________________ महाणिज्जर 186 - अभिधानराजेन्द्रः - भाग 6 महाणिसीह पंचहिं ठाणेहिं समणे निग्गंथे महानिज्जरे महापज्जवसाणे भवइ, तं जहा-अगिलाए आयरियवेयावचं करेमाणे 1, एव उवज्झायवेयावचं करेमाणे 2, थेरवेयावचं करेमा०३, तवस्सिवेयावचं करे०४, गिलाणवेयावचं करेमाणे ||5|| पंचहिं ठाणेहिं समणे निग्गंथे महानिजरे महापद्धवसाणे भवइ / तं जहा-अगिलाए सेहवेयावचं करेमाणे 1, अगिलाए कुलवेयावचं करेमाणे 2, अगिलाए गणवेयावचं करेमाणे 3, अगिलाए संघवेयावचं करेमाण 4, अगिलाए साहम्मियवेयावचं करेमाणे / / 5 / / (सूत्र-३६७) महानिजरो बृहत्कर्मक्षयकारी महानिर्जरत्वाच महदात्यन्तिक पुनरुद्धवाभावात पर्यवसानमन्तो यस्य स तथा / (अगिलाए त्ति) अग्लान्या अखिन्नतया बहुमाने नेत्यर्थः, आचार्यः पाप्रकारः / तद्यथाप्रव्राजनाचार्यो, दिगाचार्यः, सूत्रस्योद्देशनाचार्यः, सूत्रस्य समुद्देशनाचार्यो, याचनाचार्यश्चेति। तस्य वैयावृत्य व्यावृतस्य शुभव्यापारवतो भावः कर्म या वैयावृ यं, भक्तादिभिः धर्मोग्रहकारिवस्तुभिरुपग्रहकरणमाचार्यदयावत्यम, तत् कुर्वाणो विदधदिति, एवमुत्तरपदेष्वपि, नवरमुपाध्यायःसूत्रदाता / स्थविरः स्थिरीकरणात् / अथवा-जात्या षष्टिवार्षिकः, ज्ययिण विंशतिवर्षपर्यायः / श्रुतेन समवायधारी, तपस्वीमाराक्षपकादिः / ग्लान:-अशक्तो व्याध्यादिभिरिति / तथा (सेह ति) शैक्षकोऽभिनव जितः / साधर्मिकः समानधर्मा लिङ्गतः प्रवचनतश्चेति / कुलम्चान्द्रादिक साधुसमुदायविशेषरूपं प्रतीतम्, गणः-कुलसमुदायः। संघो गाणसनुदाय इत्येव सूत्रद्वयेन दशविधं वैयावृत्त्यामाभ्यन्तरतपोभेदभूतं प्रतिपादितमिति। उक्तंच-"आयरिय उवज्झाए. थेर तवस्सी गिलाणसेहाणं / साहम्मिय कुल गण संघ-संगय तमिह कायव्व / / 1 // " इति / स्था०५ ला०१ उ०। तिहिं ठाणेहिं समणे निग्गंथे महानिजरे महापज्जवसाणे भवइ, तं जहा-कया णं अहं अप्पं वा बहुयं वा सुयं अहिजिस्सामि, कया णमहमेकल्लविहारपडिमं उवसंपज्जित्ता णं विहरिस्सामि, कया णमहमपच्छिममारणंतियसंलेहणाझूसणाझूसिए भत्तपाणपडियाइक्खए पाओवगए कालमण वकंखमाणे विहरिस्सामि, एवं समणसा सवयसा सकायसापागडेमाणे (पहारेमाणे) णिग्गंथे महाणिज्जरे महापज्जवसाणे भवइ / तिहिं ठाणेहिं समणोवासते महाणिज्जरे महापज्जवसाणे भवति, तं जहा-कया णं अहमप्पं वा बहुअं वा परिग्गहं परिचइस्सामि 1, कया णं अहं मुंडे भवित्ता आगाराओ अणगारियं पव्वयिस्सामि 2, कयाणं अहं अपच्छिममारणं तियसले हणाझूसणाझू सिए भत्तपाणपडियाइक्खए पाओवगए कालमणवकंखमाणे विहरिस्सामि 3, एवं समणसा सवयसा सकायसा पागडेमाणे (जागरमाणे) समणोवासाए महापिज्जरे महापजवसाणे भवइ / (सूत्र-२१०) (तिहीत्यादि) सुगमम् / नवरम् - महती निर्जरा कर्मक्षपणा यस्य स तथा। महत्- प्रशस्तमात्यन्तिकं वा, पर्यवसानम्- पर्यन्तं, समाधिमरणतोऽपुनर्मरणतो वा जीवितस्य, यस्य स तथा। अत्यन्तं शुभाशयत्वादिति, (एवं स मणस त्ति) एवमुक्तलक्षणत्रयं, स इति-साधुः (मणस ति) मनसा, हरवत्वं प्राकृतत्वात्. एवं (सवयस त्ति) वचसा (सकायस त्ति) कायेनेत्यर्थः, सकारागमः प्राकृतत्वादेव, त्रिभिरपि करणैरित्यर्थः। अथवा-स्वमनसेत्यादि, प्रधारयन्- पर्यालोचयन् क्वचित्तु"पागडेमाणे ति' पाठस्तत्र प्रकटयन् व्यक्तीकुर्वन्नित्यर्थः / यथा श्रमणस्य तथा श्रमणोपासकस्यापि त्रीणि निर्जरादिकारणानीति दर्शयन्नाह-"तिही" त्यादि, कण्ठ्यम्। स्था०३ ठा०४ उ०। महाणिज्जामग पुं० (महानिर्यामक) अर्हति, भवसमुद्रपारगामित्वात् तेषाम् / आ०५०१ अ०॥ महाणिद्दा स्त्री०(महानिद्रा) मिथ्यात्वाज्ञानमय्यां निद्रायाम, आचा०१ श्रु०३ अ०१ उ०। महाणिमित्त न० (महानिमित्त) शास्त्रविशेषे, ज्ञा०१ श्रु०१ अ० / 'महाणिमित्तं जहा भोमुप्पातं सुविणं अंतलिक्खं अंगसर लक्खणं वंजणं!" आ० चू०१ अ०। महाणिरय पुं० (महानिरय) बृहत्प्रमाणे नरके, स्था० / अहोलोगे णं पंच अणुत्तरा महइमहालया महाणिरया पण्णत्ता, तं जहा-काले महाकाले रोरुए महारोरुए अप्पइट्ठाणे। (अहोलोगे त्ति) सप्तमपृथिव्यामनुत्तराः-सर्वोत्कृष्टवेदनादित्वा-ततः परं नरकाभावाद्वा, महत्त्वं च चतुर्णां क्षेत्रतोऽप्यसंख्यातयोजनत्वात् / स्था०५ ठा०३ उ०। महाणिल पु० (महानिल) महावाते, अष्ट०२२ अट। महाणिसीह न० (महानिशीथ) निशीथग्रन्थाद्ग्रन्थार्थाभ्यां महत्तरे ग्रन्थे, पा० / न०1 सुयं मे आउसंतेणं भगवया एवमक्खायं-इहं खलु छउमत्थसंजमकिरियाए वट्टमाणे जे णं केइ साहू वा साहुणी वा से णं इमेणं परमत्थतत्तसारसब्भूयत्थपसाहगसुमहत्थातिसयपवरमहानिसीहसुयक्खंधसुयाऽणुसारेणं तिविहं तिविहेणं सव्वभावंतरंतरेहि णं णीसल्ले भवित्ताणं आयहियऽटाए अचंतघोरवीरुग्गा कट्ठतवसंजमाऽणुट्ठाणेसु सव्वपमायालंबणविप्पमुक्के / अणुसमयमहणिसमणालसत्ताए सययं अणुचिण्णे अणुण्णपरमसद्धासंवेगवेरग्गमग्गगए णिणियाणे अणिगूहियबलवीरियपुरिसकारपरक्कमे अगिलाणीए वोसट्ठचत्तदेहे सुणिच्छिए एगग्गचित्तो अभिक्खणं अभिरमिन्जमाणो णं रागदोसमोहविसयकसायनाणालंबणा अणेगप्पमायं इड्डिरससायागारवरोद्दऽट्टज्झाणविगहामिच्छत्तविरइदुट्ठयोगाअणायधणसेवणाकुसीलादिसंसग्गी पेसुणाज्झक्खाणं कलहजात्यादिमयमच्छरामरिसममीकार अहंका