SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ मरण 136 - अभिधानराजेन्द्रः - भाग 6 मरण तिहिँ गारवेहिँ रहिओ, होह तिगुत्तो य दंडेहिं / / 16 / / सन्नासु आसवेसु अ, अट्टे रुद्दे अतं विसुद्धप्पा। रागद्दोसपवंचे, निजिणिउं सव्वणोजुत्तो।।१६६।। को दुक्खं पाविजा ? कस्य य दुक्खेहिं विम्हओ हुआ ? / / को वन लभिज्ज मुक्खं ? रागद्दोसा जइ न हुजा ||197|| न वितं कुणइ अमित्तो, सुट्ट विय विराहिओ समत्थो वि। जं दो वि अनिग्गहिया, करंति रागो य दोसो य / / 198|| तं मुयह रागदोसे, सेयं चिंतेह अप्पणो निचं। जं तेहिं इच्छइ गुणं, तं वुक्कह बहुतरं पच्छा / / 166! इह लोए आयासं, अयसं च करेंति गुणविणासं च / पसवंति य परलोए, सारीरमणोगए दुक्खे // 20 // धिद्धी अहो अकजं, जं जाणंतो वि रागदोसेहिं / फलमउलं कडुयरसं, तं चेव निसेवए जीवो // 201 / / तं जइ इच्छसि गंतुं, तीरं भवसायरस्स घोरस्स। तो तव संजमभंडं, सुविहियगिण्हाहि तूरंतो // 202 / / बहुभयकरदोसाणं, सम्मत्तचरित्तगुणविणासाणं / न हुवसमागंतव्वं, रागद्दोसाण पावाणं / / 203 / / जंन लहइ सम्मत्तं, लखूण वि जंन एइ वेरग्गं / विसयसुहेसु य रज्जइ, सो दोसो रागदोसाणां / / 204 / / भवसयसहस्सदुलहे, जाइजरामरणसागरुत्तारे। जिणवयणमि गुणागर ! खणमवि मा काहिसि पमायं / / 205 / / दव्वेहिँ पज्जवेहि य, ममत्तसंगहिँ सुट्ट वि जियप्पा। निप्पणयपेमरागो, जइ सम्म नेइ मुक्खत्थं / / 206 / / एवं कयसलेह, अभितरबाहिरंमि संलेहे। संसारमुक्खबुद्धी, अनियाणोदाणि विहराहि / / 207 / / एवं कहियसमाहिय, तहविह संवेगकरणगंभीरो। आउरपञ्चक्खाणं, पुणरवि सीहाऽवलोएणं / / 208|| नहु सा पुणरुत्तविही, जा संवेगं करेइ मण्णंती। आउरपचक्खाणे, तेण कहा जोइया भुजो // 206 / / एस करेमि पाणमं, तित्थयराणं अणुत्तरगईणं / सव्वेसिंच जिणाणं, सिद्धाणं संजयाणं च / / 210|| जं किचि वि दुचरियं, तमहं निंदामि सव्वभावेणं। सामाइयं च तिविह, तिविहेणकरेमऽणागारं // 211 / / अभितरं च तह बा-हिरं च उवहिं सरीरसाहारं / मणवययकायऽतिकरण-सुद्धोहं मित्ति पकरेमि / / 212 / / बंधपओसं हरिसं, रइमरइं दीणयं भयं सोगं / रागद्दोसविसायं, उस्सुगभावं च पयहामि / / 213 / / रागेण व दोसेण व, अहवा अकयण्णुया पडिनिवेणं / जो मे किंचिवि भणिओ, तमहं तिविहेण खामेमि।।२१४।। सव्वेसुय दव्वेसु य, उवढिओ एस निम्ममत्ताए। आलंबणं च आया, दसणनाणे चरित्ते य॥२१५|| आया पच्चक्खाणे, आया मे संजमे तवे जोगो। जिणवयणविहिविलग्गो, अवसेसविहिं तु दंसेहि।।२१६।। मूलगुण उत्तरगुणा जे मे नाऽऽराहिया पमाएणं / ते सव्वे निंदामि, पडिक्कमे आगमिस्साणं / / 217|| एगो सयं कडाई, आया मे नाणदंसणवलक्खो। संजोगलक्खणा खलु, सेसा मे बाहिरा भावा // 218|| पत्ताणि दुहसयाई, संजोगस्साणुएण जीवेणं / तम्हा अणंतदुक्खं, चयामि संजोगसंबंधं // 219 / / अस्संजममण्णणं, मिच्छत्तं सव्वओ ममत्तं च। जीवेसु अजीवेसु य, तं निंदे तं च गरिहामि / / 220 // परिजाणे मिच्छत्तं, सव्वं अस्सजमं अकिरियं च / सव्वं चेव ममत्तं, चयामि सव्वं च खामेमि / / 221 / / जे मे जाणंति जिणा, अवराहा जेसु जेसु ठाणेसु / ते तह आलोएमि, उपट्ठिओ सव्वभावेणं / / 22 / / उप्पन्ना उप्पणुन्ना, माया अणुमग्गओ निहंतव्वा। आलोयणनिंदणगरि-हणाहिं न पुणो त्ति या बिइयं // 223 / / जह बालो जंपंतो, कञ्जमकजं च उज्जुयं भणइ। तं तह आलोयव्यं, मायं मुत्तूण निस्सेसं // 224 / / सुबहु पि भावसल्लं, आलेएऊण गुरुसगासम्मि। निस्सल्लो संथारं, उवेइ आराहओ होइ॥२२५।। अप्पं पि भावसल्लं, जेणालोयंति गुरुसगासम्मि। धंतं पि सुयसमिद्धा, न हु ते आराहगा हुंति ! / 226 / / न वि तं विसं च सत्थं, दुप्पउत्तो व कुणइ वेयालो। जंतं व दुप्पउत्तं, सप्पु व्व पमायओ कुविओ॥२२७।। जं कुणइ भावसल्लं, अणुद्धियं उत्तमट्ठकालंमि। दुल्लहवोहीयत्तं, अणंतसंसारियत्तं च / / 228 // तो उद्धरंति गारव-रहिया मूलं पुणब्भवलयाणं / मिच्छादसणसल्लं,मायासल्लं नियाणं च // 226 / / कयपावोऽवि मणूसो, आलोइय निंदिय गुरुसगासे। होइ अइरेगलहुओ, ओहरियभरु व्व भारवहो // 230 / / तस्स य पायच्छित्तं-जं मग्गविऊ गुरू उवइस्संति। तं तह अणुचरियव्वं, अणवत्थपसंगभीएणं / / 231 / / दसदोसविप्पमुक्कं , तम्हा सव्वं अमग्गमाणेणं / जं किचि कयमकजं, आलोए तं जहावत्तं / / 232 / / सव्व पाणारंभ, पचक्खामि त्ति अलियवयणं च। सव्वं अदिन्नदाणं, अब्बभपरिग्गहं चेव / / 233 / / सव्वं च असणपाणं, चउव्विहं जा य बाहिरा उवही। अमितरं च उवहिं,जावजीवं वोसिरामि / / 234 / / कंतारे दुडिभक्खे, आयके वा महया समुप्पन्ने /
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy