________________ मरण 120- अभिधानराजेन्द्रः - भाग 6 मरण अमुमेवार्थ व्यक्ती कर्तुमाहसुया मे णरए ठाणा, असीलाणं च जा गती। बालाणं कूरकम्माणं, पगाढा जत्थ वेयणा / / 12 // 'सुय त्ति' श्रुतानि-आकर्णितानि 'मे' इति / मया 'नरके' सीमन्तकादिनाम्नि, कानि? 'ठाणा' इति लिङ्गव्यत्ययेनोत्पत्तिस्थानानि घटिकाऽऽलयाऽऽदीनि येष्वतिसस्पीडिताङ्गादुःखमाकृष्यमाणाः बहिनिष्क मन्।ि जन्तवः, यद्वा-नरके-रत्नप्रभादिनरकपृथिव्यात्मक | स्थानानि सीमन्तकाप्रतिष्ठादीनि कुम्भीवैतरण्यादीनि वा, अथवा स्थानाने-सागगेपमाऽऽदिस्थित्यात्मकानि, तत्किमियताऽपि परितप्यत इत्यत आह.-'अशीलानाम्' अविद्यमानसदाचाराणां या गतिर्नरकाऽत्मिका सान्द्र श्रुतेति सम्बन्धः, कीदृशानाम् ? 'बालानाम् अज्ञानां 'क रकम हिस्त्रमृषाभाषकाऽदीनाम्, कीदृशी गतिरित्याह-प्रगाढा नाम अन्युकाटतया निरन्तरतया च प्रकर्षवत्यो, 'यत्र' यस्यां गतो, वेधन्त इति वदनाः-शीतोष्णशाल्मल्याश्लेषणादयः, तदयमस्याशयःसमें विधानुष्ठानस्रोदृश्येव गतिः। इति सूत्रार्थः / / 12 / / तथातत्थोववाइयं ठाणं, जहा मे तमणुस्सुयं / आहाकम्मेहिं गच्दन्तो, सो पच्छा परितप्पति // 13 // 'तति' नरकेषु उपपाते भवमोपपातिक स्थान स्थितिः 'यथा' येन प्रकारेण, भवतीति शेषः, 'गे' मया तदित्यनन्तरोक्तपरामर्श अनुश्रुतम अबधारित, गुरुभिरुच्यमानामिति शेषः, औपपातिकमिति च बुवतोऽयाथमाशयः-यदि गर्भजत्वं भवेत् भवेदपि तदवस्थायां छेदभेदादिनारकदुःखान्तरम्, औषपातिकत्वे त्वन्तमुहूर्तानन्तरमेव तथाविधवेद- | नादय इति कुतस्तदन्तरसम्भवः? तथा च-'आहाकम्मेहिं ति' आधानमाधाकरणम, आत्मनेति गम्यते, तदुपलक्षितानि कर्माणि, आधाकर्माणि तेः आधाकर्मभिः-स्वकृतकर्मभिः, यद्वा आर्षत्वात, 'आहे ति' आधाय कृत्या, कर्माणीति गम्यते, ततस्तैरेव कर्माभिः, 'गच्छन्' यान, प्रकमान्नरक, यद्वा-'यथा कर्मभिः गमिष्यमाणगत्यनुरूपैः तीव्रतीव्रतराद्यनुभावान्वितर्गच्छंस्तदनुरूपमेव स्थानं, 'स' इति बालः, 'पश्चाद' इत्यायुषि हीयमाने 'परितप्यते' यथा धिङ्नामसदनुष्ठायिनं, किमिदानी मन्दभाग्यः करोमि ? इत्यादि शोचते। इति सूत्रार्थः / / 13 / / अमुमेवार्थ दृष्टान्तद्वारेण दृढयन्नाहजहा सागडिओ जाणं, संमं हिचा महापहं। विसमं मग्गमोतिण्णो, अक्खभग्गम्मि सोयइ // 14 // 'यथा' इत्युदाहरणोपन्यासार्थः / शक्नोति शक्यते वा धान्यादिकमनेन वोदमिति शकटे तेन चरतिशाकटिकः गन्त्रीवाहकः 'जाणं ति' जाननवबुध्यमानः 'समम्' उपलादिरहितं हित्वा' त्यक्त्वा, कम? महाश्चासौ विस्तीर्णतया प्राधान्येन च पन्थाश्च महापथः, ''ऋक्पूरब्धूः पथामनक्षे" (पा०५-४-७४) इत्यकार: समासान्तः, तं 'विषमम्' उपलाऽऽदिसङ्कल मार्ग पन्थानम् 'ओतिण्णे त्ति' अवतीर्णः-गन्तुमुप- / क्रान्तः पठ्यते च-'ओगाढो त्ति तत्र चाऽवगाढ आरूढः प्रपन्नः इति चैकोऽर्थः, अश्नीत नवनीतादिकमित्यक्षोधूः तस्य भङ्गोविनाशः अक्षभन तस्मिन्, पाठान्तरतश्चाऽक्षे भग्ने, शोचते यथा-धिड् मम परिज्ञानं यजानन्नपीथमपायमवाप्तवान् / इति सूत्रार्थः / / 14 / / सम्प्रत्युपनयमाहएवं धम्म विउक्कम्म, अहम्मं पडिवज्जिया। बाले मच्चुमुहं पत्ते, अक्खे भग्गे व सोयइ / / 15 / / 'एव मिति' शाकटिकवत् 'धर्म' क्षान्त्यादिक यतिधर्म सदाचारात्मक वा 'विउक्कम्पत्ति' व्युत्कम्य विशेषेणोल्लङ्चय न धोऽधर्माः नविपक्षेऽपि वर्तते इतिधर्मप्रतिपाक्षः,त-हिंसाऽऽदिक 'प्रतिपद्य' अभ्युपगम्य 'बालः' अभिहितरूपः / मरण-मृत्युस्तस्य मुखमिव मुखं मृत्युमुखं - मरणगोचरं 'प्राप्ता' गतः, किमित्याह-अक्षे भग्न इव शोचति, किमुक्तं भवति? यथा-अक्षभङ्गे शाकटिकः शोचति, तथाऽयमपि स्वकृत फर्भणामिहेव मरणान्तिकवेदनात्मक फलमनुभवन्नात्मानमनुशोचति, यथा हा किमेतजनताऽपि मयैवमनुष्ठितम्। इति सूत्रार्थः / / 15 / शोचनानन्तरं च किमसौ करोतीत्याहतओ से मरणं तम्मि, बाले संतस्सई भया। अकाभमरणं भरई, धुत्ते वा कलिणा जिण ||16|| 'तत' इति आतकोत्पत्तौ यच्छोचनमुक्तं तदन्तरं 'से इति स मरणमेवान्तो मरणान्तस्तस्मिन्, उपस्थित इति शेषः, 'बलो' रागाधाsकुलितचित्तः 'संत्रस्यति' समुद्विजते विभजीति थावत्, कुतः ? 'भयात्' नरकगतिगमनसाध्वसाद, अनेनाकाम त्वमुक्त, स च किमेवविधात भरणाद्विमुच्यते? उत नेत्याह अकामस्य-अनिच्छतो मरणमकाममरण तेन, सूत्रे चार्षत्वाद् द्वितीया, 'मियते' प्राणांस्त्यजति, क इच कीदृशः सन् ? 'धूर्त इव' द्यूतकार इव, वाशष्ठदस्योपमार्थत्वात्, 'कलिना' एकेन, प्रकमात् दायेन, जितः सन्नात्मानं शोचति, यथा ह्ययमेकेन दायेन जितः सन्नात्मानं शोचति तथाऽसावपीत्वरैर्विपाककरभिः सङ्कलेशबहुलैर्मनुजमोगैर्दिव्यसुख हारितः शोचन्नेव म्रियते। इति सूत्रार्थः / / 16 / / प्रस्तुतमेवार्थ निगमयितुमाह - एयं अकाममरणं, बालाणं तु पवेइयं / इत्तो सकाममरणं, पंडियाण सुणेह मे / / 17 / / 'एतद् अनन्तरमेव दुष्कृतकर्मणां परलोकाद्विभ्यतां यन्मणामुरु (दिकाममरणं, बालानामेव, तुशब्दस्यैवार्थत्वात, 'प्रवेदितं' प्रकर्षण प्रतिपादितं, तीर्थकृदणधराऽऽदिभिरिति गम्यते। पछि मरणप्रावनार्थमाह-'इत्ता त्ति' इतः-अकाममरापदनन्तरं सकाममरण पण्डिताना सम्बन्धि ' शृणुत' आकर्णयत 'मे' मम, कथयत इत्युपस्कारः / इति सूत्रार्थः / / 17 / / यथाप्रतिज्ञातमाहमरणं पि सपुण्णाणं, जहा मे तमणुस्सुयं / विप्पसण्णभणाघायं, संजयाणं बुसीमओ।।१८।।