SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ महब्बल ..150- अभिधानराजेन्द्रः - भाग 6 महल्लउह हरित्तए। तओ चेव देवलोगाओ आउक्खएणं अणंतरं चयं चइत्ता महाभयं परिग्रहस्य यद्भवति प्रकृतिरियं परिग्रहस्य - इहेव वाणियगामे णायरे सेट्ठिकुलंसि पुत्तत्ताए पचायाए। (सूत्र- से अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं था 431) तए णं तुम्मं सुंदसण ! उम्मुक्कबालभावेणं विण्णाय- | एतेषु चेव परिग्गहावंति। एतदेव एगेसिं महब्भयं भवति (सूत्रपरिणयमेत्तेणं जोव्यणगमणुप्पत्तेणं तहारूवाणं थेराणं अंतियं 146) आचा०१ श्रु०५ अ०३ उ०॥ केवलिपण्णत्ते घम्मे निसंते, सेऽवि य धम्मे इच्छिए पडिच्छिए | महन्भूय न० (म(हद)हाभूत ) अमहतो महतो भवनं महदभूतम्। महत्त्वेन अमिरुइए / तं सुट्ठ णं तुमं सुदंसणा! इदाणिं पि करेसि / से भवने, स्था०४ ठा०१ उ० / सूत्र० / महाभूतानि सर्वलोकव्यापितेणऽढेणं सुदंसणा ! एवं वुच्चइ अत्थि णं एतेसिं पलिओव- त्वान्महत्त्वविशेषणम्। पृथिव्यादिषु भूतेषु, आ०म०१ अ०। सूत्र०। मसागरोवमाईखएइ वा अवचएइ वा, तएणं तस्स सुदंसणस्स महभद्दपडिमा स्त्री (महाभद्रप्रतिमा) प्रतिमाभेदे, "पुव्वाए दिसाए सेट्ठिस्स समणस्स भगवओ महावीरस्स अंतिए एयम8 सोचा अहोरतं, एवं चउसु वि दिसासु चत्तारि अहोरत्ता' 485 गा०टी० ''पडिमा णिसम्म सुभेणं अज्झवसाणेणं परिणामेणं लेस्साविसुज्झ- भद्द महाभद्दा" (466 गा०) आ०म०१ अ०। माणीहिं तया (णापा) वरणिज्जाणं कम्माणं खओवसमेणं महम्मदसाह पुं० (महम्मदशाह) पारसीकः शब्दः / स्वनामख्याते ईहापोसमग्गणगवेसणं करेमाणस्स सण्णीपुरवे जाईसरणे यवनराजे, ती०४८ कल्प। समुप्पण्णे / एयम४ सम्म अभिसमेति। तए णं ते सुदंमणे सेट्ठी महया स्त्री० (महती) अतिशयेन महत्याम, रा०। औ० / महता बृहता समणेणं भगवया महावीरेणं संभारियपुढभवे दुगुणाणि य तृतीयान्तमेतत् / औ० / सूत्र०१ श्रु०२ अ०२ उ० / महाप्रमाणायाम, सङ्घसंवेगे आणंदसंपुण्णणयणे समणं भगवं महावीरं तिक्खुत्तो रा०ा "महया भडचडगविंदपरिक्खित्त" महाभटाना विस्तारवत्संघेन आयाहिणं पयाहिणं वंदति णमंसति वंदित्ता णमंसित्ता एवं परिक्षिप्त इत्यर्थः / भ०७ श०६ उ०। जं०।"महया महिंदकुंभसमाणा' वयासी-एवमेतं भंते ! जाव से जहेयं तुज्झे त्तिकट्ट उत्तर- अतिशयेन महान्तो महेन्द्रकुम्भसमानाः / कुम्भानाभिन्द्रः इन्द्रकुम्भः पुरच्छिमं दिसिभागं अवक्कमइ / सेसं जहा उसमदत्तस्स जाव राजदन्तादिदर्शनादिन्द्रशब्दस्य पूर्वनिपातः। महाँश्चासाविन्द्रकुम्भश्च सव्वदुक्खप्पहीणं, णवरं चउद्दसपुव्वाइं अहिज्जइ बहुपडिपुण्णाई तस्य समानाः, महेन्द्रकुम्भसमानाः। जी०३ प्रति०४ अधि०। 'महया दुवालसवासाइं सामण्णपरियागं पाउणइ, सेसं तं चेव सेवं मंते। वासिमच्छत्तसमाणा" महान्ति महाप्रमाणानि वार्षिकाणि-वर्षाकाले भंते ! त्ति ! (सूत्र-४३२) भ०११ श०११ उ०। यानि पानीयरक्षणाऽर्थ कृतानि तानि वार्षिकाणि, तानि च तानिछत्राणि (एतह्याख्या पादमात्रव्याख्यानपरेत्यनुपयोगित्वादुपेक्षिता) / चतत्समानानि। जी०३ प्रति०४ अधिकारा०नि०चू०!"महयाऽऽहयसत्तमस्स उक्खेवओ महापुरणयरं रत्तासोगं उजाणं रत्तपाल- णहगीयवाइयततीतलतालतुडियघणमुइंगपडुप्पवाइयरवेण" (सूत्र जक्खो बले राया सुभद्दा देवी महब्बले कुमारे रत्तवईपामो- 567+) स्था०८ ठा०। क्खाओ पंच सया कण्णा पाणिग्गहणं तित्थगराऽऽगमणं० जाव | महर (देशी) असमर्थे, दे० ना०६ वर्ग 112 गाथा। पुटवभवो मणिपुरं णयरं णागदत्ते गाहावई इंदपुरे अणगारे महरिसी पुं० (महर्षि) महामुनी, पञ्चा०१२ विव० / साधी, सूत्र०१ श्रु०३ पडिलाभिते० जाव सिद्धे / विपा०२ श्रु०७अ०। अ०२ उ०। कषय एवान्यतरलब्ध्युपेता महर्षयः। "आमोसहिविप्पोसहि' वीरगतपितरि रोहीडकनगरराजे, नि०१ श्रु०५ वर्ग१ अ०।' सम्मईसण' | इत्याद्यष्टाविंशतिविधलब्ध्युपेता महर्षयः। लब्ध्युपेतेषु साधुषु, पा०। शब्द उदाहरिष्यमाणे साकेतराजे, आ०चू०४ अ०। भरतक्षेत्रे भविष्यति महरिह त्रि० (महार्ह) महच्च तदर्हच महार्हम्। स्था०८ ठा० / महतां वा षष्ठे वासुदेवे, ति० / मल्लिजिनस्य पूर्वभवजीवे सलिलावतीविजये योग्यम्। भ०६ श०३३ उ०। विपा० / महान्तमुपभोक्तारमर्हति, यदिवावीतशोकानगरीराजबलस्य पुत्रे, ज्ञा०१ श्रु०८ अ०। स्था०। अपरविदह महम- उत्सव क्षणमर्हतीति महार्हम्। उत्सवयोग्ये, रा० / महता योग्ये, गन्धिलावतीविजये गन्धमादनवक्षस्कारपर्वते गन्धारजनपदे महं वापूजामर्हति / महान् वा अर्हः पूजाऽस्येति / प्रशस्ततया पूज्ये, गन्धसमृद्धनगरस्य राज्ञः शतबलस्य नप्तरि अतिबलस्य पुत्रे, आव०१ विपा०१ श्रु०३ अ०। स०। अ०1 आ०म०1 महल्ल त्रि० (महत्) अतिशयमहति, आव०१ अ०।ज्ञा०। बृहति, बृ०३ महन्भय न० (महाभय) अतिभीतौ, प्रश्न०१ आश्र० द्वार / महद्भय उ० / दीर्घे, औ० ! आ०म० / महतो वृक्षान् प्रेक्ष्य नैव वदेद्- यथा यस्मादसौ महाभयः / महाभयहेतौ, त्रि० / प्रश्न०१ आश्र० द्वार / प्रासादयोग्या अमी वृक्षा इति। यत्तु वदेत्तदाह-"महल्लपेहाए रुक्खा' भयहेतुत्वाद्दुःखमेव महाभयम। तच्च मरणकारणमिति महदित्युच्यते। एवं वदेत्। आचा०२ श्रु०१चू०४ अ०२ उ०। वृद्ध निवह-पृथुल-मुखरआचा०१ : श्रु०२ अ०४ उ० / महच तद्भयं च महाभयम् नातः परमन्य- जल-धिषु, दे० ना०६ वर्ग०१४३ गाथा। दस्तीति महाभयम्। आचा०१ श्रु०१ अ०६ उ० / उत्त० / पोन्ः पुन्येन | महल्लउह न० (महोह) ऊहशतसहस्त्ररूयायां संख्यायाम, ज्यो०२ संसारपर्यटनतया नरकाऽऽदिस्वभावदुःखे, प्रश्न०५ संव० द्वार। पाहु०। (स्पष्टतया काल' शब्दे तृतीयभागे 476 पृष्ठ प्रोक्तम्)
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy