________________ महव्वय 184 - अभिधानराजेन्द्रः - भाग 6 महाकण्हा हरितानि दूर्चादीनि, छिन्नानि परश्वादिभिर्वृक्षात् पृथक् स्थापितानि / ति० / बलभिलराजात् पूर्वानन्तरे अवन्तीराजे, "बलमित्तभाणुमित्ता, आर्द्राणि अपरिणतानि तदङ्गानि गृह्यन्ते, सचित्तान्यण्डकादीनि, कोलो सट्ठीचत्ता यहाँति महसेणा। गद्दभसयमेन पुण, पडिवण्णो तासगो राया' घुणः तत्प्रतिनिश्रितानि तदुपरिवर्तीनि दार्वादीनि गृह्यनते / एतेषु // 615 // ति०। किमित्याह-"न गच्छेला' न गच्छेत् न तिष्ठत्न निषीदेत नत्वावर्तेत। महसेणवण न० (महासेनवन) स्वनामके उद्याने, यत्र उत्पन्नकेवलो तगमनमन्यतोऽन्यत्र, स्थानमेकत्रैव, निषीदनम उपवेशन, त्वग्वर्तन वीरप्रभुः संप्रस्थितः। आ०म०१ अ०। "उप्पत्तम्मि अणंत, नट्ठम्मिय रचपनरएतत्स्वयं न कुर्यात्। तथाऽन्यमेतेषु न गमयेत न स्थापयेत्, न छाउमत्थिए णाणे / रातीए संपत्तो, महसेणवणं तु उजाण / / 1 / / " दियेत, न स्वापयेत् / तथाऽन्य स्वत एव गच्छन्तं वा तिष्ठन्तं वा आ००१ अ० / महसेनवनोद्यानलक्षणं क्षेत्रम् / विशे० / ति०। निपीदत या स्वान्तं वा न समनुजानीयादित्यादि पूर्ववत। महा स्त्री० (मघा) पितृदेवत्ये नक्षत्रभेदे, "दो महाऊ दो फागुणीऊ।" से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपचक्खाय अनु० / स्था० / "महानक्खत्ते सत्त तारे पणत्ते'' स०७ सम० / स्था० / पावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा महाइमाइ त्रि० (महातिशायिन्) अचिन्त्यशक्ती, जी०१ प्रति०। जागरमाणे वा से कीडं वा पयंगं वा कुंथु वा पिपीलियं वा हत्थंसि महाकं दिय पुं०(महाक्रन्दित) व्यन्तरदेवभेदे, प्रज्ञा०२ पद। औ०। वा पयंसि वा बाहुंसि वा ऊरंसि वा उदरंसि वा सीसंसि वा महाकच्छ पुं० (महाकच्छ) ऋषभदेवसहप्रव्रजिते भिक्षाऽलाभात्तापसत्वं वत्थंसि वा पडिग्गहंसि वा कंबलंसि वा पायपुंछणंसि वा गते विनमिपितरि कच्छभ्रातरि, आ०चू०१ अ०। दर्श० / आ०क० / रयहरसि वा गोच्छगंसि वा उंडगंसि वा दंडगंसि वा पीढगंसि आग० / कल्प० / जम्बूद्वीपमन्दरस्य पूर्वे शीतोदाया उत्तरे चक्रवर्त्ति विजये, स्था०८ ठा०। वा फलगंसिवा सिजगंसिवा संथारगंसि वा अन्नयरंसि वा तहप्पगारे उपगरणजाये तओ संजयामेव पडिलेहिय पडिलेहिय पमजिय दो महाकच्छा। स्था०२ ठा० पमन्जिय एगतमवणेजा नो णं संधायमावजेज्जा / / सूत्र-१५॥ कहिणं भंते ! महाविदेहे वासे महाकच्छे णामं विजये पण्णत्ते ? गोअमा ! णीलवंतस्स वासहरपव्वयस्स दाहिणेणं सीआए से भिक्खूवा इत्यादि-यावत्- जागरमाणे व त्ति) पूर्ववदेव (से कीड महाणईए उत्तरेणं पम्हकूडस्स वक्खारपव्वयस्स पञ्चत्थिमेणं या इत्यादि) तद्यथा-कीट वा पतङ्ग वा कुन्थु वा पिपीलिका वा, गाहावईए महाणईए पुरत्थिमेणं एत्थ णं महाविदेहे वासे महाकिमित्याह-हस्ते वा पादे वा बाहो वा ऊरुणि वा उदरे वा वस्त्र या कच्छे णाम विजए पण्णत्ते / सेसं जहा कच्छविजयस्स णवरं रमाहरणे वा गोच्छके वा उण्डके वा दण्डके वापीठे वा फलके वा शय्याया अरिहा रायहाणी जाव महाकच्छे इत्थ देवे महिड्डिए अट्ठो अ का सस्तारके वा अन्यतरस्मिन् वा तथाप्रकारे साधुक्रियोपयागिनि भाणिअव्वो। उपकरणजाते कीटादिरूपं त्रसं कथंचिदापतितं सन्तं संयत एव अथ तृतीयं विजय प्रश्नयन्नाह-कहिणमित्यादि, स्पष्ट नवरं यावत्मन्प्रयत्नेन वा प्रत्युपेक्ष्य-पौनःपुन्येन सम्यक् प्रमृज्य पौनः-पुन्येनैव पदात्- 'तत्थ ण अरिठ्ठाए रायहाणीए महाकच्छे णाम राया समुप्पजइ, सम्यक- किमित्याह-एकान्ते तस्याऽनुपघातके स्थाने अपनयेत् परित्य महया हिमवत जाव सव्वंभरहो अवणं भाणिअव्वं / णिक्खमणवजं सेस जेत् नैनं त्रसं राघातमापादयेत् नैनं सं संघात परस्परगात्रसंस्पर्श भाणिअव्व० जावभुंजइमाणुस्सए सुहे. महाकचछणामधेजे' इति ग्राह्यम् पीडारुपमापादयेत प्रापयेत् / अनेन परितापनादिप्रतिषेध उक्तो वेदितव्यः। ईदृशेनाभिलापेनार्थो महाकच्छशब्दस्य भणितव्यः / ज०४ वक्ष०। ''एकगृहणे तजातीयग्रहणाद" अन्यकारणानुमतिप्रतिषेधश्च, शेषमत्र महाकच्छा स्त्री० (महाकच्छा) अतिकायस्य महोरगेन्द्रस्याऽग्रमहिध्याम, प्रकटार्थमेव / नवरम् - उण्डक-स्थण्डिलं, शय्या-संस्तारिका व सति स्था०४ ठा०१ उ०। भ०। वेत्युक्ता यतना। दश०४ अ० / (महाव्रतानां विषयः 'सामाइय' शब्दे / महाकट्ठ त्रि० (महाकष्ट) दुरनुचरे, षो०१ विव० वक्ष्यते) महाकडिल न० (महाकडिल्ल) गहने, पं०व०४ द्वार। महसउणिपूअणारिपु पुं० (महाशकुनिपूतनारिषु) कृष्णवासुदेवे, कृष्ण- महाकण्ह पुं० (महाकृष्णे) स्वनामख्याते महाकृष्णायाः कुमारे, नि०१ पितृवैरिण्या महाशकुनिपूतनाभिधानाया विद्याधरयोपितो विकुर्वित श्रु०१ वर्ग 1 अ०॥ स च श्रेणिकान्महाकृष्णायामुत्पद्य वर्षत्रयपर्यायात्षष्ठे गन्त्रीरूपाया गन्त्रीसमारोपितवालावस्थकृष्णया कृष्णपक्षपातिदेवतया लान्तककल्पे उत्पद्य चतुर्दशसागरोपमाण्युत्कृष्टस्थितिकमायु-रनुपाल्य विनिपातितत्वात्। प्रश्न०४ आश्र० द्वार। ततश्च्युतो महाविदेहे सेत्स्थतीति। नि०१ श्रु०१ वर्ग 6 अ०। महसिव पु०(महाशिव) षष्ठवलदेववासुदेवयोः पितरो, आव०१ अ०स०। महाकण्हा स्त्री०(महाकृष्णा) स्वनामख्यातायां श्रेणिकमहाराजभार्यामहसेण पुं० (महासेन) ऋषभपुत्राणां सप्तचत्वारिंशत्तमे पुत्रे, कल्प०१ / याम्, नि०१ श्रु०१ वर्ग 1 अ० / अन्त० / सा च वीरान्तिके प्रव्रज्य क्षुद्रं अधि०७ क्षण। चन्द्रप्रभस्वाभिजिनस्य पितरि, आव०१ अ० / प्रक०।। सर्वतो भद्रमुपसंपद्य सिद्धेति। अन्त०१ श्रु०३ वर्ग 1 अ०।