________________ मरण 126 - अभिधानराजेन्द्रः - भाग 6 मरण उक्तं च अन्नतरे विरूवरूवे फासे अहियासित्तए, हिरिपडिच्छायणं चऽहं 'पञ्चक्खइ आहार, चउव्विहं णियमओ गुरुसमीवे। नो संचाएमि अहियासित्तए, एवं से कप्पेइ कडिबंधणं धारित्तए। इंगियदेसम्मितहा, चिट्ट पि हु नियमओ कुणइ।।१।। (सूत्र 223) उव्वत्त्इ परिवत्तइ, काइकम्माईऽवि अप्पणा कुणइ। यो भिक्षुः प्रतिमाप्रतिपन्नोऽभिग्रहविशेषादचेलो-दिग्वासाः पर्युषितःसव्वामिह आपणचिअ,ण अनजोगेण धितिबलिओ।।२।। संयमे व्यवस्थितो 'णम्' इति वाक्यालङ्कारे 'तस्य' भिक्षोः एव' मितितचेगितमरणं किम्भूतं किम्भूतश्च प्रतिपद्यत इत्याह-तइङ्गितमरण वक्ष्यमाणोऽभिप्रायो भवति, तद्यथा-शक्तोः म्यहं तृणस्पर्शमपि सोद् सद्यो हितं स यं, सुगतिगमनाविसंवादनात् सर्वज्ञोपदेशाच्च सत्य धृतिसहननाद्युपेतस्य वैराग्यभावनाभावितान्तः करणस्याऽऽगमेन प्रत्यतथ्यम्, तथा रवतोऽपि सत्यं वदितुं शीलमस्येति सत्यवादी, यावजीवं क्षीकृतनारकतिर्यग्वेदनाऽनुभवस्य न मे तृणस्पर्शो महति फलविशेषेऽभ्युयथोक्तानुष्ठानाद्- यथाऽऽरोपित्तप्रतिगाभारनिर्वहणादित्यर्थः, तथा द्यतस्य किञ्चित् प्रतिभासते, तथा-शीतोष्णदंशमशकस्पर्शमधिसोदु'ओजः रागद्वेयरहितः, तथा 'तीर्णः संसारसागरं, भाविनि भूतवदुप मिति, तथा एकतरान् अन्यतरांश्चानुकूलप्रत्यनीकान् विरूपरूपान् चारात्तीर्णवत्ती" इत्यर्थः, तथा 'छिन्ना' अपनीता 'कथ' कथमपि या 'स्पर्शान्' दुःखविशेषानध्यासयितुं-सोढुमिति, किंत्वहं ह्रीः-लज्जा तया 'कथा' रागकथादिका विकथारूपा येन स छिन्नकथंकथः, यदिवा गुप्तप्रदेशस्य प्रच्छादनं हीप्रच्छादनम्, तद्याहं त्यक्तुं न शक्नोमि. एतच 'कथमहमिङ्गितमरणप्रतिमा निर्वहिष्ये' इतयेवंरूपा या कथा सा छिन्ना प्रकृतिलज्जालुकतया साधनविकृतरूपतया वा स्यात्, एवमेभिः कराणैः येन स छिन्नकथकथः, दुष्करानुष्ठानविधायी हि कथंकथी भवति, स तु 'से' तस्य कल्पते-युज्यते'कटिबन्धन' चोलपट्टकं कर्तुम, सच विस्तरेण पुनर्महापुरुषतवान व्याकुलतामियादिति तथा-आसमन्तादतीव इता चतुरङ्गुलाधिको हस्तो दैर्येण कटिप्रमाण इति गणनाप्रमाणेनैकः / ज्ञाता परिच्छिन्ना जीवादयोऽर्था येन सोऽयमातीतार्थः आदत्तार्थो वा, पुनरेतानि कारणानि न स्युः ततोऽचेल एव पराक्रमेत। एतत्प्रतिपादयितुमाहयदिवाअतीताः-सामस्त्येनातिक्रान्ताः अर्थाः प्रयोजनानि यस्य स तथा, अदुवा तत्थ परक्कमंतं भुजो अचेलं तणफासा फुसन्ति उपरतव्यापार इत्यर्थः, तथा-आसमन्तादतीव इतोगतोऽनाद्यनन्ते संसार सीयफासा फुसन्ति तेउफासा फुसन्तिदंसमसगफासा फुसन्ति आतीतः न अतीतः अनातीतः; अनादत्तो वा संसारो येन स तथा, एगयरे अन्नयरे विरूवरूवे फासे अहियासेइ, अचेले लाघवियं संसारार्णवपारगामीत्यर्थः / स एवम्भूत इङ्गितमरणं प्रतिपद्यते, विधिना आगममाणे० जाव सममिजाणिया। (सूत्र-२२४) 'त्यक्त्वा' प्रोज्झय स्वयमेव भिद्यते इति भिदुरं प्रतिक्षणविशरारु 'काय' स एवं कारणसद्भावे सति वस्त्रं विभृयाद् / अथवा नैवासी जिहेति कर्मवशाद गृहीतमौदारिकं शरीरं त्यक्त्पवा, तथा 'संविधूय परीष ततोऽचेल एव पराक्रमेत, तं च तत्र संयमेऽचेलं पराक्रममाणं भूयः-पुनहोपसर्गान प्रमथ्य 'विरुपरूपान्' नानाप्रकारान् सोहा 'कस्मिन् स्तृणस्पर्शाः स्पृशन्ति-उपतापयन्ति, तथा-शीतोष्णदंशमश-कस्पर्शाः सर्वज्ञप्रणीत अगमे 'विसम्भणतया' विश्वासास्पदेतदुक्तार्थाविसंवादा स्पृशन्तीति, तथैकतरानन्यतरांश्च विरूपरूपान् स्पर्शानुदीनधिसहते ध्यवसायेन भैरव-भयानकमनुष्ठानं क्लीवैर्दुरध्यवसमिङ्गितमरणाख्य असावचेलोऽचेललाघवमागमयन्नित्यादि गतार्थ यावत् 'सम्मत्तमेव मनुचीर्णवान् अनुष्ठितवानिति, तच्च तेन यद्यपि रोगातुरतया व्यधायि समभिजाणिय त्ति। तथापि तक्तालपर्यायागततुल्यफलमिति दर्शयितुमाह-तत्राऽपि रोग (26) किंच-प्रतिमाप्रतिपन्न एव विशिष्टमभिग्रहं गृह्णीयात्, तद्यथापीडाहितेङ्गितभरणाभ्युपगमेऽपि, न केवलं कालपर्यायेणेत्यपिशब्दार्थः, अहमन्येषां प्रतिमाप्रतिपन्नानामेव किश्चिद्दास्यामि, तेभ्यो वा ग्रहीष्या'तस्य कालजस्य भिक्षीरसावेव कालपर्यायः, कर्मक्षयस्योभयत्र मीत्येवमाकारं चतुर्भङ्गिकयाभिग्रहविशेषमाहसमानन्वादिति, आह च-'सेवितस्थ वियंतिकारए' इत्यादि पूर्ववद्ग जस्सणं भिक्खुस्स एवं भवइ-अहं च खलु अन्नेसिं भिक्खूणं तार्थम्, इति-बवीमिशवदावधि क्षुण्णार्थाविति विमोक्षाध्ययनस्य षष्ठो असणं वा पाणं वा खाइमं वा साइमं वा आहट्ट दलइस्सामि देशकः समाप्तः। आहडं च साइजिस्सामि ||1|| जस्स णं भिक्खुस्स एवं भवइ (28) साम्प्रतं सप्तमव्याख्या प्रतन्यते-अस्य चायमभिसम्बन्धः अहं च खलु अन्नेसिं भिक्खूणं असणं वा पा०४ आहट्ट दलइइहानन्तरोद्देशके एकत्वभावनाभावितस्य धृतिसंहननताद्युपेतस्येगि- स्सामि आहडं च नो साइजिस्सामि॥२।जस्स णं भिक्खुस्स तमरणमभिहितम्, इह तु सैवैकत्वभावना प्रतिमाभिर्निष्पाद्यते इति एवं भवइ-अहं च खलु असणं वा पा०४ आहट्ट नो दलइस्सामि कृत्वाऽतस्ताः प्रतिपाद्यनते, तथा विशिष्टतरसंहननोपेतश्च पादपोप- आहडं च साइजिस्सामि // 3 // जस्स णं भिक्खुस्स एवं भवइगमनमपि विध्यादित्येतकोत्यनेन सम्बन्धेनायातस्यास्योद्देश- अहं च खलु अन्ने सिं भिक्खूणं असणं वा पा०४ आहट्ट नो कस्यादिसूत्र दलइस्सामि आहडं च नो साइञ्जिस्सामि / / 4 / / अहं च खलु जे मिक्खू अचेले परिवुसिए तस्स णं भिक्खुस्स एवं भवइ- तेण अहाइरित्तेण अहेसाणिजेण अहापरिग्गहिएणं असणेण चाएमि अहं तणफासं अहियासित्तए सीयफासं अहियासित्तए / वा पा०४ अमिका साहम्मियस्स कुजा वेयावडियं करणाए, तेउफासं अहियासित्तए दंसमसगफासं अहियासित्तए एगयरे / अहं वाऽवि तेण अहाइरित्तेण अहेसणिण अहापरिग्गहिएणं