________________ मरण 122 - अभिधानराजेन्द्रः - भाग 6 मरण मिक्खाए वा गिहत्थे वा, सुव्यए कमति दिवं / / 22 / / शिक्षासमापन्नो, गृहवासेऽपि आस्तां प्रव्रज्यापर्याय इत्यपिशब्दार्थः, 'पिंडोलएव त्ति' वाशब्दोऽपिशब्दार्थः, ततश्च 'पिडिसनाते पिण्ड्यते 'सुव्रतः' शोभनव्रतो, मुच्यते-कुतः ? छविः-त्वक् पर्वाणि च - तत्तद्गृहेभ्य आदाय सनात्यत इति पिण्डः तमवलगति-सेवते पिण्डा- जानुकूर्पराऽऽदीनि छविपर्व तद्योगादौदारिकशरीरमपि छविपर्व ततः, वलगो, यः स्वयमाहाराभावतः परदत्तोपजीवी सोऽपि, आस्तां गृहादि- तदनन्तर च 'गच्छेद्' यायात् यक्षा:-देवाः समानो लोकोऽस्थति मानित्यर्थः / दुःशीलः प्राग्दत, 'नरकात्' स्वकम्मोपस्थापितात सीमन्त- सलोकस्तद्भावः सलाकता यक्षैः सलोकता यक्षसलाकता ताम, इयं च कादेर्न मुच्यते, अन चोदाहरणं तथाविधद्रभकः, तत्र च सम्प्रदायः - देवगतावेव भवतीत्यर्थाद्दवगतिमिति, अननेन च पण्डितमरण'वसरेऽपि "रायगिहे णयरे एगो पिंडोलओ उज्जाणियाए विणिगए जणे भिक्ख / प्रसङ्गतो बालपण्डितमरणमुक्तम् / इति सूत्रार्थः / / 24 / / हिंडइ, ण य तस्स केणइ किंचि दिण्णं, सो तेसिं वेभारपव्वयकडग- (15) साम्प्रतं प्रस्तुतमेव पण्डितमरणं फलोपदर्शनद्वारेणाहसन्निविद्वाण पव्वतोवरि चडिऊण महति महालय सिलं चालेइ, एएसिं अह जे संवुडे भिक्खू-१दुण्हमेगयरे सिया। उवरि पाडमि त्ति रोइज्झाई विच्छुट्टिऊण ततो सिलातो निवडितो सव्यदुकखप्पहीणे वा, देवं वावि महिडिए / / 2 / / सिलातले संचुण्णियसव्वकातोयमरिऊण अप्पइट्टाणे णरए समुष्पन्नो / " 'अथ' इत्युपप्रदर्शन, 'य' इत्यनुद्दिष्टनिर्देशे, 'संवृत' इति पिहितसतर्हि किमत्र तत्त्वतः / सुगतिहेतुरित्याह-'भिक्खाए व त्ति' भिक्षामति मस्ताऽऽश्रवद्वारः, 'भिक्षु' रिति भावभिक्षुः, सचद्वयोरन्यतर:-एकतरः, अकति वा भिक्षादो भिक्षाको, वा विकल्पे, अनेन यतिरुक्तः / गृहे तिष्ठति 'स्यात् भवेद, ययोर्द्वयोरन्यतरः स्यात् तावाह-सर्वाणि-अशेषाणि यानि गृहस्थः सवा, शोभनं निरतिचारतया सम्यग्भावानुगततया च व्रतं-शील दुःखानि-शुतपिपासेष्टवियोगानिष्टसंयोगादीनि तैः प्रकर्षण-पुनरनुत्पपरिपालनात्मकमस्येति सुतः, 'क्रामति' गच्छति 'दिव' देवलोक, त्यात्मकेन हीनो-रहितः सर्वदुःखपहीणः, स्यादिति सम्बन्धः / यदामुख्यतो मुक्तिहेतुत्वेऽपि व्रतपरिपालनस्य दिव कामतीत्यभिधानं सर्वदुःखानि प्रहीणान्यस्येति सर्वदुःखप्रहीणः, आहिताग्यादेराकृतिगजघन्यतोऽपि देवलोकप्राप्तिरिति ख्यापनार्थम, उक्तं हि-"अविरा हिय- णत्वात् निष्ठान्तस्य परनिपातः, स च सिद्ध एव, ततः स वा देवो वा, सामण्णस्स साहुणो सावगरराय जइण्णो / उववातो सोहम्मे, भणितो अपिः सम्भावने, सम्भवति हि संहननादिवैकल्यतो मुक्त्यनवाप्तौ देवोऽपि तेलोक्कदंसीहिं / / 1 / / " अनेन व्रतपरिपालनमेव तत्वतः सुगतिहेतुरि- स्यादिति / कीदृग् ? महती ऋद्धिः-सुखादिसम्पदस्येति महर्द्धिकः / त्युक्तम् / इति सूत्रार्थः / / 2 / / इति सूत्रार्थः / / 25 // (14) यव्रतयोगादहस्थोऽपि दिवंक्रामति तद्वक्तुमाह (16) आह गृह्णीमो देवा वा स्यादिति यत्र चासौ देवो भवति तत्र अगारिसामाइयंगाई, सडी काएण फासए। कीदृशा आवासाः? कीदृशाश्च देवा ? इत्याहपोसह दुहओ पक्खं, एगराइं न हावए / / 23 / / उत्तराई विमोहाई, जुइमंताणुपुव्यसो। अगारिणो-गृहिणः सामायिक-सम्यक्त्वश्रुतदेशविरतिरूपं तस्या- समाइण्णाइ जक्खेहिं, आवासाइ जसंसिणो॥२६॥ ङ्गानि-निःशङ्किताकालाध्ययनाणुव्रताऽऽदिरूपाणि अगारिसामायि- दीहाउया इद्धिमंता, समिद्धा कामरूविणो। काङ्गाति, 'सड्डि त्ति' सूत्रत्वात् अद्धा-रुचिरस्याऽस्तीति श्रद्धवान, अहुणोववन्नसंकासा, भुजो अचिमालिप्पभा॥२७।। मकायेनेत्युपलक्षणत्वान्मनसा वाचा च 'फासइ त्ति' स्पृशति सेवते, 'उत्तरा' उपरिवर्तिनोऽनुत्तरविमानाऽऽख्याः सर्वोपरिवर्तित्वा-तेषा, पोषणं योषः, स चेह धर्मस्य तं धत्त इति पोषधः-आहारपोषधाऽऽदिः, तं विमोहा इव अल्पवेदाऽऽदिमोहनीयोदयतया विमोहाः, अथवा-मोहो 'दुहतो पक्खं ति' तत एव द्वयोरपि सितेतररूपयोः पक्षयोश्चतुर्दशीपूर्णि- द्विधा-द्रव्यतो, भावतश्चाद्रव्यतोऽन्धकारो, भावतश्च मिथ्यादर्शनादिः, मास्यादिषु तिथिषु 'एगराई' ति अपेर्गम्यमानत्वादेकरात्रमपि, उपल- स द्विविधोऽपि सततरत्नोद्योतितत्वेन सम्यग्दर्शनस्यैव च तत्र सम्भवेन क्षणत्वाचैकदि-नमपि, 'न हावए त्ति' न हापयति-न हानि प्रापयति, विगता येषु ते विमोहाः, द्युतिः-दीमिरन्यातिशायिनी विद्यते येषु ते रात्रिग्रहणं च दिवा व्याकुलाया कर्तुमशक्नुवन्ात्रावपि पोषधं कुर्यात, द्युतिमन्तः, 'अणुपुव्वसो त्ति' प्राग्वदनुपूर्वतः क्रमेण विमाहादिविशेषणइह च सामायिकाङ्गत्वेनैव सिद्धेः, यदस्य भेदेनोपादानं तदादरख्याप- | विशिष्टाः, सौधर्मादिषु ह्यनुत्तरविमानावसानेषु पूर्वपूर्वापेक्षया प्रकर्षव-न्त्येव नाश्रमदुष्टमेव, यद्वा-यत एवं गृहस्थोऽपि सुव्रतो दिवंक्रामति अतोऽगारी विमोहत्वाऽऽदीनि, 'समाकीर्णाः' व्याप्ताः, 'यक्षैः देवैः, आ-समन्तातसामायिकाङ्गानिस्पृशेतमोपचंचन हापयेदित्युपदेशपरतया व्याख्येयम् / सन्ति तेष्वित्यावासाः, प्राकृतत्वाच सर्वत्र नपुंसकतया निर्देशः, 'देवास्तु इति सूत्रार्थः // 23 // तत्र 'यशस्विनः' श्लाघान्विताः, 'दीर्घ '-सागरोपमपरिमित-सया प्रस्तुतमेवार्थमुपसंहर्तुमाह आयुरेषामिति दीर्घायुषः, 'ऋद्धिमन्तो' रत्नादिसम्पदुपेतः:, 'समिद्धा' एवं सिक्खासमावन्नो, गिहवासेऽवि सुव्वओ। अतिदीप्ताः 'कामरूपिणः कामः-अभिलाषस्तेन रूपाणि कामरूपाणि मुञ्चति छवि-पव्वाओ, गच्छे जक्ख-सलोगयं // 24 // तद्वन्तः, 'विविधवैक्रियाशक्तयन्विता इत्यर्थः / न चैदनुत्तरेष्व-नुवपन्न 'एवम्' अमुनोतन्यायेन, शिक्षा-व्रतासेवनात्मिकया समापन्नो-युक्तः / विशेषणमिति वाच्यम् ? विकरणशक्तेस्तत्रापि सत्त्वात्। अधुनोपपन्नसङ्का