________________ महप्प 175 - अभिधानराजेन्द्रः - भाग 6 महब्बल महानचिन्त्यशक्तयुपेत आत्मा-स्वभावो यस्य स महात्मा। तीर्थकरे, नं० / आ०म०१० / महान्प्रशस्यो विशिष्टवीर्योल्लसित आत्मा अररोति महात्मा। उत्त०१२ अ०। आ०म०। महप्पगडम पुं० (महाप्रगल्भ) स्फारे, प्रश्न०१ आश्र० द्वार। पहप्पवास पुं० (महाप्रवास) दीर्घनिद्रायाम्, आचा०१श्रु०२अ०४उ०। महप्पभ पुं० (महाप्रभ) इक्षुवरद्वीपदेवे, सू०१६ पाहु० / द्वी०। महप्पिय त्रि० (महाप्रिय) अतिवल्लभे, दश०१ अ०। महब्ब्ल पुं०(महाबल) पर्वतादुत्पाट नसामोपते, ज्ञा०१ श्रु०१ अ०। स्था० / विशिष्टशारीरप्राणे, औ०। कल्प०१ अधि०१क्षण। भ०। औ० / प्रज्ञा / हस्तिनापुरराजस्य बलस्य पुत्रे, भ०। तत्कथा चैवम् - तेणं कालेणं तेणं समएणं हत्थिण (ग) पुरे णामंणायरे होत्था, वण्णओ, सहसंववणे णाम उजाणे, वण्णओ, तत्थ णं हत्थिणा(ग) पुरे णामं णयरे बले णामं राया होत्था, वण्णओ, तस्स णं बलस्स रपणो पभावईणामं देवी होत्था, सुकुमाल वण्णओ, जाव विहरइ ! तए णं सा पभावई देवी अण्णया कयाइ तंसि तारिसगंसि वासघरंसि अभिंतरओ सचित्तकम्मे बाहिरओ दूमियघट्ठमढे विचित्तउल्लोगचिल्लिलतले मणिरयणपणासियंधकारे बहुसमसुविभत्तदेसभाएपंचवण्णसरससुरमिमुक्कपुप्फपुंजोवयारकलिए काला(गु) गरुपवरकुंदरुक्कतुरुक्कधूमवघमघंतगंधुद्धयामिरामे सुगंधवरगंधिए गंधवट्टिभूए तंसि तारिसगंसि सयणिजंसि सालिंगणवट्टिए उभओ विव्वोयणे दुहओ उन्नए मज्झेण य गंभीरे गंगापुलिण वालुयउद्दालसालिसए ओयविय खोमिय दुगुल्लपट्टपडिच्छयणे सुविरइयरयत्ताणे रत्तंसुयसंवुडे सुरम्मे आईणगरूयबूरणवणीयतुल्लफासे सुगंधवरकुसुमचुण्णसयणोव-यारकलिए अद्धरत्तकालसमयंसि सुत्तजागरा ओहीरमाणी ओहीरमाणी अयमेयारूवं उरालं कल्लाणं सिवं धण्णं मंगलं सस्सिरीयं महासुविणं पासिता णं पमिबुद्धा, तं जहा-हाररयखीरसागरससंककिरणदगरययमहासेलपंडुरतरोरुरम-णिजपिच्छणिज्जं थिरलट्ठपउडवट्टपीवरसुसिलिट्ठविसिट्रतिक्ख-दाढाविडं वियमुहं परिकम्मियजनकमलकोमलमाइयसोभंतलट्ठउटुं रत्तुप्पल पत्त मउयसुकुमालतालुजीहं मूसागयपवरकणगतावियआवत्तायंतवट्टतडियविमलसरिसनयणं विसालपीवरोरुपडिपुण्णविउलखंधं भिउविसयसुहमलक्खणपत्थवित्थिण्णकेसराडोवसोभियं ऊसियसुनिम्मियसुजाय अप्फोडियलांगूलं सोमं सोमाकारं लीलायंतं जंभायंतं नहयलाओ उवयमाणं निययवयणपतिकतं तं सीहं सुविणे पासित्ता णं पडिबुद्धा / तए णं सा पभावई देवी अयमेयारूवं ओरालं० जाव सस्सिरीयं महासुविणं सुविणे पासित्ता णं पडिबुद्धा समाणी हट्ट तु० जाव हियया धाराहयकलंबपुप्फगं पिव समूससियरोमकूवा तं सुविणं ओगिण्हइ ओगिण्हित्ता सयणिजाओ अब्भुट्टेइ अब्भुद्वित्ता अतुरियमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गईए जेणेव बलस्स रण्णो सयणिजे तेणेव उवागच्छइ उवागच्छित्ता बलं रायं ताहिं इद्वाहिं कंताहिं पियाहिं मणुण्णाहिं मणामाहिं उरालाहिं कल्लाणाहिं सिवाहिं धण्णाहिं मंगल्लाहिं सस्सिरीयाहिं मिउमहुर मंजुलाहिं गिराहिं संलवमाणी संल०२ पडिबोहेइ पडिबोहेत्ता बलेणं रण्णा अब्मणुण्णाया समाणी णाणामणिरयणभत्तिचित्तंसि सिंहासणंसि णिसीयइ णिसीयित्ता आसत्था वीसत्था सुहासणवरगया बलं रायं ताहिं इट्ठाहिं कंताहिं० जाव संलवमाणी सं०२ एवं वयासीएवं खलु अहं देवाणुप्पिया! अज्ज तंसि तारिसगंसि सयणिजंसि सालिंगणं तं चेव० जाव णियगवयणमतिवयंतं सीहं सुविणे पासित्ता णं पडिबुद्धा, तंणं देवाणुप्पिया ! एयस्स ओरालस्स० जाव महासुमिणस्स के मण्णे कल्लाणे फलवित्तिविससेसे भविस्सइ ? तएणं से बले राया पभावईए देवीए अंतिए एयमटुं सोचा णिसम्म हट्टतुट्ठा० जाव हियए धाराहयणीवसुरभिकुसुमचंचुमालइयतणुयऊससियरोमकूवे तं सुमिणं ओगिण्हइ ओगिण्हित्ता ईहं पविसइ पविसित्ता अप्पणो साभाविएणं मइपुव्वएणं बुद्धिविण्णाणेणं तस्स सुमिणस्स अत्थोग्गहणं करेइ करेत्ता पभावतिं देविं ताहिं इट्ठाहिं० जाव० मंगलाहिं मिउमहुरसस्सिरीयाहि संलवमाणे संलवमाणे एवं क्यासी-ओरालेणं तुम्मे देवी ! सुविणे दिट्टे कल्लाणेणं तुम्मे देवी सुविणे दिखे० जाव सस्सिरीएणं तुम्हे देवी ! सुविणे दिटे आरोग्गतुहिदीहाउकल्लाणमंगलकारएणं तुम्हे देवी ! सुविणे दिडे / अत्थलामो देवाणुप्पिए ! भोगलाभो देवाणुप्पिए ! पुत्तलाभो देवाणुप्पिए ! रज्जलाभो देवाणुप्पिए ! एवं खलु तुम्हे देवाणुप्पिए ! णवण्हं मासाणं बहुपडिपुण्णाणं अद्धऽट्टराइंदियाणं विइक ताणं अम्हं कुलके उं कुलदीवं कुलपय्वयं कुलवडिंसयं कुलतिलयं कुलकित्तिकरं कुलनंदिकरं कुलजसकर कुलाधारं कुलपायवं कुलविवड्डणकरं सुकूमालपाणिपायं अहीणपडिपुण्णपंचिंदियसरीरंजावससिसोमाकारं कंतं पियदंसणं सुरूवं देवकुमारसमप्पभं दारगं पयाहिसि / सेऽविय