________________ मल्लि 161 - अभिधानराजेन्द्रः - भाग 6 मल्लि धूवं डहति धूवं डहित्ता पडिबुद्धिं, पडिवालेमाणी पडिवालेमाणी चिट्ठति / तते णं पडिबुद्धी पहाए हत्थिखंधवरगते सकोरंट० जाव सेयवरचामराहिं हयगयरहोहमहया भडगचडकरपहकरेहि साकेयनगरं मझं० णिग्गच्छति णिग्गच्छित्ता जेणेव नागघरे तेणेव उवागच्छति उवागच्छित्ता हत्थिखंधाओ णिग्गच्छति णिग्गच्छित्ता पचोरुहति पचोरुहिता आलोए पणामं करेइ करेत्ता पुप्फमंडवं अणुपविसति अणुपविसित्ता पासति तं एगं महं सिरिदामगंडं / तए ण पडिबुद्धी तं सिरिदामगंडं सुइरं कालं निरिक्खइ निरिक्खित्तातंसि सिरिदामगंडसिजायविम्हए सुबुद्धिं अमचं एवं वयासी-तुमन्नं देवाणुप्पिया ! मम दोचेणं बस्तर गामागर० जाव सन्निवेसाई आहिंडसि रायईसर० जाव गिहाति अणुपविसससि तं अत्थिणं तुमे कहिं चि एरिसए सिरिदामगंडे दिट्ठपुव्वे जारिसरणं इमे पउमावतीए देवीए सिरिदामगंडे ?, तते णं सुबुद्धी पडिबुद्धिं रायं एवं वदासी-एवं खलु सामी ! अहं अन्नया कयाई तुन्भं दोनेणं मिहिलं रायहाणिं गते / तत्थ णं मए कुंभगस्स रन्नो धूयाए पउमावईए देवीए अत्तयाए मल्लीए संवच्छरपडिलेहणगंसि दिवे सिरिदामगंडे दिट्ठपुटवे / तत्सणं सिरिदामगंडस्स इमे पउमावतीए सिरिदामगंडे सयसहस्सलिम कलं ण अग्घति, तते णं पडिबुद्धी सुबुद्धिं अमचं एवं वदासीकेरिसिया णं देवाणुप्पिया ! मल्ली विदेहरायवरकन्ना जस्स णं संवच्छरपडिलेहणयंसि सिरिदामगंडस्स पउमावतीए देवीए सिरिदामगंडे सयसहस्सतिमं पिकलंन अग्घति? तते णं सुबुद्धी पडिबुद्धिं इक्खागुराय एव वदासी-विदेहरायवरकन्नगा सुपइद्वियकुम्मुन्नयचारुचरणा वन्नओ, तते णं पडिबुद्धी सुबुद्धिस्स अमच्चस्स अंतिए एयमढे सोचा णिसम्म सिरिदामगंडजणितहासे दूयं सद्दावेइ सदावित्ता एवं वयासी-गच्छाहि णं तुम देवाणुप्पिया ! भिहिलं रायहाणिं तत्थ णं कुं भगस्स रन्नो धूयं पभावतीए देवीए अत्तियं मल्लिं विदेहवररायकण्णगं मम मारियत्ताए वरेहि जति वि य णं सा सयं रज्जुस्सुका, तते णं से दूर पडिबुद्धिणा रन्ना एवं वुत्ते समाणे हट्ठ० पडिसुणित्ता जेणेव सए गिहे जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छति उवागच्छित्ता चाउग्घंटं आसरहं पडिकप्पावेति पडिकप्पवेत्ता दुरूढे जाव हयगयमहया भडचडगरेणं साएयाओ णिग्गच्छति णिग्गच्छित्ता जेणेव विदेहजणवए जेणेव मिहिला रायहाणी तेणेव पहारेत्थ गमणाए। (सूत्रं 68) ज्ञा०१ श्रु०८ अ०। (अत्र अरहन्नकवक्तव्यता 'अरहण्णय' शब्दे 1 भागे व्याख्याता तत एवावसेया) तेण कालेणं तेणं समएणं कुणाला नाम जणवए होत्था। तत्थ णं सावत्थी नाम नगरी होत्था / तत्थ णं रुप्पी कुणालादितई नाम राया होत्या तस्स णं रुप्पिस्स धूया धारिणीए देवीए का सुबाहुनामं दारिया होत्था / सुकुमालाणिपाया का ": जोव्वर्णणं लावण्णेण य उक्किट्ठा उक्किट्ठसरीरा जाया काय होत्था। तीसे णं सुबाहुए दारियाए अन्नदा चाउम्मानियम जाए याऽवि होत्था / तते णं से रुप्पी कुणालाऽहिवई सुना हुए दारियाए चाउम्मासियमजयणं उवट्टियं जाणति, जाणिता कोडुं बियपुरिसे सद्दावेति सद्दावेत्ता एवं वयासी-एवं सलु देवाऽणुप्पिया ! सुबाहुए दारियाए कल्लं चाउम्मासियमजगए भविस्सति, तं कल्लं तुब्मे णं रायमग्गमोगाढंसि चउक्कंपिका थलयदसऽद्धवन्नमल्लं साहरेह० जाव सिरिदामगंडे ओलइति: तते णं से रुप्पी कुणालाहिवती सुवनगारसेणिं सहावेति सद्दावेत्ता, एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! रायामोगाढं सि पुप्फमंडवंसि णाणाविहपंचवन्नेहिं तंदुलेहिं णगरं आलिहह, तस्स बहुमज्झदेसभाए पट्टयं रएह रएहइत्ता० जाव पञ्चप्पिणंति। तते णं से रुप्पी से कुणालाहिवई हत्थिखंधवरगए चाउरंगिणीए सेणाए महया भड० अंतेउपरपरियालसंपरिबुडे सुबाहुं दारियं पुरतो कट्ट जेणेव रायमग्गे जेणेव पुप्फमण्डवे तेणेव उवागच्छति उवागच्छित्ता हत्थिखधातो पचोरुहति पोरुहित्ता पुप्फमंडवं अणुपविसति अणुपविसित्ता सीहासणवरगए परथामिमहे सन्निसम्ने / ततेणं ताओ अंतेउरियाओ सबाह दारियं पट्टयंसि दुरूहेंति दु०त्ता सेयपीतएहिं कलसेहि पहाणेति २त्ता सव्वालंकारविभूसियं करेंति २त्ता पिउणो पायं वंदिउं उवणेति। ततेणं सुबाहुदारिया जेणेव रुप्पी राया तेणेव उवाच्छति उवागच्छित्ता पायग्गहणं करेति / तते णं से रुप्पी राया सुबाहुं दारिय अंके निवेसेति निवेसित्ता सुबाहुए दारियाए रूवेण य जोव्वणे० जाव विम्हिए वरिसघरं सद्दावेति सद्दावित्ता एवं वयासीतुमं णं देवाणुप्पिया ! मम दोघेणं बहूणि गामागरनगरगिहाणि अणुपविससि, तं अस्थि याइं ते कस्सइ रन्नो वा ईसरस्स वा कहिं चि एयारिसए मज्जणए दिट्ठपुटवे जारिसए णं इमीसे सुबाहुदारियाए मजणए ? तते णं से वरिसधरे रुप्पिं करयल० एवं वयासी-एवं खलु सामी ! अहं अन्नया तुम्भेणं दोघेणं मिहिलं गए, तत्थ णं मए कुंभगस्स रनो धूयाए पभावतीए देवीए अत्तयाए मल्लीए विदेहरायकनगाए मज्जणए दिठे। तस्स णं मजणगस्स इसे सुबाहुए दारियाए मज्जणए सयसहस्सइमं पि कलं न अग्धेति /