________________ महब्बल 176 - अभिधानराजेन्द्रः - भाग 6 महब्बल ओ एवं किंकरे एवं कंचुइज्जे एवं वरिसहरे एवंमहत्तरए अट्ठ सोवण्णिए ओवलंबणदीवे अट्ठ रुप्पमए ओवलंबणदीवे अट्ठ सुवण्णरुप्पमए ओवलंबणदीवे अट्ठ सोवण्णिए उकंचणदीवे एवं चेव तिणि वि अट्ठ सोवण्णिए पंजरदीवे एवं चेव तिण्णि वि, अट्ठ सोवण्णिए थाले अट्ठ रुप्पमए थाले अट्ठ सोवण्णरुप्पमए थाले अट्ठ सोवण्णियाओ पत्तीओ 3 अट्ठ सोवणियाई थासि (घोसियाई 3 अट्ठ सोवणियाइं मंगल्लाई अट्ठ सोवणियाओ तलियाओ 3 अट्ट सोवणियाओ कवचियाओ 3 अट्ठसोवण्णमए अपवडए अट्ठ सोवणियाओ अववकाओ 3 अट्ट सोवण्णिए पायपीढए 3 अट्ठ सोवणियाओ मिसियाओ 3 अट्ठ सोवण्णियाओ करोडियाओ 3 अट्ठ सोवण्णिए पल्लंके 3 अट्ठ सोवपिणयाओ पडिसेज्जाओ 3 अट्ट हंसाऽऽसणाइं अट्ठकों चासणाई एवं गरुडासणाई उण्णतासणाइं पणयासणाई दीहासणाई भद्दासणाई पक्खासणाई मकरासणाइं अट्ठ पउमासणाई अट्ठ दिसासोवत्थियासणाई अट्टतेल्लसमुग्गे जहा रायप्पसेणइजे० जाव अट्ठ सरिसवसमुग्गे अट्ठ खुज्जाओ जहा उववाइए० जाय अट्ठ पारिसीओ अट्टछत्ते अट्ठछत्तधारीओ चेडीओ अट्ठ चामराओ अट्ठ चामरधारीओ चेडीओ अट्ठ तालियंटे अट्ट तालियंटधारीओ चेडीओ अट्ठ करोडियधारीओ चेडीओ अटुं खीरधाईओ० जाव अट्ठ अंकधाईओ अट्ठ अंगमदियाओ अट्ठ उम्मबियाओ अट्ठ पहावियाओ अट्ठ पसाहियाओ अट्ठ चंदणपेसीओ अट्ठ चुण्णगपेसीओ अट्ट कीडाकारीओ अट्ट दवकारीओ अट्ठ उवत्थाणियाओ अट्ठा नाडइजाओ अट्ठ कोडु विणीओ अट्टहा महाणसिणीओ अट्ठभंडागारिणीओ अट्ठ अब्भाधारिणीओ अट्ठ पुष्फधारिणीओ अट्ठ पाणधारिणीओ अट्ठ बलिकारियाओ अट्ठ सेजाकारियाओ अट्ठ अभिंतरियाओ पडिहारीओ अट्ठ बाहिरियाओपडिहारीओ अट्ठमालाकारीओ अट्ठ पेसणकारीओ अण्णं वा सुबहुं हिरण्णं वा सुवणं वा कं सं वा दूसं वा विउलधणकणग० जावसंतसावदेचं अलाहि० जाव आसत्तमाओ कुलवंसाओ पकामं दाउं पकामं परिभोत्तुं पकामं परिभाएउ / तए णं से महब्बले कुमारे एगमेगाए भजाए एगमेगं हिरण्णकोडिं दलयइ। एगमेगं सुवण्णकोडिं दलयइ / एगभेगं मउडं मउडप्प्वरं दलयइ / एवं तं चेव सव्वं० जाव एगमेगं पेसणकारिं दलयइ। अण्णं च सुबहु हिरण्णं वा सुवण्णं वा० जाव परिभाएउ / तएणं से महब्बले कुमारे उप्पिं पासायवरगए जहा जमाली विहरइ। (सूत्र-५३०) तेणं कालेणं तेणं समएणं विमलस्स अरहओ पओप्पए धम्मघोसे अणगारे जाइसंपण्णे दण्णओ, जहा केसिसामिस्स, जाव पंचहि अणगारसएहिं सद्धिं संपारिवुडे पुव्वाऽणुपुटिवं चरमाणे गामाऽणुगामे दूइज्जमाणे जेणे व हत्थिणाउरे णयरे जेणेव सहसंववणे उज्जाणे तेणेव उवागच्छइ उवागच्छित्ता अहापडिरूवं उग्गहं उगिण्हइ उगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे० जाव विहरइ / तए णं हत्थिणापुरे णयरे सिंघाडगतिय० जाव परिसा पञ्जुवासइ / तए णं तस्स महब्बलस्स कुमारस्स तं महया जणसद वा जणवूहं वा एवं जहेव जमाली तहेव वि (इ) त्तार तहेव कंचुइज्जपुरिसे सद्दावेइ। कंचूइज्ज पुरिसो तहेव अक्खाइ, णवरं धम्मघोसस्स अणगारस्स आगमणगहियविणिच्छए करयल० जाव णिग्गच्छइ / एवं खलु देवाणुप्पिया ! विमलस्स अरहओ पउप्पए धम्मघोसे णाम अणगारे सेसं तं चेव० जाव सोऽवितहेव, रहवरेण णिग्गच्छद। धम्मक हा जहा के सिसामिस्स, सोऽवि तहेव अम्मापियरं आपुच्छइ / णवरं धम्मघोसस्स अणगारस्स अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए, तहेव वुत्तपडिवुत्तयाओ णवरं इमाओ य ते जाया ! विपुलराजकुलवालियाओ कला० सेसं तं चेव० जाव ताहे, अकामाई चेव महब्बलं कुमारं एवं वयासी-तं इच्छामो ते जाया! एगदिवसमविरजसिरिं पासेमि, तर णं से महब्बले कुमारे अम्मापिउवयणमणुवत्तमाणे तुसिणीए संचिट्ठइ। तर णं से बले राया कोडु वियपुरिसे सद्दावेइ / एवं जहा सिवभहस्स तहेव रायाभिसे ओ भाणिअव्वो० जाव अभिसिंचइ, अमिसिंचइत्ता करयलपरि० महब्बलं कुमार जएणं विजएणं वद्धाति जएणं विजएणं वद्धावेत्ता एवं वयासीभण जाया ! किं देमो किं पयच्छामो ? सेसं जहा जमालिस्स तहेव० जाव / तए णं से महब्बले अणगारे धम्मघोसस्स अणगारस्स अंतिए सामाइयमाइयाई चउहसपुव्वाइं अहिज्जइ, अहिन्जित्ता बहूहिं चउत्थ० जाव विचित्तेहिं तवोकम्मे हिं अप्पाणं भावेमाणे बहुपडिपुण्णाई दुवालसवासाइं सामण्णपरियागं पाउणइ, पाउणित्ता मासियाए संलेहणाए सर्हि भत्ताई अणसणाए आलोइयपडिकं ते समाहिपत्ते कालामासे कालं किच्चा उबुं चंदिमसूरिय० जाव अम्मडो० जाव बंभलोए कप्पे देवत्ताए उववण्णे, तत्थ णं अत्थेगइयाणं देवाणं दस सागरोवमाइं ठिई पण्णत्ता, तत्थ णं महब्बलस्स वि देवस्स दस सागरोधमाइं ठिई पण्णत्ता, से णं तुम्म सुदंरण्णा ! बंभलोए कप्पे दस सागरोवमाइं दिव्वाइं भोगभोगाइं मुंजमाणे वि