________________ मरण 117- अभिधानराजेन्द्रः - भाग 6 मरण ध्यतामभिदधति अहं तु मन्दमतित्वान्न तथा वर्णयितुं ज्ञम इन्य भप्रायः / स्वां चतुर्दशपूर्वित्वेऽपि यातुर्दशपर्युपादानं तलेयामपि पटर थानपतितत्वन शेपमहात्म्यक्कापनपरमदुष्टमेव / भाष्यगाथा वा द्वारगथाद्वयादारभ्य लक्ष्यन्त इति प्रेर्यऽनवकाश एवा इति गाथार्थः / / 233 / / (10) इहेव प्रशस्ताऽप्रशस्तमरणविभागमाहएगंतपसत्था तिणि इत्थ मरणा जिणेहँ पण्णत्ता। मत्तपरिण्णा इंगिणि, पाउदगमणं च कमजिटुं / / 234 / / एकान्तेन-नियमेन प्रशस्तानि-श्लाध्यानि, 'त्रीणि त्रिसङ्ख्यानि, 'अ' एतेष्वनन राभिहितेषु, मरणेषु मरणानि, 'जिनेः' केवलिभिः, 'प्रज्ञाप्तानि' प्ररूपितानि / तान्येवाऽऽह-भक्तपरिज्ञा, इङ्गिनी, 'पायवगमणं च' इति। पादपोपगमने च। इदमाये त्रयं किमकरूपम् ? इत्याहक्रमेग-परिपाट्या ज्येष्ठम् - अतिशयप्रशस्यं क्रमज्येष्ठ. यथोत्तरं प्रधानमिति भावः / शेषमरणान्यपि यानि प्रशस्तानि तेषामत्रैवान्तभावः / इतराणि कानिचित कश्चित् प्रशस्तानि, अपराशि तु सर्वथैवाऽप्रशस्तानि / इतति गाथार्थः / / 234 / / इह च येनाऽधिकारस्तदाहइत्थं पुण अहिगारो, णायव्वो होइ मणुअमरणेणं / मुतुं अकाममरणं, सकाममरणेण मरियव्वं / / 235 / / 'अत्र' एतेषु मरणेषु, पुन्नःशब्दो वाक्योपन्यासार्थः अधिकारी, ज्ञातव्यो भवति मनुजमरागन / किमुक्तं भवति? मनुष्य भवसम्भविना पण्डितभरणाऽदिना, तान्येव प्रत्युपदेशप्रवृत्तेः / सम्प्रत्युक्तार्थसंक्षेपद्वारे-- | णो प्रदेशसर्वस्वगाह-मुक्त्वा अकारमरणं बालमरणाऽऽद्यमप्रशस्तम, 'सकाममरणेन' भक्तपरिज्ञाऽदिना प्रशस्तन, गर्तव्यम, इति गाथार्थः / / 235 / / गता नामानेष्पन्ननिक्षेपः। सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीय, तधेदम् - अण्णवंसि महोहंसि, एगे तरइ दुरुत्तरं / तत्थ एगे महापण्णे, इमं पण्हमुदाहरे / / 1 / / अर्णो -जलं विद्यते यासावर्णवः "अर्णसो लोपश्च" (पा०५-२- | 106 वार्निकम इति वप्रत्ययः सकारलोपश्च, स च द्ररयतः जलधिः, भावतश्च- संसारः एतस्मिन् कीदृशि? महोहरि ति महानाधः-प्रवाही द्रव्यतो - जलसम्बन्धी भावतस्तु-भवपरम्पराऽऽमकः, प्राणिनामत्यन्तमाकुलीकरणहेतुः चरकाऽऽदिमतसमूहो वा यस्मिन् स महोधः तस्मिन, महत्वं च-उभयत्रा गाधतया अदृष्टपरपारतथा च मन्तव्यम्। तत्र किम ? इन्याह-'एफ' इति / असहायो रागद्वेषाऽऽदिसहभावटिरहितो, गौप्रतिभाऽदिरित्यर्थः / 'तरति' परं परमाप्नोति, तत्कालापक्षया वर्तमाननिर्देशः। दुरुत्तरं ति विभतिथ्यत्ययाद्दुरुत्तरे दुःखेनोत्तरितु शक्ये, दुरुतरमिति क्रिया विशेषणं वा, न हि यथाऽसी तरति तथाऽपरैर्गुरुकर्मभिः सुखेनैव तीर्यते अत एव 'एक इति' सङ्ख्यावचनो वा, एक एव-जिनमतप्रतिपन्ना नतु चरकाऽऽदिमताऽकुलितचेतसोऽन्ये तथा तरितु मीशत इति।' मवेति' गौतमाऽऽदौ तरणप्रवृत्तेः, 'एक' इति तथाविध तीर्थकर नामकर्मोदयादनुत्तरावामविभूतिरद्वितीयः / किमुक्त भवति? तीथकरः स ह्येक एव भरते सम्मवतीति। 'महापण्णे त्ति' महतीनिरावरणतया अपरिमाणा प्रज्ञा केवलज्ञानाऽत्मिका संवित् अस्येति महाप्रज्ञः / स किम् ? इत्याह-'इभम' अनन्तरवक्ष्यमाणं हृदि विपरिवर्तमानतया प्रत्यक्ष प्रक्रमात्तरणोपायम्, 'पट्टति' स्पष्टम्- असन्दिग्धम् / पठ्यते च -'पण्हं ति' पृच्छयत इति-प्रश्नम्, प्रष्टव्यार्थरूपम् ‘उदाहरे त्ति' भूत लिट , तत उदाहरेद्- उदाहृतवान्। पठ्यते च-'अण्णवंसि माहेवंसि, एगे तिण्णे दुरुत्तर' इति / अत्र सुब्ब्यत्यये विशेषः, ततश्चअर्णवाद महौघाद् दुरुत्तरात् तीर्ण इव तीर्णः-तीरप्राप्त इति योगः, एको धातिक साहित्यरहितः, 'तत्रेति सदेवमनुजायां परिषदि, एकःअद्वितीयः, सच तीर्थकृदेव, शेष प्राग्वत् / इति सूत्रार्थः / / 1 / / यदुहाहृतवांस्तदेवाऽऽहसन्ति मेए दुवे ठाणा, अक्खाया मारणंतिया। अकाममरणं चेव, सकाममरणं तहा / / 2 / / सन्तीति प्राकृतत्वात् वचनव्यत्ययेन स्तः-विद्येते, 'इमे' प्रत्यक्षे, चः पूरणे, पठ्यते च- सति मए त्ति स्तएते, मकारोऽलाक्षणिकः, एवमन्यत्राऽपि यत्र नोच्यत तत्र भावनीयम्। 'द्वे' द्विसङ्खये तिष्ठन्त्यनयार्जन्तव इति स्थाने 'आख्याते' पुरातनतीर्थकृद्भिरपि कथिते. अनेन तीर्थकृत परस्पर वचनाऽच्याहतिरुपदर्शिता / ते च कीदृशे ? मारणं तिए त्ति' मरणमेव अन्तोनिजनिजाऽऽयुषः पर्यन्तो मरणान्तः तस्मिन् भवे मारणान्तिके, त एव नामत उपदर्शयति- 'अकाममरणम्' उक्तरूप, अनन्तरवक्ष्यमाणरूपं च, वक्ष्य माणापेखया चः समुच्चये, एवेति पूरणे, 'सकाममरणम्' उक्तरूप वक्ष्यमाणस्वरूपं च तथा। इति सूत्रार्थः / / 2 / / केषां पनरिदं कियत्कालंच? इत्यत आहदालाणं अकामं तु, मरणं असतिं भवे। पंडियाणं सकामं तु, उक्कोसेण सतिं भवे // 3 // बाला इथ बालाः सदसद्विवेकविकलतया तेषाम् 'अकामं तु त। तुशब्दस्यैवकारार्थत्वात् अकाममेव मरणम्, असकृद्- वारंवार भवेत, ते हि विषयाभिष्वङ्गतो मरणमनिच्छन्त एव मियन्ते, तत एव च भवाऽटवीमटन्ति / 'पण्डिमानां चारित्रवता' सह कामेन-अभिलाषेण वर्तते इति सकाम सकाममिव सकामं मरणं प्रति असंत्रस्ततया, तथात्व चोत्सवभूतत्वात तादृशां मराणस्य / तथा च वाचक:-"सञ्चिततपोधनाना, नित्य व्रतनियमसंयमरतानाम् / उत्सवभूतं मन्ये, मरणमनपराधवृतीनाम॥१॥" न तुपरमार्थनः तेषां सकाम सकामत्वं, मरणाभिलाषास्याऽपि निषिद्धत्वात् / उक्तं हि-''मा मा हु विचिंतेजा, जीवामि चिरं मरामि य लहु ति / जइ इच्छसि तरिउ जे, संसरमहोदहिमपार // 1 // " इति। तुः पूर्वीपेक्षया विशेषद्योतकः, तच्च 'उत्कर्षेण उत्कर्षोपलक्षित, केवलिसम्बन्धीत्यर्थः / अ केवलिनो हि संयमजीवितं दीर्घमिच्छेयुरपि, मुक्त्यवाप्तिरितः स्यादिति / केवलिनस्तु तदपि नेच्छन्ति, आस्ता भवजीवितमिति / तन्मरणास्योत्कर्षेण सकामता, सकृद्' एकवारमेव भवेद्, जघन्येन तु शेषचारित्रिणः सप्ताऽष्ट वा वाराम् भवेदित्याऽऽकूतम् / इति सूत्रार्थः / / 3 / /