________________ महब्बल 176 - अभिधानराजेन्द्रः - भाग 6 महब्बल णं दारए उम्मुक्कबालभावे विण्णायपरिणयमित्ते जोवणगमणुप्पत्ते सूरे वीरे विक्कं ते वित्थिण्णविपुलबलबाहणे रजवई राया भविस्सई / तं उराले णं तुम्हे देवी ! सुविणे दिढे० जाव आरोग्गतुट्ठि० जाव मंगलकारएणं तुम्हे देवी ! सुविणे दिटे त्ति / कट्ट पभावती देवीं ताहिं इट्ठाहिं० जाव वग्गूहिं० जाव दोचं पि तचं पि अणुबूहइ। तएणं सा पभावई देवी बलस्स रण्णो अंतिए एयमटुं सोचा णिसम्म हहतुट्ठ करयल० जाव एवं वयासी-एवमेयं देवाणुप्पिया ! तहमेयं देवाणुप्पिया ! अवितहमेयं देवाणुप्पिया! / असंदिद्धमेयं देवाणुप्पिया ! इच्छियमेयं देवाणुप्पिया ! पडिच्छियमेयं देवाणुप्पिया ! इच्छियपडिच्छियमेयं देवाणुप्पिया! से जहेयं तुम्हे वदह त्ति कट्ट तं सुमिणं सम्म पडिच्छइ पडिच्छित्ता बलेणं रण्णा अब्भणुण्णाया समाणी पाणामणिरयणभत्तिचित्ताओ भद्दाऽऽसणाओ अब्भुट्टेइ अब्भुढेत्ता अतुरियमचवल० जाव गईए जेणेव सए सयणिज्जे तेणेव उवागच्छइ उवागच्छित्ता सयणिजंसि णिसीयति णिसीयित्ता एवं वयासी-मा मे से उत्तमे पहाणे मंगल्ले सुमिणे अण्णेहिं पावसुमिणेहिं पडिहम्मिस्सइ त्ति कट्ट देवगुरुजणसंबद्धाहिं पसत्थाहिं मंगल्लाहिं धम्मियाहिं कहाहिं सुविणजागरियं पडिजागरमाणी पडि०२ विहरइ / तए णं से बले राया कोडंबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासीखिप्पामेव भो देवाणुप्पिया ! अज्ज सविसेसं बाहिरियं उवट्ठाणसालं गंधोदयसित्तसुइयसंमजिओवलित्तं सुगंधपवरपंचवण्णपुप्फोवयारकलियं कालागरुपवरकुंदरुक्क० जाव गंधवट्टिभूयं करेह कारावेह करित्ता कारवित्ता यसीहासणं रयावेह सीहासणं रयावेईत्ता तमेतं० जाव पचप्पिणह। तएणं ते कोडं वियपुरिसा० जाव पडिसुणेत्ता खिप्पामेव सविसेसं.बाहिरियं उवट्ठाणसालं० जाव पञ्चप्पिणंति / तए णं से बले राया पचूसकालसमयंसि सयणिज्जाओ अब्भुढेइ सयाणिज्जाओ अब्भुढेत्ता पायपीढाओ पचोरुहइ पायपीढाओ पच्चोरुहित्ता जेणेव अट्टणसाला तेणेव उवागच्छइ उवागच्छित्ता अट्टणसालं अणुप्पविसइजहा उववाइए तहेव अट्टणसाला तहेव मज्झणघरे० जाव ससि व्व पियदसणे नरवई मञ्जणघराओ पडिणिक्खमइ पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइत्ता उवागच्छित्ता सीहासणवरंसि पुरत्थाभिमुहे णिसीयइ णिसीयित्ता अप्पणो उत्तरपुरच्छिमे दिसीभाए अट्ठ भद्दासणाई सेयवत्थपञ्चुत्थयाई सिद्धत्थगकायमंगलोवयाराई रयायेइ रयावेत्ता अप्पणो अदूरसामंते णाणामणिरयणमंडियं अहियपेच्छाणिजं सहग्घ वरपट्टणुग्गयं सहपट्ट भत्तिसयचित्तत्ताणं ईहामियउसभ० जाव भत्तिचित्तं अभितरियं जवणियं अंछावेइ अंछावेत्ता णाणाम णिरयणभत्तिचित्तं अत्थरयमिउमसूरगोच्छग सेयवत्थपञ्चुत्थं अंगसुहफासुयं सुमउयं पभावईए देवीए भद्दासणं रयावेइरयावेत्ता कोडुवियपुरिसे सद्दावेइ सरावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! अटुंऽगमहानिमित्तसुत्तत्त्थधारए विविहसत्थकुसले सुविणलक्खणपाढए सद्दावेह। तए णं ते कोडुवियपुरिसा० जाव पडिसुणेत्ता बलस्स रणो अंतियाओ पडिणिक्खमंति पडिमिक्खमित्ता सिग्घं तुरियं चवलं चंड वेइयं हत्थिणापुरं णयरं मज्झं मज्झेणं णिग्गच्छंति णिग्गच्छित्ता जेणे व ते सिं सुविणालक्खणपाढगाणं गिहाइं तेणेव उवागच्छंति उवागच्छित्ता ते सुविणलक्खणपाढए सद्दार्वेति / तए णं ते सुविणलक्खणपाढगा बलस्स रण्णो कोडुवियपुरिसेहिं सदाविया समाणा हद्वतुट्ठा ण्हाया कयवलिकम्मा० जाव सरीरा सिद्धऽत्थगहरियालिया कयमंगलमुद्धाणा सरहिं सएहिं गिहेहिंतो णिग्गच्छंति णिग्गच्छित्ता हत्थिणापुरं णयरं मज्झं मज्झेणं जेणेव बलस्स रण्णो भवणवरवडिंसए तेणेव उवागच्छंति उवागच्छित्ता भवणवरवडिंसए पडिदुवारंसि एगओ मिलंति एगओ मिलित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव बले राया तेणेव उवागच्छंति उवागच्छित्ता करयल०बलं रायं जएणं विजएणं वद्धार्वेति / तए णं ते सुविणलक्खणापाढगाबलेणं रण्णा वंदियपूइयसकारियसम्मणिया समाणा पत्तेयं पत्तेयं पुव्वण्णत्थेसु भद्दासणेसु णिसीयंति / तए णं से बले राया पभावइं देविं जवणियंतरियं ठावेइ ठावेत्ता पुप्फफलपडिपुण्णहत्थे परेणं विणएणं ते सुविणलक्खणपाढए एवं वयासी-एवं खलु देवाणुप्पिया! पभावई देवी अज्ज तंसि तारिसगंसि कासघरंसि० जाव सीहं सुविणे पासित्ता णं पडिबुद्धा / तं णं देवाणुप्पिया ! एयस्स उरालस्स० जाव के मण्णे कल्लाणे फलवित्तिविसेसे भविस्सइ? तएणं ते सुविणलक्खणपाढगा बलस्स रण्णो अंतिए एयमटुं सोचा णिसम्म हद्वतुट्ठा तं सुविणं ओगिण्हंति तं इहं अणुपविसंति अणुपविसित्ता तस्स सुविणस्स अत्थोग्गहणं करेंति करेत्ता ते अण्णमण्णेणं सद्धिं संचालेंति तस्स सुविणस्सलद्धऽट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा अभिगयट्ठा बलस्स रण्णो पुरओ सुविणसत्थाइंउच्चारेमाणे उ०२एवं वयासी-एवं खलु देवाणुप्पिया! अम्हंसुविणसत्थंसि वायालीसं सुविणा, तीसं महासुविणा, वावत्तरि सव्वसुविणा दिट्ठा, तत्थ णं देवाणुप्पिया ! तित्थगरमायरो