ महाकहा स्त्री० (महाकथा) प्रवन्धेन महाजनस्य तत्त्वदेशनायाम, भ०७ ठा०३ उ०। महाकिरिय त्रि० (महाक्रिय) महती क्रिया कायिक्यादिका कर्मबन्धहेतुर्यस्य श०१० उ०। स महाक्रियः / प्रभूतकायिक्यादिक्रियाकृति, स्था०४ ठा०३ उ०। महाकाय त्रि० (महाकाय) महान्- प्रशस्तः कायो यस्य स महाकायः / महाकिलेस त्रि० (महाक्लेश) महान् क्लेशो यस्मिन् स महाक्लेशः। भ०१४ 202 उ० / महाशरीरे, उपा०२ अ० / बृहद्देहे, औ० / महान अतिक्लेशसाध्ये, उत्त०२३ अ०। कायो येषा ते महाकायाः, योजनलक्षप्रमाणशरीरविकुर्वणात्। सूत्र०२ महाकुट्ठ न० (महाकुष्ट) धात्वन्तः प्रवेशादसाध्यत्वाच महत्कुष्ठमिति। श्रु०७ अ०। औतराहाणं महोरगाणामिन्द्रे, प्रज्ञा०२ पाद / महोरगभेदे, तथाविधकुष्ठरोगे, सप्त महाकुष्ठानि, तद्यथाअरुणोदुम्बरनिश्यजिप्रज्ञा०१ पद। भ०। स० स्था०। हकापालकाकनादपौण्डरीकदद्रुकुष्ठानि। आचा०१ श्रु०६ अ०१ उ०। महाकाल पुं०(महाकाल) अतिश्यामवर्णे परमाधार्मिके देवे, यो नारकाणां महाकुमुद न० (महाकुमुद) सप्तमदेवलोकविमानभेदे, स०१७ सम०। श्लक्ष्णमांसानि खण्डयित्वा खादयति वर्णतश्च महाकालो भवति स महाकुमुय न० (महाकुमुद) संख्याभेदे, सा चैवम्- चतुरशीति महामहाकालः / भ०३ श०७ उ० / प्रश्न० / प्रव० / आव० स०। आधू० / कुमुदाइशतसहस्त्राण्येक महाकुमुदम्। ज्यो०२ पाहु०। कप्पंति कागिणीम-सगाणि छिदंति सीहपुच्छाणि। महाकुमुयंग न० (महाकुमुदाङ्ग) संख्याभेदे, सा चैवम्- चतुरशीतिकुमुखावंति य नेरइए, महाकाला पावकम्मरए / / 77 / / दशतसहस्त्राण्येकं महाकुमुदाङ्गम्। (विशेषतः 'काल' शब्दे तृतीयभागे महाकालख्या नरकपालाः पापकर्मनिरतान् नारकान्नानाविधैरुपायैः 478 पृष्टे वर्णितम् ) ज्यो०२ पाहु०। कदर्थयन्ति, तद्यथा-काकिणीमांसकानि श्लक्ष्णमासखण्डानि कल्प महाकुल पु० (महाकुल) महत्कुलमिक्ष्वाक्वादिकमस्येति। इक्ष्वाक्वादिसन्ति नारकान कुर्वन्ति / तथा (सीहपुच्छाणि त्ति) पृष्ठीवधीस्ता कुलोत्पन्ने, सूत्र०१ श्रु०८ अ०। महच तत्कुलमिति। इभ्यकुलादौ, न० / जिन्दन्ति, तथा ये प्राक् मांसाशिनो नारका आसन् तान् स्वमांसानि नि०चू०८ उ०। खादयन्तीति / सूत्र०१ श्रु०५ अ०१ उ०। निधिभेदे, जं०। आ०चू०। / महाखंदग पु० (महाखन्दक) षष्ठे भूतनिकाये, प्रज्ञा०१ पद। दर्श० / ति० / प्रव० / स्था०। (निधयस्तु णिहि' शब्दे 4 भागे 2151 | महागंगा स्त्री० (महागङ्गा) गोशालकपरिभाषिते सप्तगङ्गात्मके मानभेदे, पृष्ठे दर्शिताः) एकोनषष्टितमे महागृहे, स्था। "सत्त गंगाआ एगा महागगा।' श०१५ श०। दो महाकाला / स्था०२ ठा०३ उ० / कल्प० / चं० प्र०।। महागर पु० (महाकर) बृहत्खनौ, महाकरा ज्ञानादिभावरत्नापेक्षया। सू०प्र०। दश०६ अ०१ उ०। केतुकस्य महापातालस्याधिपतौ देवे, स्था०४ ठा०२ उ० / प्रव०।। महागह पु० (महाग्रह) ग्रहभेदे, महाग्रहाश्च मनुष्यतिरश्चामुपघाताऔतराहाणां पिशाचानामिन्द्रे, प्रज्ञा०२ पद। स्था०। षष्ठे पिशाचनिकाये, नुग्रहकारित्वात् / स्था०। प्रज्ञा०१ पद / सप्तमनरकपृथिव्यां स्वनामख्याते महानरके, प्रज्ञा०२ अट्ठ महागहा पण्णत्ता। तं जहा-चंदे 1, सूरे 2, सुक्के 3, बुहे पद। सूत्र० / स्था० / जी० / स० महारुद्रभेदे लौकिकदेवे, आव०६ 4, बुहस्सई 5, अंगारए 6, सणिंचरे 7, केऊ /
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy