SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ मरण 132 - अभिधानराजेन्द्रः - भाग 6 मरण शुभाऽध्यवसायी तैर्भक्ष्यमाणोऽप्यमृतादिना तृप्यमाण इव सभ्य सचरेद्वा, तथाऽप्यसौ स्वकृतचेष्टत्वादगा एव / किंभूत इति दर्शयतितत्कृतां वेदना तैरतप्यमानो वाऽध्यासयेद्- अधिसहेत / / 10 // कि च- अचलो यः समाहितः, यद्यप्यसाविङ्गितप्रदेशे स्वतः शरीरमात्रेण चलति ग्रन्थैः सबाह्याभ्यन्तरैः शरीररागादिभिः विविक्तः त्यक्तः सद्धिन्थैिर्वा तथाऽप्यभ्युद्यतमरणाद्न चलजतीत्यचलः, सम्यगाहिन-व्यवस्थापित अङ्गाऽनङ्गप्रविष्टैरात्मानं भावयन् धर्मशुक्लध्यानान्यतरोपेतः 'आयुः धर्मध्याने शुक्लध्याने वा मनो येन स समाहितः , भावचलितेश्चेगितकालस्य' मृत्युकालस्य 'पारगः पारगामी स्यात्, यावदन्त्या उच्छवा- प्रदेशे चक्र मणादिकमपि कुर्यादिति / / 14 / / एतद दर्शयितुमाहसनिःश्वासास्तावत्तद्वि-दध्याद, एतन्मरणविधानकारी सिद्धि; त्रिविष्टपं प्रज्ञापकापेक्षयाऽभिमुखं क्रमणमभिक्रमणम् - संस्तारकाद गमनवा प्राप्नुयादिति, मत भक्तपरिझामरणम् / / साम्प्रतमिङ्गितमरण मित्यर्थः, तथा-प्रतीपं-पश्चादभिमुखं क्रमणं प्रतिक्रमणमागमनिश्लोकार्धादिनोच्यते तद्यथा- 'प्रगृहीततरकं चेदम् प्रकर्षण गृहीततरं मित्यर्थः, नियतदेशे गमनागमने कुर्यादिति यावत्, तथा-निष्पन्नो प्रगृहीततरं तदेव प्रगृहीततरकम्, 'इदमिति' वक्ष्यमाणमिङ्गितमरणग, निषण्णो वा यथासमाधानं भुजादिक सङ्कोचयेत् प्रसारयेद्वा, किमर्थएतद्धि भक्तप्रत्याख्यानात सकाशानियमेन चतुर्विधाहारप्रत्याख्या- मेतदिति चेदर्शयति-कायस्य शरीरस्य प्रकृतिपेलवस्य साधारणार्थ, नादिगितप्रदेशसंस्तारकामात्रविहाराभ्युपगमाच विशिष्टतरधृतिसंहननना- कायसाधारणाच तत्पीडाकृतायुष्कोपक्रमपरिहारेण स्वायुः स्थितिधुपेतेन प्रकर्षण गृह्यत इति, कस्यैतद्भवति? द्रव्यसंयमः स विद्यते क्षयामरण यथा स्यात्, नपुनस्तेषां महासत्त्वतया शरीपीडोत्थापितयस्यासौ द्रविकस्तस्य 'विजानतो' गीतार्थस्य जघन्यतोऽपि नवपूर्व- चित्तस्यान्यथाभावः स्यादिति भावः। ननु च निरुद्धसमस्तकायचेष्टस्य विशारदस्य भवात, नाऽन्यस्येति. अत्रापीङ्गितमरणे यत्संलेखनातृण- शुष्ककाष्ठवदचेतनतया पतितस्य प्रचुरतरपुण्यप्राग्भार ऽभिहित इति, संस्तारादिकमभिहितं तत्सर्वं वाच्यम् / / 11 / / अयमपरो विधिरित्याह- नायं नियमः, संविशुद्धाध्यवसायतया यथाशक्त्याऽऽरोपितभार'अयं स ' इति सोऽयम् 'अपरः' अन्यो भक्तप्रत्याख्यानाद्भिन्न इगित- निर्वाहिणः तत्तुल्य एव कर्मक्षयः अत्राप्यसौ, वाशब्दात् तत्र वा मरणस्य धर्मो' विशेषो 'ज्ञातपुत्रेण वीरवर्द्धमानस्वामिना सुष्टवाहितः- पादपोपगमनेऽचेतनवत्सक्रियोऽपि निष्क्रिय एव, यदि वा-अत्रापि उपलब्धः स्वाहितः, अस्य चानन्तरं वक्ष्यमाणत्वात् प्रत्यक्षासन्नवाचिने- इङ्गितमरणेऽचेतनवच्छुष्ककाष्ठ-वत्सर्वक्रियारहितो यथ पादपोपगमने दमभिधानम्, अनापीङ्गितमरणे प्रव्रज्यादिको विधि सलेखनाच पूर्ववद् तथा सति सामर्थ्य तिष्ठद् / / 15 / / एतत्सामर्थ्याभावे चैतत्कुर्यादित्याहद्रश्या / तथोपकरणादिक हित्वा स्थण्डिल प्रत्यूपेक्ष्यालोचितप्रति- यदि निषण्णम्याऽनिषण्णस्य वा गात्रभङ्गः स्यात् ततः परिक्रामेत् क्रान्तः पञ्चमहाव्रतारूढश्चतुर्विधमाहारंपल्याख्याय संस्तारके तिष्ठति, चक्रम्याद्- यथा नियमिते देशेऽकुटिलया गत्या गताऽऽगतानि कुर्यात्. अयमत्र विशेषः-आत्मवर्ज प्रतिचारम- अगव्यापार विशेषेण जह्यात्- तेनापि श्रान्तः सन् अथवोपविष्टस्तिष्ठत्, 'यथा यतो यथाप्रणिहितगात्र त्यजेत् 'त्रिविधत्रिविधेगे' ति-मनोवाकायः कृतकारितानुमतिभिः इति, यदा पुनः स्थानेनापि परिक्लममियात् तद् यथा-निषण्णो वा स्वव्यापारव्यतिरेकेण परित्यजेत. स्वयमेव चोद्वर्तनपरिवर्तन कायिक- पर्यड्रेण वा अर्द्धपर्यण वोत्कुटुकासनो वा परिताम्यति तदा निषण्णः योगादिकं विधत्ते // 12 // स्यात्, तत्राप्युत्तानको वा पार्श्वशायी वा दण्डायतो वालगण्डशायी वा (33) सर्वथा प्राणिसंरक्षणं पौनःपुन्येन विधेयमिति दर्शयितुमाह- यथासमाधानमवतिष्ठेत् // 16 // हरिएसुन निवञ्जिज्जा, थण्डिलं मुणिया सए। किंचविओसिज्ज अणाहारो, पुट्ठो तत्थऽहियासए।।१३। आसीणोऽणेलिसं मरणं,इंदियाणि समीरए। इंदिएहिं गिलायन्तो, समियं आहरे मुणी। कोलावासं समासज्ज, वितहं पाउरे सए।।१७।। तहा विसे अगरिहे, अचले जे समाहिए।१४|| जओ वजं समुप्पज्जे, न तत्थ अवलम्बए। अभिक्कमे पडिक्कमे, सङ्कचए पसारए। तउ उक्कसें अप्पाणं, फासे तत्थऽहियासए॥१८॥ कायसाहारणऽट्ठाए, इत्थं वाऽवि अचेयणो।।१५।। अयं चा-(मयतरे) त्ततरे सिया, जो एवमणुपालए। परिक्कमे परिकिलन्ते, अदुवा चिट्टे अहायए। सव्वगायानरोहेऽवि, ठाणाओ न वि उन्मभे / / 16 / / ठाणेण परिकिलन्ते, निसीइजा य अंतसो॥१६॥ अयं से उत्तमे धम्मे, पुव्वट्ठाणस्स पग्गहे। हरितानि-दूर्वामुरादीनि तेषु न शयीत, स्थण्डिलं मत्वा शयीत. तथा- अचिरं पडिलेहित्ता, विहरे चिट्ठ माहणे // 20 // स बाह्याभ्यन्तरमुपधि व्युत्सृज्य त्यक्त्वाऽनाहारः सन् स्पृष्टः परीष - 'आसीनः' -आश्रितः, किं तत् ? मरणम्, किं भूतम्, 'अनीहोपसर्गः 'तत्र' तस्मिन् संरतारके व्यवस्थितः सन् सर्वमध्यासयेद् दृशम्' अनन्यसदृशमितरजनदुरध्यवर यम्, तथा तश्च कि अधेिसहेत।।१३।। किंच-सानाहारतया मुनिग्लायमान इन्द्रियः शमिनो कुर्यादिति दर्शयति-इन्द्रियाणीष्टानिष्टस्वविषयेभ्यः सकाशादाभावः शमिता-समता तां साम्यं वा आत्मन्याहारयेद्- व्यवस्थापर्यत - गद्वेपाकरणतया सम्यगीरयेत् - प्रेरयेदिति, कोलाघुण कीटकानाऽऽध्यानोपगतो भूयादिति यथासमाधानमास्ते, तद्यथासङ्कोचन- स्तेणमा-वास: कोलावासस्तमन्तर्पणक्षतमुद्देहिकानिचितं 'या' समानिर्विण्यो हरतादिक.प्रसारयो त निमिण याविशेषादिकामात्य-आगन्तुकत्तदुत्थजन्तराहतमा काभ
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy