________________ मल्लि 163 - अभिधानराजेन्द्रः - भाग 6 पतिक सारेण सरिसगं० जाव गुणोववेयं रूवं निव्वत्तित्तए, एवं संपेहेति संपेहित्ता भूमिभागं सजेति सज्जित्ता मल्लीएऽवि पायंऽगुट्ठाऽणुसारेण जाव निव्वत्तेति / तते णं सा चित्तगरसेणी चित्तसभं० जाव हावभावे चित्तेति चित्तित्ता जेणेव मल्लदिन्ने कुमारे तेणेव उवागच्छ० जाव एतमाणत्तियं पञ्चप्पिणंति / तए णं मल्लदिन्ने चित्तगरसेणिं सक्कारेइ सकारिता विपुलं जीवियाऽरिहं पीइदाणं दलेइ दलयित्ता पडिविसजेइ / तए णं मल्लदिन्ने अन्नया ण्हाइ / अंतेउरपरियालसंपरिवुडे अम्मधाईए सद्धिं जेणेव चित्तसभा तेणेव उवागच्छति उवागच्छित्ता चित्तसभ अणुपविसइ अणुपविसित्ता हावभावविलासविव्वोयकलियाई रूवाइं पासमाणे पासमाणे जेणेव मल्लीए विदेहवररायकन्नाए तयाणुरूवे णिव्वत्तिए तेणेव पहारेत्थ गमणाए। तएणं से मल्लदिन्ने कुमारे मल्लीए विदेहवररायकन्नाए तयाणुरूवं निव्वत्तियं पासति पासित्ता इमेयारूवे अब्मथिए० जाव समुप्पञ्जित्था-एस णं मल्ली विदेहवररायकन्न त्ति कट्ट लजिए वीडिए विअडे सणियं सणियं पचोसक्कई / तए णं मल्लदिन्नं अम्मधाई पच्चोसक्तं पासित्ता एवं वदासी-किन्नं तुमं पुत्ता ! लज्जिए वीडिए विअडे सणियं सणियं पोसक्का? तते णं से मल्लदिने अम्मधातिं एवं वदासी-जुत्तं णं अम्मो ! मम जेठाए भगिणीए गुरुदेवयभूयाए लज्जणिज्जाए मम चित्तगरणिव्वत्तियं सभं अणुपविसित्तए ? तएणं अम्मधाई मल्लदिन्नं कुमारं व०- नो खलु पुत्ता ! एस मल्ली, एस णं मल्लीविदेह० चित्तगरएणं तयाणुरूवे णिव्वत्तिए। तते णं मल्लदिन्ने अम्मधाईए एयम8 सोचा असुरुत्ते एवं वयासी-केस णं भो चित्तयरए अपत्थियपत्थिए० जाव परिवज्जिए जे णं मम जेट्ठाए भगिणीए गुरुदेवयभूयाए० जाव निव्वत्तिए त्ति कट्ट तं चित्तगरं वज्झं आणवेइ / तए णं सा चित्तगरसेगी इमीसे कहाए लट्ठा समाणा जेणेव मल्लदिन्ने कु मारे तेणेव उवागच्छइ उवागच्छित्ता करयलपरिग्गहियं० जाव वद्धवेइ वद्धावेत्ता एवं वयासी-एवं खलु सामी ! तस्स चित्तगरस्स इमेयारूवा चित्तकरलद्धी लद्धा पत्ता अभिसमन्नागया, जस्स णं दुपयस्स वा० जाव णिवत्तेति तं मा णं सामी ! तुब्भे तं चित्तगरं वज्झं आणवेह। तं तुटभे णं सामी! तस्स चित्तगरस्स अनं तयाऽणुरूवं दंडं निव्वत्तेह / तए से मल्लदिन्ने तस्स चित्तगरस्स संडासगं छिंदावेइ छिंदावेइत्ता निव्विसयं आणवेइ / तए णं से चित्तगरए मल्लदिन्ने णं णिव्विसए आणत्ते समाणे सभंडमत्तोवगरणमायाए मिहिलाओ णयरीओ णिक्खमइ णिक्खमित्ता विदेहं जणवयं मज्झं मज्झेणं जेणेव हत्थिणाउरे नयरे जेणेव कुरुजणवए जेणेव अदीणसत्तू राया तेणेव उवागच्छइ उवागतिस्ता ची क्खेवं करेइ करित्ता चित्तफलग सज्जेइ सजित्ता मल्ली गित पायंऽगुट्ठाऽणुसारेण रूवं णिव्वत्तेइ णिवनिता : छु भइ छुमित्ता महत्थं 3, जाव पाहुडं गेम्हइ नेता णापुरं नयरं मज्झं मज्झेणं जेणेव अदीगस्तू सका। उवागच्छति उवागच्छित्ता तं करयल० जाद वद्धालेद वदाय पाहुडं उवणेति उवणित्ता एवं खलु अहं सामी ! माइलाः:. रायहाणीओ कुंभगस्स रन्नो पुत्तेणं पभावतोए देवाए अतए मल्लदिन्नेणं कुमारेणं निव्विसए आपत्ते समाणे इइ हवा" तं इच्छामि णं सामी ! तुभं बाहुच्छायापरिम्प इo in परिवसित्तए। तते णं से अदीणसत्तू राया तं जिनमरदारय वदासी-किन्नं तुमं देवाणुप्पिया ! मल्लदिण्णणं मा आणत्ते ? तए णं से चित्तयरदारए अदीणसत्तूरायं वदास एवं खलु सामी ! मल्लदिन्ने कुमारे अण्णया कयाई [ .. सद्दावेइ सद्दा (वे) वित्ता एवं वयासी-तुब्भे णं देवाणुपिया। मम चित्तसभं तं चेव सव्वं भाणियव्वं० जाव मा संडास छिंदावेइ छिंदावित्ता निट्विसयं आणवेइ, ते एवं खलु सामी मल्लदिन्नेणं कुमारेणं निव्विसए आणत्ते / तते णं अदो सद राया तं चित्तगरं एवं वदासी-से केरिसए णं देवाणुरियका तु मल्लीए तदाणुरूवे रूवे निव्वत्तिए ? तते णं से ni कक्खंतराओ चित्तफलयं णीणेति णीणित्ता अदीब सारा उवणे इ० त्ता एवं वयासी-एस णं सामी ! पल्लीका तयाणुरूवस्स रूवस्स केइ आगारभावपडोयारे नियलिए खलु सक्का केणइ देवेण वा० जावमल्लीए विदेहरायवरकाणगा तयाणुरूवे रूवे निव्वत्तित्तए / तते णं अदीणसत्तू पडितजगिराहासे दूयं सदावेति सहावित्ता एवं वदासी-तहेव० जानकार गमणयाए। (सूत्र-४३) तेणं कालेणं तेणं समएणं पंचाले जणवए कंपिल्लपुरे जयरे जियसत्तू नाम राथा पंचालाऽहिवई, तस्स णं जितसत्तुरस धारिणीपामोक्खं देविसहस्सं आरोहे होत्था। तत्थ गं मिहिलाए चोक्खा नाम परिवाइया रिउव्वेद० जाव की गिट्रिया याऽवि होत्था / तते णं सा चोक्खा परिवाइयामि ! राईसर० जाव सत्थवाहपमितीणं पुरतो दायर तित्थामिसेयं च सोयघम्मं च आमचे गाणी पण्णवे गाण परू वेमाणी उवदंसेमाणी विहरति / तते ण साकोला परिवाइया अन्नया कयाइ तिदंडं च कंदिर का धाउरत्ताओ यगेण्हइ मेण्हित्ता परिदाइगाऽऽinfi