________________ मल्लि 166 - अभिधानराजेन्द्रः - भाग 6 मसाण दिसिं पाउन्भूया तामेव दिसिं पडिगया / कुंभए समणोवासए कासीराया अदीणसत्तू कुरुराया जियसत्तू पंचालराया। स्था०७ जाते, पडिगए पभावती य / तते णं जितसत्तू छप्पि रायाणो ठा०। धम्म सोचा आलित्तएणं भंते ! जाव पव्वइया, चारेहसपुट्विणो श्रीमल्लिजिनस्य द्वादशपर्षदामवस्थितिर्देशनादौ सर्वजिनवत्किया अणते केवले सिद्धा / तते णं मल्ली अरहा सहसंववणाओ भिन्नत्वमिति प्रश्ने, उत्तरम् - देशनाकाले द्वादशपर्षदामवस्थितिनिक्खमति निक्खमित्ता वहियाजणवयविहारं विहरइ, मल्लिस्स स्सजिनसभाना वैयावृत्त्यं तु साध्वयः कुर्वन्तीति। 146 प्र०। सेन०३ णं भिसगपामोक्खा अट्ठावीसं गणा, अट्ठावीसंगणहरा होत्था। उल्ला०। मल्लिस्स णं अरहओ चत्तालीसं समणसाहस्सीओ उक्को० मल्लिक पारसीकः (मल्लिक) शब्दः / स्वामिनि, ती०३६ कल्प। बंधुमतिपामोक्खाओ पणपण्णं अज्जियासाहस्सीओ उक्को० मल्लिजिण पुं० (मल्लिजिन) एकोनविंशे अवसर्पिणीतीर्थकरे, प्रव०२७ सावयाणं एगासतसाहस्सी चुलसीतिं सहस्सा० सावियाणं तिन्नि द्वार। आ० चू०। सयसाहसीओ पण्णद्धिं च सहस्सा छस्सया चोद्दसपुव्वीणं वीसं / मल्लिज्झयण न० (मल्लयध्ययन) श्रीज्ञातासूत्रेऽष्टमाध्ययने अदीनशत्रुसया ओहिनाणीणं वत्तीसं सया केवलणाणीणं पणतीसं सया राजस्य मल्लीस्वरूपाऽवगमाधिकारे, "तए णं से मल्लदिन्ने कुमारे तस्स वेउव्वियाणं अट्ठ सया मणपञ्जवनाणीणं चोइस सया वाईणं वीसं चित्तगरस्स संडासगं छिंदावेति," इत्यत्र संदंशकशब्देन किमुच्यते ? सया अणुत्तरोववातियाणं / मल्लिस्स अरहओ दुविहा तस्य किं छेदितम् ? वृत्तौ व्याख्यातं न दृश्यते / आवश्यकवृत्त्युपअंतगडभूमी होत्था, तं जहा-जुयंतकरभूमी परियायतकरभूमी देशमालादौ घट्टीवृत्तिश्राद्धविधिप्रमुख-ग्रन्थेषु मृगावतीसंबन्धे सदशक य० जाव वीसतिमाओ पुरिसजुगाओ जयंतकरभूमी, दुवालस- एव लिखितोऽस्ति, परं संदंशकस्यैवार्थः कः ? तेन तस्यार्थः साक्षर परियाए अंतमकासी / मल्ली णं अरहा पणुवीसं धणूतिमुहूं प्रसाद्य इति प्रश्ने, उत्तरम्- संदंशकशब्देनात्राड्डष्ठप्रदेशिन्योरग्रमुच्यते उचतेणं वण्णेणं वियंगुसमे समचउरंससंठाणे वञ्जरिसभनाराय- यतो विशेषावश्यकवृत्तौ चित्रकरसम्बन्धाधिकारे निरपाराधस्यैकचित्रसंधयणे मज्झदेसे सुहं सुहेणं विहरित्ता जेणेव सम्मेयपव्वए करस्याङ्गुष्ठप्रदेशिन्योरगं छेदितं शतानीकनरपतिनेत्युक्तमस्तीति। 171 तेणेव उवागच्छइ उवागच्छित्ता संमेयसेलसिहरे पाओवगमणुव- प्र०। सेन०३ उल्ला०। वण्णे मल्लीण य एगं वाससतं आगारवासं वाससहस्सातिं | मल्लियच्छ त्रि० (मल्लिकाक्ष) मल्लिका-विचकिलस्तद्वदक्षिणी यस्य वाससयऊणाति केवलिपरियागं पाउणित्ता पणपण्णं वाससह- समल्लिकाक्षः / शुक्लाक्षे,"हरिमेलामउलमल्लियच्छाणं''। औ०। स्साइंसव्वाउयं पालइत्ताजे से गिम्हाणं पढमे मासे दोचे पक्खे मल्लिया स्त्री० (मल्लिका) विचकिलपुष्पे, यल्लोके वेलीति प्रसिद्धम्। चित्तसुद्धे तस्स णं चेतसुद्धस्स चउत्थीए भरणीए णक्खत्तेणं जं०३ वक्ष०। ज्ञा० / औ०। उत्त०1 स्नानमल्लिकाविशेषे, आ०म०१ अद्धरत्तकालसमयंसि पंचहिं अञ्जियासएहिं अभितरियाए अ०। कल्प० / प्रज्ञा०। परिसाए पंचहिं अणगारसएहिं बाहिरियाए परिसाए मासिएणं मल्लियामंडव पुं० (मल्लिकामण्डप) मल्लिकामये मण्डपे, जी०३ भत्तेणं अपाणएणं वग्घारियपाणी खीणे वेयणिजे आउए नामे गोए / प्रति०४ अधि०। सिद्ध एवं परिनिव्वाणमहिमा भाणियव्वा जहा जंबुद्दीवण्णत्तीए, / मल्लिणाय न० (मल्लिज्ञान) मल्ली एकोनविंशतितमजिनस्थानोत्पन्ना नंदीसरे अट्ठाहियाओ पडिगयाओ। एवं खलु जंबू ! समणेणं | तीर्थकरी सैवज्ञानम्।ज्ञाताधर्मकथाया अष्टमेऽध्ययने, ज्ञा०१ श्रु०१ अ०। भगवया महावीरेणं अट्ठमस्स नायज्झयणस्स अयमढे पण्णत्ते | मल्लिसेण पुं० (मल्लिषेण) नागेन्द्रगच्छीये उदयप्रभसूरिशिष्ये, स च त्ति वेमि। (सूत्र 78) ज्ञा०१० अ०। 1214 शके वर्तमान आसीत्। स्याद्वादमञ्जरीम्- अन्ययोगव्यवच्छेदिका मल्ली णं अरहा पणवीसं धणू उर्ल्ड उच्चत्तेणं होत्था। (स०२५ | टीकां च ध्यरीरचत्। जै०इ०1 यम०।) मल्लिस्स णं अरहओ पणपन्नवाससहस्साई परमाउं | मल्हणं (देशी) लीलायाम्, दे० ना०६ वर्ग०११६ गाथा। पालइत्ता सिद्धे बुद्धे० जाव सव्वदुक्खप्पहीणे / स०५४ सम०। मस पुं० (मष) चणकाकृतौ शरीरोत्थे कृष्णवर्णे गोलमांसे, अनु०। मल्लिवक्तव्यता प्रतिबद्धे अष्टमे ज्ञाताध्ययने, स०१८ सम०। आचूना मसग पुं० (मशक) चतुरिन्द्रियजन्तौ, उत्त०३६ अ०। आचा० / विशे०1 भरतवर्षे भविष्यत्येकोनविंशे तीर्थकरे, (समवायाने त्वयं विवादशब्दे- आ० क० / जं०। प्रश्न० 1 औ०। ज्ञा०। नोक्तः / प्रव०७ द्वार) प्रश्न०। आव०॥ मसगघर न० (मशकगृह) स्वनामख्याते मशकनिवारणे पर्यङ्कच्छादनमल्ली णं अरहा अप्पसत्तमे मुंडे भवित्ता अगाराओ अणगारियं वस्त्रे, ज्ञा०१ श्रु०१ अ०1 पध्वइए, तं जहा-मल्लिविदेहरायवरकण्णगा पडि बुद्धी मसाण न० (श्मशान)"आदेः श्मश्रुश्मशाने" ||16| इक्खागराया नंदच्छाए अंगराया रुप्पी कुणालाऽहिवई संखे इत्यादे लुक् / मसाण / प्रा०२ पाद / पितृवने , दश०१०