________________ मरण 121 - अभिधानराजेन्द्रः - भाग 6 मरण मरणमपि आस्तां जीवितमित्यपिशब्दार्थः, 'पुण' कर्मणि शुभे, इत्यस्माद्धातोः ' उणादयो बहुलम्' (पा०३-३-१) इति बहुलवचनादावे यपि पुण्यम, उक्तं हि "पुण कर्मणि निर्दिष्टः, शुभविशेषप्रकाशको धातुरयम् / भावप्रत्यययोगा-द्विभक्तिनिर्देशसिद्धमेतद्रपम् / / 1 / / " सह तन वर्त्तन्त इति सपुण्यास्तेषां न त्वन्येषामपुण्यवता, किं सर्वमपि ? नत्याह-'यथा येन प्रकारेण 'मे' मम, कथयत इति गम्यते, तदित्युपक्षेपः, तत्रोपात्तम अनुश्रुतम् अवधारितं, भवद्भिरिति शेषः, सुष्ठ-प्रसन्न मरणसमयेऽध्यकलुष कषायकालुष्यापगमात, मनः-चतो येषां ते सुप्रसन्नगनस : महागुनयरतेषां ख्यातं स्वसंवेदनतः प्रसिद्धं सुप्रसन्नमनः ख्यात्म्, यद्वा-'सुप्पसन्नहि अक्खाय' अत्रच सष्ठु प्रसन्नैः पापकङ्कापगमनेनात्यन्तनिर्मलीभूतः, शेषतीर्थकृद्भिरिति गम्यते, आख्यातम्। पठ्यते च-'विप्पसण्यमणाघायं ति' तत्र च विशेषेण विविधैर्वाभावनाऽऽदिभिः प्रकारेः प्रसन्ना-मरणेऽप्यपहतमोहरेणुतयाऽनाकुलचेतसो विप्रसन्नाः, तत्सम्बन्धिम्रणमप्युपचाराद्विप्रसन्नं, न विद्यते आघातः तथाविधयतनयाऽन्यप्राणिनामात्मनश्च विधिवत रांलिखितशरीरतया यरिंगरतदनाघात, केषां पुनरिदा? उच्यते-'संयताना' समिति-सम्यग यतानापापापरतानां चारित्रिणामित्यर्थः / 'सीमतो त्ति' आर्षत्त्वावश्यवता श्य इत्यायन: स चेहाऽऽत्मा इन्द्रियाणि वा, वश्यानि विद्यन्ते येषा ते अमी वश्यवन्नः तेषाम् अयमपरः सम्प्रदायार्थ:-'वसति वा साहुगुणेहि पुसीमतः, अमवा वुसीमा-संविग्गा तेसिं ति' एतच्चार्थात् पण्डितमरणमेव, लोऽयमर्थः- यथेतत् राबतानां वश्यवतां विप्रसन्नमनाघातं च सम्भवति, न तथाऽपुण्यप्राणिनाम।"अन्ते समाहिमरण, अभब्यजीवाणपाति ति" वचनात, विशिष्टयोग्यताभाजामेव तत्प्राप्तिसम्भवात्। इति सूत्रार्थः / / 18|| यथा चैतदेवं तथा दर्शयितुमाहन इमं सव्वेसु भिक्खूसुं, ण इमं सव्वेसु गारिसु / नानासीला य गारत्था, विसमसीला य भिक्खुणो |16 'न' इत्यवधारणफलत्वाद्वाक्यस्य नैव 'इदम्' इति पण्डितमरणं, 'सध्वसु भिवरवसुं ति’ सूत्रत्वात सर्वषां भिक्षणा परदत्तोपजीविना बतिनामिति यावर।, किन्तु-केषाञ्चिदेव परोपचितपुण्यानुभाववतां भावभिझूणा, तथा च-गृहस्थानां दुरापास्तमेव, अत एवाऽऽह-नेदं पण्डितमरणं 'सध्वसु गारिसुत्ति' सर्वेषामगारिणां गृहिणा, चारित्रिणामेव तत्सम्भवात्, तथा वे च-तामपि तत्त्वतो यतित्वाद्, उभयत्र विषयसप्तम्यन्ततया वा नयम- यथा चेतदेवं तथापत्तित आह-नाना अनेकविधशीलं तं स्वभावो था येषां ते ननाशीलाः, 'अगारस्था' गृहस्थाः , तेषां हि नेकरूपभेव शील किन्त्वनकभङ्गपावा दनेकविध, देशविरतिरूपस्य तस्यानकधाभिधानात रार्वविरतिरूपस्य च तेष्वसम्भवात्, 'विषगम्' अतिदुर्लक्षतयाऽतिगहनं विसदृशं वाशीलमेषां विषमशीलाः, के ते ? भिक्षवः, न हि सर्वेऽप्यनिदानिनोऽविकलचारित्रिणो वा तत्कालं मियन्तं जिनमतप्रतिपन्ना अपि, तीर्थान्तरीय स्तुदूरोत्सारिता एव, तेषु हि गृहिणस्तावदत्यन्तं नानाशीला एव, यतः केचिद गहाऽऽश्रमप्रतिपालनमेव महाव्रत- | मिति प्रतिपन्नाः, अनरू तु-सप्तशिक्षापदशतानि गृहिणां व्रतमित्याद्यनेकधैव वुवते, भिक्षयोऽप्यत्यन्तं विषमशीला एव, यतस्तेषु केषाश्चित्पश्चयमनियमाऽऽत्मक व्रतमिति दर्शनम्, अपरेषां तु कन्दमूलफलाशितैव इति, अन्येषामात्मतत्त्वपरिज्ञानमेवेति विसदृशशीलता, नच तेषु क्वचिदविकलचारित्रसम्भव इति सर्वत्र पण्डितमरणाभावः / इति सूत्रार्थः / / 16 / / (11) विषमशीलतामेव भिक्षूणां समर्थयितुमाहसंति एगेहिँ भिक्खूहि, गारत्था संजमुत्तरा। गारत्थेहि य सव्वेहिं, साहवो संजमुत्तरा / / 20 / / 'सन्ति' विद्यन्ते एकेभ्यः' कुप्रवचनेभ्या भिक्षुभ्यः 'गारस्थ त्ति' सूत्रत्वादगारस्थाः, संयमेनदेशविरत्यात्मकेनोत्तराः-प्रधानाः संयमोत्तराः, कुप्रवचनभिक्षवो हि जीवाद्यास्तिक्यादपि बहिष्कृताः सर्वथाऽचारित्रिणश्चेति कथं न सम्यग्दृशोदेशचारित्रिणो गृहिणस्तेभ्यः संयमोत्तराः सन्तु ? एवं सत्यगाररथेष्वेव तदस्त्वित्यत आह-'अगारस्थेभ्यश्च सर्वेभ्य' इति अनुमतिवर्ज सर्वोत्तमदेशविरतिप्राप्तेभ्योऽपि साधवः संयमोत्तराः, परिपूर्णसंयमत्वात्तेषाम् / तथा च वृद्धसम्प्रदायः-''एगो सावगो साहुं पुच्छति-सावगाणं साहूणं किमंतर ? साहुणा भण्णति-सरिसवमंदरंतर, ततो सो आउलीहूओ पुणो पुच्छति-कुलिंगीण सावगाण य किमरतं ? तेण भण्णति-तदेव सरिसवमंदर ति, ततो समासासितो, जतो भणिय'देसेक्कदेसविरया, समणाणं सावगा सुविहियाण / जेसिं परपासंडा, सईमवि कल न अग्घति / / 1 // " तदनेन तेषां चारित्राभावदर्शनन पण्डितमरणाभाव एव समर्थितः / इति सूत्रार्थः / / 20 / / (12) ननु कुप्रवचनभिक्षवोऽपि विचित्रलिङ्गधारिण एवेति कथं रोभ्योऽगारस्थाः संयमोत्तराः? अत आहचीराजिणं निगिणिणं, जडीसंघाडिमुंडिणं। एयाइं पिन तायंति, दुस्सीलं परियागतं / / 21 / / चीराणि च-धीवराणि अजिनं च-मृगादिचर्म चीराऽजिनं, 'णिगिणिणं ति' सूत्रत्वान्नाग्य जडित्ति' भावप्रधानत्वान्निर्देशस्य जटित्वं, सङ्घाटीवस्त्ररांहतिजनिता, 'मुंडिणं ति' यत्र शिखाऽपि स्वसमयतश्छिद्यते ततः प्राग्वत, मुण्डित्वम. 'एतान्यपीति' निजनिजप्रक्रियाविरचितवतिवेषरूपाणि लिङ्गान्यपि, किं पुनर्हिस्थ्यमित्यपिशब्दार्थः। किमित्याहनैव त्रायन्ते भवाद् दुष्कृतकर्मणो वेति गम्यते, कीदृशम् ? दुश्शील दुराचाराम, 'परियागयं ति' पर्यायाऽऽगतप्रव्रज्यापर्यायप्राप्तम्, आर्षस्वाद यावारस्यैकस्य लोपः, यद्वा-'दुस्सीलं परियागयं ति' मकारोऽलाक्षणिकः, ततो दुःशीलमेव दुष्टशीलाऽत्मकः पर्यायस्तमागतंदुःशीलपर्यायाऽऽगतं, न हि कषायकलुषचेतसो बहिर्बकवृत्तिरतिकष्टहेतुरपि नरकाऽऽदिकुगतिनिवारणायाऽल, ततो न लिङ्गधारणाऽऽदिविष्टहेतुः / इति सूत्रार्थः / / 21 / / (13) आह-कथं गृहाद्यभावेऽप्यमीषां दुर्गतिरिति ? उच्यतेपिंडोलए व दुस्सीलो, नरगाओ न मुच्चइ।