SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ मसाण 170- अभिधानराजेन्द्रः - भाग 6 महई अाशवस्थाने, स्था०१० ठा०। आ०म०। प्रेतवने, "पेअवणं पिउवणं / चर्मधृते कूपादिपूर्ण वल्वलगदिकादिके, बृ०३ उ०। मसाणं च" पाइ० ना०१५८ गाथा। मह धा० (काङ्गा) गृद्धौ, "का राहाहि लक्षाहि लक वच्चवफ-मह मसाणपाल पुं० (श्मशानपाल) शवदाहस्थानरक्षके, "उज्झति स्म सिह विलुम्पाः "|४/१९शा इति काझतेर्महादेशः। महइ। कंखइ। स्मशाने सा, रक्तकम्बलयेष्टितम् / श्मशानालो मातङ्गः, प्रेक्ष्य पत्न्यै प्रा०४ वाद। "मे मइ मम मह महंमज्झमज्झं अम्ह अम्हं ङसा" तमर्पयत्' / / 1 / / आ०क०४ अ० / आव०। 18 / 3 / 113 / / अस्मदो डसा षष्ठ्येकवचने महादेशः महाममा प्रा०३ मसाणपिउ पुं० (श्मशानपितृ) स्वनामख्याते यक्षे, "मसाणमज्झे / पाद। मसापांपेउना- जक्खो अइप्पसिद्धो अधि दर्श०१ तत्त्व। मह महपुजायामिति धातोः विपि महः गा० आम०१ अ / मसाणससामंत पु० (श्मशानसामन्त) श्मशानसमीपे, स्था०१० ठा०। प्रतिनिरातदिवसभाविन्युत्सेव, 02 वक्षः। मसार पु० (मसार) मसृणीकारक पाषाणविशषे, डा०५ (010 / / महत् त्रि० विस्तीर्णे, चं०प्र०१७ पाहु / सूत्र० 1 विशाले, 10 / प्रवले, मसारगल्ल पुं० (मज़ारगल्ल) रत्नविशेषे, ज्ञा०१ श्रु०१ अ० / उत्त०। आचा०१ ध्रु०५ अ याने, आव०४ अ| उत्सवे, न०।"छण सूत्र० / रा०। प्रज्ञा०। जं०। आ०म०। स्था०। महं (838)" पाइ० ना०२४८ गाथा। मसारगल्लकांड न० (मसारगल्लकाण्ड) मसारगल्लप्रभे रत्नपभाया। महअर (देशी) गहरपतौ, दे० ना०६वर्ग०१२३ गाथा। नरकपृथ्व्याः काण्डे, स्था०१०ठा०। महइमहालय त्रि० (महातिमहाल (ता-स्त्री०)) महती चासावतिमहती मसिस्त्री० (मषि (श्री)) कज्जले, भ०१५ श० ज०मषीप्रधाने भाजने, चेति महातिमहती तस्यै। आलप्रत्ययश्चेह प्राकृतप्रभवः / महान्तश्च ज्ञा०१ श्रु० अ० / मनुष्योपलक्षिते लेखनजीविनि, पुं०।त०1 तेऽतिमहालयाश्चेति महातिमहालयाः / अथवा-लय इत्येतसय मसिगुलिया स्त्री० (मषीगुलिका) घोलितकज्जलगुटिकायाम्, जी०३ स्वार्थिकत्वान्महातिमहान्त इत्यर्थः / स्था०३ ठा०४ उ०। रूढिवशादप्रति०४ अधि०। तिमहति, ध०३ अधि०।"तए ण तेथेरा भगवंतो तेसिं समणोवासयाण मसिण मसृण "मसृण मृगाङ्क मृत्यु शृङ्गघृष्टे वा" ||1 / 130 / / तीसे य महइमहालियाए परिसाए चाउज्जामं धम्म परिकहेंति" भ०२ इति ऋत इदा / मसिणं / मसणं / प्रा०१ पाद / कोमलत्वचि, रा०। श०५ उ०। रा० / स्था०।महामहान्त इति वक्तव्ये समयभाषया 'महइसुकुमारस्पर्श, बृ०३ उ० / औ० / अपरुषे, औ० / नि००६ उ० / महालया'' इम्युक्तम् / स्था४ ठा०२ उ०। विपा० (''महामहालया' श्लक्ष्णे, स्था०४ ठा०२ उ० / विशे०। रम्ये, दे० ना०६ वर्ग 118 गाथा / इति पदं 'कुरा' शब्दे तृतीयभागे 586 पृष्ठे विस्तरतः व्याख्यातम्) मन्दे, "मसिणं मणि मट्ठ, मंदं अलसं जड़ मरालं च। खेल निहअं दो कुराओ पण्णत्ताओ। देवकुरा चेव, उत्तरकुरा चेव / तत्थ सइर वीसत्थं मशरं थिमि॥१५।।' पाइ० ना०१५ गाथा। कोमले, दो महतिमहालता महदुभा पण्णत्ता त जड़ा-सालम.ली पाइ० ना०६१ गाथा। चेव, पउमरुक्खे चेव। (63*) स्था०२ ठा०३ उ०। मसिणिअ त्रि० (मसृणित) चिक्कणे, "रोसाणीअं मसिणिों" (664) महतिमहालियं महती चासौ अतिमहालिका च गुर्वी महातिमहालिका पाइ० ना०२२४ गाथा। अत्यन्तगुरुका इत्यर्थः। विपा०१ श्रु०३ अ०। मसीद अयं (मसीति) पारसीकः शब्दः / अल्लोपासनस्थाने यवनानां अतिमहत आहदेवालये, श्रीवस्तुपालेन चतुःषष्टिर्मसीतयः कारिताः, दक्षिणस्यां श्रीपर्वत तओ महइमहालया पण्णत्ता। तं जहा-जंबुद्दीवे मंदरे, मंदरेसु / यावत् पश्चिमायां प्रभासं वावत् उत्तरस्यां केदारं यावत् पूर्वस्यां वाराणसी सयंभुरमणे समुद्दे, समुद्देसु / बंभलोए कप्पे, कप्पेसु। (205) यावत्। ती०४१ कल्प। द्विरुचारणं च महच्छब्दस्य मन्दरादीनां सर्वगुरुत्वख्यापनार्थम् / मसीमूसा स्त्री० (मषीमूषा) मषीप्रधाना मूषा। मषीप्रधाने ताम्रादिधातु- अव्युत्पन्नो वा अयमतिमहदर्थेवर्तत इति (मंदरेसुति) मेरुणं मध्ये जम्बूप्रतापनभाजने, मषी च भूषकश्चेति द्वन्द्वे। कज्जलोन्दुरुविशेषयोः पुं०। द्वीपकस्य सातिररेकलक्षयोजनप्रमाणत्वाच्छेषाणां चतुर्णा सातिरेकज्ञा०१ श्रु०८ अ०। पञ्चाशीतियोजनसहस्रप्रमाणत्वादिति / स्वयंभूरमणो महान् सुमेरोरामसूर पुं० (मसूर) स्वनामख्याते धान्यभेदे, आचा०१ श्रु०१ अ०५ उ०। रभ्य तस्य शेषसर्वद्वीपसमुद्रेभ्यः समधिकप्रमाणत्वात् तेषांतस्य चक्रमेण प्रक० / प्रज्ञा० / भिलिङ्गे, चणकिकायाम्, इत्यन्ये / (सूत्र 246) भ०६ किंचिन्न्यूनाधिकरज्जुपादप्रमाणत्वादिति / ब्रहालोकस्तु महान् तत्प्रदेशे श०७ उ० / मसूरो मालवादिदेशप्रसिद्धा धान्यविशेषाः / जं०२ वक्ष०। पञ्चरजुप्रमाणत्वाल्लोकविस्तरस्य तत्प्राणतया च विवक्षितत्वात् ब्रह्मविशे० / प्रज्ञा०। मसूरः चणकः / दशा०६ अ०।"मसूरा चणझ्याओ।" लोकस्येति। स्था०३ ठा०४ उ०। स्था०५ ठा०३ उ० / लोमयुक्ते पक्षिभेदे, प्रज्ञा०१ पद / मसुरग पुं० महई स्त्री० (महती) वाद्य विशेषे, रा० / प्रौढायाम् , सूत्र०१ (मसूरक) आसनविशेषे, धान्यविशेषे च दर्श०५ तत्त्व / ज्ञा० / कल्प०। | श्रु०४ अ०२ उ० / महाविषयायाम्, प्रश्न०४ आश्र० द्वार।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy