________________ महब्बल 178 - अभिधानराजेन्द्रः - भाग 6 महब्ब्ल करेह माणु० वरेत्ता हत्थिणउरं णयरं सम्भितरं बाहिरियं आसियसम्मजिओवलितं० जाव करेहि य कारवेहि य करेत्ता य कारवेत्ता य जूवसहस्सं वा चक्कसहस्सं वा पूयामहामहिमसक्कारं वा ऊसवेह ऊसवेत्ता ममेयमाणत्तियं पञ्चप्पिणह। तएणं से कोडं वियपुरिसा बलेणं रण्णा एवं वुत्ता समाणा० जाव पचप्पिणंति / तए णं से बले राया जेणेव उवट्ठाणसाला तेणेव उवागच्छइ उवागच्छित्ता तं चेव० जाव मज्जणधराओ पडिणिक्खमइ पडिणिक्खमित्ता उम्मुक्कं उक्करं उक्किट्ठ अदिज अमेजं अमडप्पवेसं अदंडकोदंडिमं अधरिमं गणियावरनाडइज्जकलियं अणेगतालाचराणुचरियं अणुद्धयमुयंगं अमिलायमल्लदामं पमुदियपक्कीलियं सपुरजणजाणवयं दसदिवसे ठिइवडियं करें ति। तए णं से बले राया दसादियाए ठिइवडियाए वट्टमाणीए सतिए य साहस्सिए य सयसाहस्सिए य जाए य दाए य भाए य दलमाणे य दवावेमाणे य सतिए य साहस्सिए य सयसाहस्सिए य लंभे पडिच्छमाणे य पडिच्छावेमाणे य एवं विहरइ / तए णं तस्स दारगस्स अम्मापियरो पढमे दिवसे ठिइवडियं करेंति, तइए दिवसे चंदसूरदंसावणियं करेंति, छठे दिवसे जागरियं करेंति, एकारसमे दिवसे वीइक्कं ते णिव्वत्ते असुइ जाइकम्मकरणे संपत्ते वारसाऽहदिवसे विउलं असणं पाणं खाइमं साइभं उवक्खडावेति उवक्खडावेत्ता जहा सिवो० जाव खत्तिए य आमंतेइ अमंतेत्ता तओ पच्छा पहाया कयबलिक० तं चेव० जाव सकारेंति सम्माणेतिरत्ता तस्सव मित्तणाइ० जाव (राईण य) खत्तियाण य पुरओ अजयपज्जयपिउपज्जयागयं बहुपुरिसपरंपरप्परूढं कुला ऽणुरूवं कुलसरिसं कुलसंताणतंतुविवद्धणकरं अयमेयारूवं गोणं-गुणनिप्पण्णं नामधेनं करेंति / जम्हा णं अम्हं इमे दारए बलस्स रण्णो पुत्ते पभावईए देवीए अत्तए ते होउ णं अम्हे इमस्स दारगस्स नामधेचं महब्बले तए णं तस्स दारगस्स अम्मापियरो नामधेचं करेंति महब्बल इति / तए णं से महब्बले दारए पंचधाईपरिग्गहिए / तं जहा-खीरधाई एवं जहा दढप्पइण्णे० जाव णि व्वायणिव्वाघायं ति सुहं सुहेणं परिवति / तए णं तस्स महब्बलस्स दारगस्स अम्मापियरो आणुपुव्वेणं ठिइवडियं च चंदसूरदसणावणियं वा जागरियं वा नामकरणं वा परगामणं वा पयचंकामणं वा जेमावणं वा पिंडवद्धणं वा पजंपावणं वा कण्णवेहणं वा संचच्छरपडिलेहणं वा चोलोयणगं वा उवणयणं च अण्णाणि य बहूणि गब्भाऽऽधाण जम्मणमादियाइं कोउयाइं करेंति। तए णं तं महब्बलं कुमार अम्मापिअरो साइरेगट्ठवासगं जाणित्ता सोभणंसि तिहिकरणमुहुत्तंसि एवं जहा दढप्पइण्णे० जाव अलं भोगसमत्थे जाए याऽवि होत्था। तए णं तं महब्बलं कुमारं उम्मुक्कबालभावं अलं भागसमत्थं विजाणित्ता अम्मापिअरो अट्ठ पासायवडेंसए कारेंति। अब्भुग्गयमूसियपहसिए इव वण्णओ, जहा रायप्पसेणइजे० जाव पडिरूवे, तेसि णं पासायवडिंसगाणं बहुमज्झदेसभाए एत्थ णं महेगे भवणं कारेंति / अणेगखंभसयसण्णिविटुं वण्णओ। जहा रायप्पसेणइज्जे, पेच्छाघरमंडवंसि० जावपडिरूवे। (सूत्र४२६) तए णं तं महब्बलं कुमारं अम्मापियरो अण्णया कयाई सोभणंसि तिहिकरणदिवसणक्खत्तमुहुत्तंसिण्हायं कयवलिकम्म कयकोउयमंगलपायच्छित्तं सव्वालंकारविभूसियं पमक्खणं व्हाणं गीयवाइयपसोहणटुंगतिलगकंकणअविहयबहूवणीयं मंगलं सुजंपिएहि य वरकोउयमंगलोवयारकयसंतिकम्म सरिसयाणं सरित्तयाणं सरिव्व्याणं सरिसलावण्णरूवजोव्वणगुणोववेयाणं विणीयाणं कयकोउयमंगलपायच्छित्ताणं सरिसएहिं रायकुलेहिं आणिल्लियाणं अट्ठऽट्ठरायवरकण्णाणं एगदिवसेणं पाणिं गिण्हाविंसु / तए णं तस्स महब्बलस्स कुमारस्स अम्मापियरो अयमेयारूवं पीतिदाणं दलयंति, तं जहाअट्ठ हिरण्णकोडीओ अट्ठ सुवण्णकोडीओ अट्ठमउडे मउडप्पवरे अट्ठ कुंडलजोए कुंडलजुयप्पवरे अट्टहारे हारप्पवरे अट्ठ अद्धहारे अद्धहारप्पवरे अट्ठएगावलीओएगावलिप्पवराओ एवं मुत्तावलीओ एवं कणगावलीओ एवं रयणावलीओ अट्ठ कडगजोए कडगजोयप्पवरे एवं तुडियजोए अट्ठखोमजुवलाइंखोमजुवलप्पवराई एवं वडगजुवलाइं एवं पट्टजुवलाइं एवं दुगुल्लजुवलाई अट्ठ सिरीओ अट्ट हिरीओ एवं धिईओ कित्तीओ बुद्धीओ लच्छीओ अट्ठ नंदाइं अट्ठ भद्दाइं अट्ठ तले तलप्पवरे सव्वरयणामए णियगवरभवणकेउ अट्ठ झए झयप्पवरे अट्ट वए वयप्पवरे (दस गोसाहस्सिएणं वए णं) अट्ठ नाडगाई नाडगप्पवराई बत्तीसवर्तणं नाडएणं अट्ठ आसे आसप्पवरे सव्वरयणामए सिरिघरपडिरूवए अट्ठजाणाई जाणप्पवराइं अट्ठजुग्गाई जुग्गप्पवराई एवं सिवियाओ एवं संदमाणीओ एवं गिल्लीओ थिल्लीओ अट्ठ वियडजाणाई वियडजाणप्पवराई अट्ठ रहे पारिजाणीए अट्ठ रहे संगामिए अट्ठ आसे आसप्पवरे अट्ठहत्थी हत्थिप्पवरे अट्ठ गामे गामप्पवरे (दंसकुलसाहस्सीएणं गामे णं) अदु दासे दासप्पवरे, एवं दासी