SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ मरण 128 - अभिधानराजेन्द्रः - भाग 6 मरण वा पडिग्गह वा कम्बल वा पायपुंछण वा पाणाइं भूयाई जीवाई सत्ताई समारब्भ समुद्दिरस कीयं पामिचं अच्छेनं अणिसिट्ट आहटु चेएमि।' इत्यादिना गन्थेनेति। तथा-अनन्तरोद्देशके ग्रहणैषणा प्रतिपादिता।" सिया य से एवं वयंतस्स वि परो अभिहडं असणं वा पाणं वा खाइम वा साइमं वा आहटु ढलएजा।" इत्यादिना ग्रन्थेन / (ततो ग्रासेषण वशिष्यते, अतस्ततप्रतिपादक रात्रग 'भोयण' शब्दे पक्षमभागे 1627 पृष्ठे सव्याख्यमुक्तम) (27) तस्य चान्तप्रान्ताशितयाऽपचितमांसशोणितस्यजरदस्थिसन्ततेः क्रियाऽवसीदत्कायचेष्टस्य शरीरपरित्यागबुद्धिः स्यादित्याहजस्स णं भिक्खुस्स एवं भवइ, से गिलामि च खलु अहं, इमंसि समए इमं सरीरगं अणुपुट्वेण परिवहित्तए से अणुपुट्वेण आहारं संवट्टिना / अणु पुव्वेणं आहारं संवट्टिताकसाए पयणुए किचासमाहियचे फलगावयट्ठी उट्ठाय मिक्खू अभिनिवुडच्चे / (सूत्र-२२१) ‘णम्' इति वाक्यालङ्कारे, यरयैकत्वभावनामावितस्य भिक्षोराहारोपकरणलाघवं गतस्य, 'एवं' इति वक्ष्यमाणोऽभिप्रायो, भवति। 'स' इति तच्छब्दार्थे, तच्छब्दोऽपिवाक्योपन्याराार्थे, 'चः शब्दः समुच्चये, खलुः अवधारणे, अह चाऽस्मिन् समये अबसरे संयमावसरे, लायामि' ग्लानिमेव गतो रूक्षाऽऽहारराया तत्समुत्थेन वा रोगेण पीडितोऽतो न शक्नोमि रूक्षतपोभिरभिनिष्टतं, 'शरीरकमानुपा' यथेष्टकालाऽऽयश्यकक्रियारूपया, 'परिवोद' नलालमह क्रियासुव्यापारयितुम, अस्मिनवसरे इदं प्रतिक्षणं शीर्यमाणत्वाच्छरीस्वमिति मत्था, 'स' भिक्षुः, आनुपूर्व्या चतुर्थषष्ठाऽऽचाम्लाऽऽदिकया आहारं 'संवर्तयेत्' संक्षिपेत्, न पुनीदशरांवत्सरसंलेखनाऽऽनुपूर्वीह गृह्यते, ग्लानस्य तावन्मात्रकालरिथतेरभावाद / अतस्तत्कालयोग्ययाऽऽनुपूर्या द्रव्यसंलेखनार्थमाहारं निरुध्यादिति। द्रव्यसलेखनया सलिख्य च यदपरं कुर्यात्तदाहषष्ठाष्टमदशमद्वादशाऽऽदिकयाऽऽनुपूयाऽऽहार, संवय॑कषायान् प्रतनून कृत्वासर्वकाल हि कषायसानवं विधेयं, विशेषतस्तु संलेखनावरारे इत्यतस्तान प्रतनून् कृत्या सम्यगाहिताव्यवस्थापिता अर्चा शरीरं येन स समाहितार्चः नियमितकायव्यापार इत्यर्थः / यदिवा-अचलिश्या सम्यगाहिता-जनितालेश्या येन स समाहितार्चः, अतिविशुद्धाध्यवसाय | इत्यर्थः। यदिवा-अर्चा क्रोधाध्यवसायाऽऽभिका ज्वाला समाहिताउपसमिता अर्चा येन स तथा, पलं कर्मक्षयरूपं, तदेव फलनं तेनाऽऽपदिसंसारभमणरूपायामर्थ:-प्रयोजनलकापदर्थः स विद्यते यरयाऽसौ फलकाऽऽपदर्थी, यदिवा-फलकवद्वारयादिभिरुभयतो बाहालोऽभ्यन्तरतश्चावकृष्टः फलकावकृष्ट इत्येवं विगृह्माऽऽपत्वात ‘फलगावयडी' इत्युक्त, यदिवा-तक्ष्यमाणोऽपि दुर्ववनवास्यादिभिः कषायाभावाया फलकवदवतिष्ठते तच्छीलश्चेति फलकावस्थायी. वासी चन्दनलप इत्यर्थः / स एवम्भूतः प्रतिदिनं साकारभक्तप्रत्याख्याथी बलवति रोगावेगे उत्थाय अभ्युद्यतमरणोद्यगं विधायाऽभिनिवृत्तार्चः शरीरसनतापरहितो धृतिसहननाऽऽद्युपेतो महापुरुषाऽऽचीर्णमार्गानुविधायीडितं मरण कुर्यात्। कथं कुर्यादित्याहअणुपविसित्ता गामं वा णगरं वा खेडं वा कब्बडं वा मडंबं वा पट्टणं वा दोणमुहं वा आगरं वा सन्निवेसं वा नेगम वा रायहाणिं वा तणाई जाइजा, तणाईजाइत्ता से तमायाए एगंतमवक्कमिज्जा, एगतमवकमित्ता-अप्पंडे अप्पपाणे अप्पबीए अप्पहरिए अप्पोसे अप्पोदए अप्पुत्तिंगपणगदगमट्टियमकडासंताणए पडिलेहिय प०(२) पमज्जिय प० (2) तणाई संथरिजा, तणाई संथरित्ता इत्थवि समए इत्तरियं कुज्जा, तं सच्चं सच्चवाई ओए तिन्ने छिन्नकहंकहे आईयटे अणाईए चिचाण भेउरं कायं संविहूय विरूवरूवे परीसहोवसग्गे अस्सिं विस्संभणयाए भेरवमणुचिन्ने तत्थावि तस्स कालपरियाए० जाव अणुगामियं ति बेमि / (सूत्र-२२२) विमोक्षाध्ययने षष्ठ उद्देशकः। ('गाम' यावत 'रायहाणिं' इत्यादिशब्दार्थाः स्वस्चशब्दे) एतष्वेतानि वा प्रविश्य तृणानि याचेत, ततः किमित्याह-रांरतारकाय प्रासुकानि दर्भवीरणाऽऽदिकानि क्वचिद्- गामाऽऽदौ, तृणस्वामिनमशुषिराणि तृणानि याचित्वा स तान्यादाय 'एकान्ते' गिरिगुहादौ, अपक्रमेद्गच्छेत्, एकान्त रहोऽपक्रम्य च प्रासुकं महास्थण्डिल प्रत्युपेक्षते किम्भूत तदर्शयति-अल्पान्यण्डानि कीटिकाऽऽदीनां यत्र तदल्याण्ड तस्मिन्, अल्पशब्दोऽत्राभावे वर्त्तते, अण्डकरहित इत्यर्थः तथा- अल्पा: प्राणिनोद्वीन्द्रियाऽऽदयो यस्मिन तत्तथा, तथा-अल्पानि बीजानि नीवारश्यामाकाऽऽदीनां यत्र तत्तथा तथा-अल्पानि हरित निदूर्वाप्रबाला55दीनि यत्र तत्तथा, तथा-'अल्पावश्याये' अधस्तनपरितनावश्यायविप्रड़-वर्जित, तथा-'अल्पोदके' भौमान्तरिक्षोदकरहिते. तथा'उत्तिङ्गपनकोदकमृत्तिकामर्कटसन्तानरहिते' तत्रोत्तिग:-पिपीलिकासन्तानकः, पनको-भूम्यादावुल्लिविशेषः, उदकमृत्तिकाआचराप्कायाऽद्रीकृता मृत्तिका, मर्कटसन्तानकोलूतातन्तुज लं, तदवम्भूते महास्थण्डिले तृणानि संस्तरेत् / किं कृत्वा ? तत् र थण्डिलं चक्षुषा 'प्रत्युपेक्ष्य' (2) वीप्सया भृशभावमाह। एवं रजोहरणाऽऽदिना प्रमृज्य' (2) अत्रापि वीप्सया भृशार्थता सूचिता सस्तीर्य च तृणा-युचारप्रस्रवणभूमि च प्रत्युपेक्ष्य पूर्वाभिमुखसंस्तारकगतः करतलललाटस्पर्शिघृतरजोहरणः कृतसिद्धनमस्कार आवर्त्तितपञ्चनमस्कारोऽत्रापि समये, अपिशब्दादन्यत्र वा समये, 'इत्वरम्' इति, पादपो गमनाऽपेक्षया नियतदेशप्रचाराभ्युपगमादिङ्गितमरणमुच्यते, न तु पुरित्वरं साकार प्रत्याख्यानम / साकारप्रत्याख्यानस्यान्यस्मिन्नपि काने जिनकल्पिकाऽऽदेरसम्भवात। किं पुनर्यावत्कथिकभक्तप्रत्याख्य नावसर इति / इत्यरं हि रोगाऽऽतुरः श्रावको विधत्ते / तद्यथा-यद्यहमस्माद्रोगात् पञ्चभैरहोभिर्मुकः स्यां ततो भोक्ष्ये, नान्यथेत्यादि। तदेवभित्वरम् इङ्गितमरणं, धृतिसंहननाऽऽदिवलोपेतः स्वकृतत्वग्वर्तनाऽऽदिकियो यावजीवं चतुर्विधाऽऽहारनियमं कुर्यादिति।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy