________________ महम्गह 173 - अभिधानराजेन्द्रः - भाग 6 महण्णवा रत्नाः 60 विरजाः।७१ अशोकः 72 वीतशोकः 73 विततः 74 विवस्त्रः येषामिति महाधुतयः / प्रज्ञा०२ पद / महती द्युतिस्तपोदीतिजा लेश्या 5 विशालः 76 शालः 77 सुवतः 78 अनिवृत्तिः 76 एकजटी 80 वा अस्येति महाद्युतिः। उत्त०१ अ०। स्था० जी०ओ०आ०म०॥ रेनटी 81 कर: प२ करकः 83 राजा 84 अर्गलः 8.5 पुष्पः 86, भावः रा० / सू०प्र० 1 जं०। चं०प्र० / स्था० / ज्ञा० / उत्त० / शरीराभर-केत 18 / कला०१ अधि०६क्षण। णाद्यपेक्षया अतिद्युतौ, तपोदीप्तिसमुत्पन्नलेश्यायुक्ते च / भ०१ श०७ इदं संग्रहणीगाथाभिर्नियन्त्रितम्, तथाहि उ० / स्था० / महऽज्झयण न० (महाऽध्ययन) महान्ति च "इंगालए विरगलए, लोहियक्खे सणिच्छरे चेव। तान्यध्ययनानि च पूर्वश्रुतस्कन्धाध्ययनेभ्यो महत्त्वादेतेषामिति। सूत्र०२ आहुणिपाहुणिए. कणगसनामाउ पचेव (11)||1|| श्रु०१ अ०। आ० चू०। पुण्डरीकादिप्रभृतिषु सूत्रकृतो द्वितीयस्कन्धस्य मोमे स हे आसा-सणे य करोवए य कवडए। सप्तस्वध्ययनेषु, बृ०६ उ०। स्था०। अएकरए ददुहार, संखसनामाउ तिन्नेव (21)2 / / महड्डि स्त्री० (महर्द्धि) यावच्छक्तितुलितायां परिवारादिकायामृद्धौ, रा०। शेव कसनामा, णीला रुप्पी य होति चत्तारि। महड्डिय त्रि० (महर्द्धिक) महती ऋद्धिर्विमानपरिवारादिका यस्य स भास जिलपुप्फवले. (दगे य) टगपण (क) का ग कायका कंध / महर्द्धिकः / जी०३ प्रति 2 उ० 1 अनुत्तरवैमानिकादौ, दश०६ अ०४ उ० / विमानपरिवारादिकाया ऋद्धेरत्यद्भुतत्वात् / आ०म०१अ० / इंदगि धूमकेऊ, हरि पिंगलए बुहे य सुक्के य। भ० / औ० / ऋद्धिविकुर्वणतया सहिते, उत्त०१ अ० / औ० / वहस्सइ राहु अगत्थी, माणवए कास फासे य (48) ||4|| विमानपरिवारादिसम्पदुपेते, ज्ञा०१ श्रु०१ अ० सू०प्र०। ज०। महती धूरे पमुहे वियडे, विसंधि णियले तहा पयल्ले य। महाप्रमाणा प्रशस्या वा ऋद्धिश्चक्रवर्तिनमपि योधयेदित्यादिका जडियाइलए अरुणे, अग्गिलकाले महाकाले (56) / / 5 / / विकरणशक्तिस्तृणाग्रादपि हिरण्यकोटिरित्यादिरूपावा समृद्धिरस्येति / सास्थिय सोवस्थिय बद्धमाणगे तहा पलंबे य। उत्त०१ अ०॥ संप्राप्तषट्खण्डराज्ये, उत्त०१ अ० / महती ऋद्धिश्छत्रानिघालीए णिचु-जोए, सयपभे चेव ओभासे (67) // 6 // दिराजचिह्नरूपा यस्य सः / कल्प०१ अधि०१ क्षण महती ऋद्धिरावारोक देसंकर, आभंकर पभंकर य बोद्धव्ये। सरत्नादिका यस्यस महर्द्धिकः / स्था०२ ठा०३ उ०। महती ऋद्धिः अरए विरए य तहा, असोग तह वीयसोगे य (75) // 7 // सुखादिसम्पदस्य महर्द्धिकः / उत्त०५ अ० / बृहविभूतिके, उत्त०१३ विमल वितत्त वितत्थे, विसाल तह साल सुव्वए चेव ! अ० / ग्रामस्य नगरस्य वा रक्षाकारिणि, बृ०६ उ० / व्य० / महेश्वरे, अगियट्टी एगजडी, यहोइ विजडी य बोद्धव्वे (84)|8! पञ्चा०८ विव०। (लेश्यादिक्रमेण यथोत्तरं महर्द्धिकत्वं यथा अगिल्पकरका रायग्गल, बोद्धध्वे पुप्फ भावकेऊय (88) / चिकत्वामिति'लेस्सा' शब्दे वक्ष्यते) अट्ठासीइ गहा खलु. णेयव्वा आणुपुब्बीए।।' महण पुं० (मथन) मथने, विनाशके, पितृगेहे, दे० ना०६ वर्ग 114 गाथा / स्था०२ ठा०३ उ01 महणदेवीस्त्री० (महणदेवी) स्वनामख्यातायां कान्यकुब्जेश्वरसुतायाम्, महग्घ त्रि० (महाघ) महामूल्ये, ज्ञा०१ श्रु०१ अ०। आव० / उत्त०।। "सा च जनका कुञ्चलिकापदे गुर्जरधरित्रीमवाप्य तदाधिपत्यं मुक्त्वा "महग्धवरपट्टणुग्गय" महार्या बहुमूल्या वरे प्रधाने पत्तने वरन- | मृता सती तत्रैव देशाधिष्ठात्री समजनि।" ती०४१ कल्प। स्नोत्पत्तिस्थाने उद्ता निष्पन्ना ततः कर्मधारयस्तम्। कल्प०। प्रश्न०। / महणसिंह पुं० (महणसिंह) (विक्रमसंवत् -1243) अर्बुदतीर्थोसंथात / दर्श०। बहुमूल्ये, विपा०१ श्रु०३ उ० / सू०प० / कल्प० / द्धर्तुर्लल्लस्य पितरि, ती०७ कल्प / (अत्र विस्तरः 'अव्वुय' शब्दे आलम: / भ० / महता योग्ये, भ०१५ श०। आ०म०। प्रथमभागे 686 पृष्ठे गतः 'तत्राऽऽद्यतीर्थस्योद्धर्ता' इत्यादि 46 श्लोकेन) महाघय लि० (महार्घक) महती अर्घा यस्य स महार्घः महार्घ एव महणिगा (या) स्त्री० (महणिका) कान्यकुब्जेश्वरसुतायाम्, गुर्जरमहावः बहुमूल्ये, उत्त०२० अ० / देशाधिष्ठात्र्यां देव्याम्, ती०२५ कल्प (अत्रत्यवर्णनम् 'अरिडणेमि' शब्दे पहचंद पु० (गडाचन्द्र) स्नामख्याते शोभाञ्चनीपुरीराजे, विपा०१ श्रु०४ / प्रथमभागे 767 पृष्ठे कृतम्।) अ। जिनदासपितरि, सौगन्धिकानगरीराजे, विपा०२ श्रु०६ अ०। | महणिज त्रि० (महनीय) पूज्ये, अवन्तिषु प्रसिद्धस्याभिनन्दनदेवस्य महब पुं० (महार्च-महाज़-माहत्य) महा! महार्यो वा माहत्यं महत्त्वं स्वनामख्याते सेवके, "महनीयाभिख्यो मे दुःस्वाङ्गुलीयं भगवदुद्देशेन तद्योगात्माहत्यः गुणनुणिनोरभेदोपचरात् / ईश्चरे, रथा०३ ठा०१ / कृतवान्।' ती०३१ कल्प। उ० भ०। महण्णव पुं० (महार्णव) महासमुद्रे,बृ०४ उ०। महचपरिसा स्त्री० (महाय॑परिषद्) महार्चाना-सततपूज्यानां महार्चा | महण्णवा स्त्री० (महर्णवा) महार्णवा इव यावरहूदकत्वान्महार्णवगामिन्यो वा परिषद् महार्चपरिषद् ! प्रधानपर्षदि, पूजनीयानां पर्षदि च / भ०१ वायास्ता महार्णवाः।"इमा पंच महण्णवागंगा जमुणा सरऊ एरावईवा 201301 कोसी मही। प्रति० ग०३ अधि० / स्था० / नि०चू०। (पञ्च महार्णवाः पहजुइय त्रि० (महाद्युतिक) महती द्युतिः शरीरगताऽऽभरणगता च | 'णईसंतार' शब्दे व्याख्याताश्चतुर्थभागे 1736 पृष्ठे।)