SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ महत्तर 174 - अभिधानराजेन्द्रः - भाग 6 महप्प महत्तर त्रि० (महत्तर) अयं महान अयं महानयमनयोरतिशयेन महान्म- महार्थलक्षणायाम्, उत्त०१३ अ०। हत्तरः "अतिशायने तरप्तमपावितितरप्' प्रव०४ द्वार। पूज्ये, स्था०४ महत्थरूवा वयणप्पभूया, ठा०१ उ०। कञ्चकिभिन्ने अन्तः पुररक्षके, औ० / ग्रामकूटे ग्राममहत्तरे, गहाणुगीया नरसंघमज्झे। नि० चू०२ उ०। जं भिक्खुणो सीलगुणोववेया, महत्तरकप्प पुं० (महत्तरकल्प) पूज्यस्थानीये, औ०। इह जयंते समणोऽम्हि जाओ।।१२।। महत्तरग पुं० (महत्तरक) अन्तः पुरकार्यचिन्तके, भ०११ 2011 उ० / उत्त०१३ अ०। "जे रण्णो समीवं अतेपुरिया णयंति आणेति वा रिउण्हायं वा कहेंति महत्थार (देशी) भाण्डे, भोजने, इति सातवाहनः / देना०६ वर्ग 125 कुवियं वा पसादेति कहेंति य रणो विदिते कारणे अण्णतोऽविय अग्गितो गाथा। काउं वयंति ते महत्तरगा' अन्तः पुररक्षके, औ० / ग्रामप्रधाने, व्य०७, महद्दह पुं० (महाहद) वर्षधरपर्वतोपरितनेषु हदेषु, स्था०२ ठा०३ उ० उ०। तदाश्रितजनापेक्षया उत्तमे, ज्ञा०१ श्रु०१ अ०। विपा० / जं०। (अत्रत्या सर्वा वक्तव्यता'दह' शब्दे चतुर्थभागे 24866 पृष्ठे गता) गुरुतरत्वे, आ०म०१ अ०। राज्यकार्यकारके, व्य०। महऽदि स्त्री० (महार्दि) अगतौ, याचने च इति वचनादर्दिाश्चा। महती महत्तरकलक्षणमाह ज्ञानोपष्टम्भादिकारणविकलत्वादपरिमाणा अर्दिमहाऽर्दिः / परिग्रहे, गंभीरो मद्दवितो, कुसलो जाइविणयसंपन्नो। प्रश्न०५ आश्र० द्वार। जुवरण्णाए सहितो, पेच्छइ कजई महत्तरओ॥ महद्दुम पुं०(महाद्रुम) बलेर्वैरोचनेन्द्रस्य पदात्यनीकाधिपतौ, स्था०७ यो गम्भीरो लब्धबुद्धिमध्यभागो, भादवितो मार्दवोपेतः / संजातं ठा०। मार्दवमस्येति तारकादिदर्शनादितच्प्रत्ययः / कुशलः सकलनीति- महद्धण त्रि० (महाधन) महामूल्ये, बृ०३ उ०। औ०। आचा०। शारत्रदक्षो जातिविनयसंपन्नो युवराजेन सहितः सन् प्रेक्षते कार्याणि महन्दमहान्तः जसि विभक्तौ रूपम्। अधः क्वचित्॥८।४।२६१।। इति राज्यकार्याणि स महत्तरक इति / व्य०१ उ०। शौरसेन्या तस्य दः / महन्दो / विशाले, प्रा०४ पाद। महत्तरा स्त्री० (महत्तरा) प्रवर्तिन्याम, आव०६ अ०। महपंचभूय न० (महापञ्चभूत) महान्ति च तानि सर्वलोकव्यापित्वाद महत्तरागार पुं० (महत्तराकार) प्रत्याख्यानापवादभेदे, पंचा०५ विव०।। भूतानिमहाभूतानि। पृथिव्यप्तेजोवाय्वाकाशाख्येषु भूतेषु, सूत्र०१ श्रु०१ प्रव०। आव०। पं०व०। (विशेषार्थः 'पुरिमड्ड' शब्दे पञ्चमभागे 1010 अ०१ उ०। पृष्ठे गतः) महपाण न० (महापान) अतिदीर्घकालिके ध्याने, तं०। महत्तरिया स्त्री० (महतरिका) प्रधानतमायाम्, स्था०६ ठा० / महत्तरिका महापानशब्दस्य व्युत्पत्तिमाहनाम दिशाकुमारिका / तुल्यविभवादिकुमारिकाणाभनतिक्रमणीय- पियइ त्ति व अत्थपए, मिणइ त्ति व दो वि अविरुद्धा / / 257 / / वचनायां दिक्कुमारिकायाम्, आ०म०१ अ०। पिवतीति वा मिनोतीति वेति द्वावपि शब्दावेतावविरुद्धौ तत्त्वत महत्तो अस्मद् पञ्चम्येकवचनम् डसि"मइ मम मह मज्झा ङसौ" एकार्थावित्यर्थः / ततएवं व्युत्पत्तिः। पिवति अर्थपदानि यत्र स्थितस्तत् / / 3 / 111 / / इति अस्मदः पञ्चम्येकवचने महादेशः / डसेस्तु तो पानं, महच तत्पानं च महापानमिति / व्य०६ उ01 आदेशः / प्रा०३ पाद। अथ महाप्राणध्याने कः कियन्तं कालमुत्कर्षतस्तिष्ठतीति महऽत्थ त्रि० (महार्थ) महान् परिमितो द्रव्यपर्यायात्मकतयाऽर्थोऽ-भिधेय प्रतिपादनार्थमाहयस्य तन्महार्थम् / उत्त०१३ अ०। महान्प्रभूतोऽर्थः-फलं स्वरूपाद्य- वारस वासा भरहा-ऽहिवस्स छच्चेव वासुदेवाणं। भिधेयं यस्य तन्महार्थम् / महागोचरे, पा०। महान् प्रधानो हेयोपादेय- तिणि य मंडलियस्स, छम्मासा पागयजणस्स / / 256 / / प्रतिपादकत्वेनार्थो यस्मिरतन्महार्थम् / दश०२ अ० / महाप्रयोजने, महाप्राणध्यानमुत्कर्षतो भरताधिपस्य चक्तवर्तिनो द्वादश वर्षाणि ज्ञा०१ श्रु०१ अ०। बृहदभिधेये, पञ्चा०७ विव० भ०। विपा० / पं०सं०। यावत्, वासुदेवाना बलदेवानां च षडेवेत्यर्थः / त्रीणि वर्षाणि माण्डकर्म० / न० / पञ्चा० / च०प्र० / सामायिके द्वादशाङ्गपिण्डार्थत्वात्। लिकस्य, षण्मासान् यावतप्राकृतजनस्य / व्य०६ उ०। स्वनामख्याते आ०म०१ अ०। अल्पाक्षरलेपिद्वादशाङ्ग-संग्राहित्वात्। आ०म०१ अ०। ब्रह्मलोकविमाने, उत्त०१८ अ०। महानर्थो-ज्ञानवैराग्यादिको यस्मात्स महार्थः / मोक्ष्ज्ञपथे, तं०। विशे०। | महपूआ स्त्री० (महापूजा) प्रभावनादिना बृहद्वन्दने, सर्वाङ्गाभरण'महत्थ त्ति' महानर्थो यस्य स महार्थः / आ०म०१ अ० ('सिद्धपएहि विशिष्टाङ्गपत्रभङ्गीरचनपुष्पग्रहकदलीगृहपुत्रिकाजलयन्त्रादिरच-नानामहर्थ महत्थं 1 इत्यादिगाथाः 'कम्म' शब्दे तृतीयभागे 261 पृष्ठे नागीतनृत्याद्युत्सवैर्महापूजा। ध०२ अधि०। व्याख्याताः) महऽऽप्प पु० (महात्मन्) महान्निर्मलो निष्कषाय आत्मा यस्य स महात्मा। महऽत्थत्त न० (महार्थत्व) बृहदभिधेयतायाम्, औ०। स०३५ सम०) अकषायिणि, उत्त०१२ अ०। सम्यगात्मभावपरिणते, अष्ट०३२ अट। महऽत्थरूवा स्त्री० (महार्थरूपा) महान द्रव्यपर्यायभेदसहितो निश्चय- आचा०। दश० / महानात्मा। यस्य स महात्मा / अनुग्रहपरायणतया व्यवहारसहितश्चार्थो यस्य तन्महार्थ तादृशं रूपं यस्याः सा महार्थरूपा। महोदारे, ध०१ अधि०।स्था०। महानुभावतायाम्, ज्ञा०१ श्रु०१६ अ०।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy