SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ मल्लि 162 - अभिधानराजेन्द्रः - भाग 6 मल्लि तए णं से रुप्पी राया वरिसधरस्स अंतिए एयमढे सोचा णिसम्म सेसं तहेव मज्जणगजणितहासे दूयं सद्दावेति सदावेत्ता एवं वयासीलेणेव मिहिला नयरी तेणेव पहारित्थगमणाए 3 / (सूत्र 67) तेण कालेणं तेणं समएणं कासी नाम जणवए होत्था, तत्थ णं | बाणारसी नाम नगरी होत्था / तत्थ णं संखे नामं कासीराया होत्था। तते णं तीसे मल्लीए विदेहराय वरकन्नाए अन्नया कयाई तस्स दिव्वस्स कुंडलजुयलस्स संधी विसंघडिएयाऽवि होत्था। तते णं से कुंभए राया सुवन्नगारसेणिं सद्दावेति सद्दावेत्ता एवं वदासी-तुम्भे णं देवाऽणुप्पिया ! इमस्स दिव्वस्स कुंडलजुयलस्स संधि संघाडेह, तए णं सा सुवन्नगारसेणी एतमद्वं तह त्ति पडिसुणे ति पडि० त्ता तं दिव्वं कुंडलजुयलं गेण्हति गेण्हित्ता जेणेव सुवन्नगारभिसियाओ तेणेव उवागच्छंति उवागच्छित्ता सुवन्नागारभिसियासु णिवे सित्ता बहूहिं आएहि य० जाव परिणामेमाणा इच्छंति, तस्स दिव्वस्स कुंडलजुयलस्स संधि घडित्तए णो चेवणं संचाएंति संघडित्तए, तते णं सा सुवन्नमारसेण जेणेव कुंभए तेणेव उवागच्छंति उवागच्छित्ता करयल० वद्धावेत्ता एव वदासी-एवं खलु सामी ! अज्ज तुन्भे अम्हे सहावेह सद्दावेत्ता० जाव संधि संघाडेत्ता एतमाणं पचप्पिणह। तते णं अम्हे तं दिव्वं कुंडलजुयलं गेण्हामो जेणेव सुवन्नगारभिसियाओ० जाव नो संचारमो संघाडित्तए। तते णं अम्हे सामी ! एयस्स दिव्वस्स कुंडलस्स अन्नं सरिसयं कुंडलजुयलं घडेमो / तते णं से कुंभए राया तीसे सुवन्नगारसेणीए अंतिए एयमढे सोचा निसम्म आसुरुत्ते तिवलियं मिउडी निडाले साहट्ट एवं वदासी-से केणं तुल्भे कलायाणं भवह ? जे णं तुडभे इमस्स कुंडलजुयलस्स नो संचाएह संधि संघाडेत्तए? ते सुवन्नगारे निधिसए आणवेत्ति, तते णं ते सुवनगारा कुंभेणं रण्णा निदिवसया आणत्ता समाणा जेणेन साति सातिं गिहातिं तेणेव उवागच्छंति उवागच्छित्ता समनत्तोवगरण पायाओ मिहिलाए रायहाणीए मज्झं मज्झेणं निक्खामंति निक्खमित्ता विदेहस्स जणवयस्स मज्झं मज्झेणं जेणेव कासीजणवए जेणेव बाणरसीनयरी तेणेव उवागच्छंति उवागच्छित्ता अगुजाणं सि साडीसागर्ड मोएन्ति मोएइत्ता महत्थं० जाव गेण्हंति गेण्हित्ता बाणारसीनयरी मज्झं मज्झेणं जेणेव संखे कसीराया तेणेव उवागच्छंति उवागच्छित्ता करयल० 10व एवं अम्हे मिलातो नयरीओ कुंभएणं रन्ना) निव्यिसया आणत्ता समाणा इह हव्वमागतातं इच्छामो णं सामी! तुब्भं बाहुच्छायापरिग्गहिया निब्भया निरुव्विगा सुहं सुहेणं परिवसिउं। तते णं संखे कासीराया ते सुवन्नगारे एवं वदासीकिन्नं तुन्भे देवाणुप्पिया! कुंभएणं रन्ना निव्विसया आणता? तते णं ते सुवन्नगारा संखं एवं वदासी-एवं खलु सामी ! कुंभगस्स रन्नो घूयाए पभावतीए देवीए अत्तयाए मल्लीए कुंडलजुयलस्स संधी विसंघडिए, तते णं से कुंभए सुवन्नगारसेणिं सद्दावेति सद्दावित्ता० जाव निव्विसया आणत्ता,तं एए ण कारणेणं सामी! अम्हे कुंभएणं निदिवसया आणत्ता, तते णं से संखे सुवन्नगारे एवं वदासी-केरिसिया णं देवाणुप्पिया! कुंभगस्सधूया पभावती देवी अत्तया मल्ली वि० तते णं ते सुवन्नगारा संखरायं एवं वदासी-णो खलु सामी ! अन्ना काई तारिसिया देवकन्ना वा गंधव्वकन्नगा वा० जाव जारिसिया णं मल्ली विदेहवररायकन्ना / तते णं से संखे कुंडलजुअलजणितहासे दूतं सद्दावेति जाव तहेव पहारेत्थ गमणाए। (सूत्र-७२) तेणं कालेणं तेणं समएणं कुरुजणवए होत्था / हत्थिणाउरे नगरे अदीणसत्तू नाम राया होत्था० जाव विहरति / तत्थ णं मिहिलाए कुंभगस्स पुत्ते पभावतीए अत्तए मल्लीए अणुजायए मल्लदिन्नए नाम कुमारे० जाव जुवराया याऽवि होत्था। तते णं मल्लदिन्ने कुमारे अन्नया कोडुबियपुरिसे सद्दावेति सद्दावित्ता० गच्छहणं तुन्भे मम पमोदवणंसि एगं महं चित्तसभं करेह अणेग० जाव पञ्चप्पिणंति / तते णं से मल्लदिन्ने चित्तगरसेणिं सद्दावेति सदावित्ता एवं वयासी-तुब्भे णं देवाणुप्पिया ! चित्तसभं हावभावविलासविथ्वोयकलिएहिं रूवेहि चित्तेह चित्तेहिता० जाव पंचप्पिणह। तते णं सा चित्तगरसेणी तह त्तिपडिसुणे ति पडिसुणित्ता जेणेव सयाइं गिहाइं तेणेव उवागच्छंति उवागच्छित्ता तूलियाओ वन्नए य गेण्हिति गेण्हित्ता जेणेव चित्तसभा तेणेव उवागच्छंति उवागच्छित्ता अणुपविसंति अणुपविसित्ता भूमिभागे विरंचंति विरंचित्ता भूमिं सजेंति सज्जित्ता चित्तसभं हावभाव० जाव चित्तेउं पयत्ता याऽवि होत्था / तते णं एस्स चित्तगरस्स इमेयारूवा चित्तगरलद्धी लद्धा पत्ता अभिसमाण्णागया, जस्सणं दुपयस्सवाचउपयस्स वा अपयस्स वा एगदेसमविपासति तस्सणं देसाणसारेण तयाणुरूवं निव्वत्तेति, तएणं से चित्तगरटारए मल्लीए जवणियंतरियाए जालंऽतरेण पायंऽगुटुं पासति / तते णं तस्स पं चित्तगरस्सइमेयावे० जाव सेयं खल ममं मल्लीए वि प्रायंऽगुद्राण
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy