________________ वीर 1385 - अभिधानराजेन्द्रः - भाग 6 वीर नाम वाणियगो, तस्स धर भगवं अतीयओ, तस्स य मित्तो खरगो नाम वेज्जो, ते दो विसिद्धत्थस्स घरे अच्छति, सामी भिक्खस्स पविट्ठो वाणियओ वंदति थुणति य, वेज्जो तित्थगरं पासिऊण भणति- अहो भगवं सव्वलक्खणसंपुण्णो किं पुण ससल्लो, ततो सो वाणियओ संभतो भणति-पलोएहि कहिं सल्लो? तेण पलोएतेण दिट्टो कण्णेसु, तेण वाणियण भण्णइ-गीणेहि एवं महातवस्सिस्स पुण्ण होहिति त्ति, तव दि मज्झ वि। भगति-निप्पडिकम्मो भगव नेच्छति, ताहे पडियरावितो जाव दिट्ठो उजाणे पडिम ठिओ, ते ओसहाणि गहाय गया, तत्थ बगवं तेल्लदोणीये निबजाविओ मक्खिओ य पच्छा बहुएहि मणूसेहि जंतिओ अकतो य, पच्छा, संडासतेण गहाय कड्डियातो, तत्थ सरुहिराओ सलागाओ अछियाओ, तासु य अंछिज्जतिसु भगवता आरसिय, ते य मणूसे उप्पाडित्ता उढिओ, महाभेरवं उज्जाणं तत्थ जायं, देवकुलं च, पच्छा संरोहणं ओसह दिन्नं, जेण ताहे चेव पउणो, ताहे वंदित्ता खामेत्ता य गया। सव्वेसु किर उवसग्गेसु कयरे दुव्यिसहा ? उच्यते-कडपूयणासीयं कालचक एवं चेव सल्लं निक्कड्डिज्जतं, अहवा-जहण्णगाण उवरि कडपूयणासीर, मज्झिमगाण उवरि कालचक्क, उनोसगाण उवरि सल्लुद्धण्णं / एवं गोवेणारद्धा उक्सग्गा गोवेण चेव निहिता। गोवो अहो सत्तमि पुढविं गओ। खरतो सिद्धत्थो य देवलोग तिव्वमवि उदीरयंता सुद्धभावा। आव० 1 अ01 (25) उपसर्गसहनानन्तरं वीरस्य श्रमणत्वम् - तए णं समणे भगवं महावीरे अणगारे जाए, इरियासमिए भासासमिए एसणासमिए आयाणभंडमत्तनिक्खेवणासमिए उच्चारपासवणखेलसिंघाणजल्लपारिट्ठावणियासमिए मणसमिए वयसमिए कायसमिए मणगुत्ते वयगुत्ते कायगुत्ते, गुत्ते गुत्तिदिए गुत्तबंभयारी अकोहे अमाणे अमाए अलोभे संते पसंते उवसंते परिनिव्वुडे अणासवे अममे अकिंचणे छिन्न-गंथे। सू०(१६x) 'तए णं समागे भगवं महावीरे' यत एव परीषहान् सहते ततः, 'ण' वाक्यालङ्कारे, श्रमणो भगवान महावीरः 'अणगारे जाए' अनगारो जातः, किंविशिष्टः-इरिआसमिए' ईयर्या-गमनागमनं तत्र समितः-सम्यक प्रवृत्तिमान 'भासासमिए' भाषायां समितः 'एसणासमिए' एषणायां द्विचत्वारिंशदोषवर्जिताया भिक्षाया ग्रहणे सम्यक्प्रवृत्ति 'भासासमिए' भाषायां समिाः 'एसणासमिए' एषणायां द्विचत्वारिंशद्दोषवर्जिताया भिक्षाया ग्रहणे सम्यकप्रवृत्तिमान् ‘आयाणभंडमत्तनिक्खेवणासमिए' आदाने ग्रहणे, उपकरणादेरिति ज्ञेयम्, भाण्डमात्रायाः वस्त्राद्युपकरणजातस्य, यदा-भाण्डस्य वस्त्रादेम॒न्मयभाजनस्य धा, मात्रस्य च, समितः प्रत्यवेक्ष्य-प्रमाय॑ मोचनात् 'उचारपांसवणखेलसिंघाणजल्लपारिठ्ठाव णियासमिए, उच्चारःपुरीषं, प्रश्रवणम्-मूत्र. खेलोनिष्ठीवनं, सिडधानो-नासिकानिर्गत श्लेष्म, जल्लो-देहमलः एतेषां यत् परिष्ठा पनंत्यागरतत्र समितः-सावधानः, शुद्धस्थण्डिले परिष्ठापनात् / एतच अन्त्यसमितिद्वयं भगवतो भाण्ड सिवानाद्यसम्भवेऽपि नामाऽखण्डनार्थमित्थमुक्तम्, एवम् ‘मणसमिए' मनसः सम्यक् प्रवर्तकः 'वयसमिए' वचसः सम्यक् प्रवर्तकः 'कायसमिए' कायस्य प्रवर्तकः ‘मणगुत्ते' अशुभपरिणामान्निवर्तकत्वात् मनसि गुप्तः वयगुत्ते एवं वचसि गुप्तः कायगुत्ते' काये गुप्तः 'गुत्ते गुत्तिदिए' अत एव गुप्तः, गुप्तानि इन्द्रियाणि यस्य सः गुप्तेन्द्रियः 'गुत्तबंभयारी' गुप्तं वसत्यादिनववृत्तिविराजितम् एवंविध ब्रहाचर्य चरतीति गुप्तब्रह्मचारी 'अकोहे अमाणे अमाए अलोभे' क्रोधरहितः मानरहितः भायारहितः लोभरहितः 'संतो' शान्तोऽन्तर्वृत्त्या 'पसंते' प्रशान्तो बहिर्वृत्त्या उवसंते' उपशान्तोऽन्तर्बहिश्चोभयतः शान्तः, अत एव परिनिव्वुडे' परिनिर्वृतः- सर्वसन्तापवर्जितः 'अणासर्वे' अनाश्रवः पापकर्मबन्धरहितः हिंसाद्याश्रवद्वारविरतेः 'अममे' ममत्वरहितः 'अकिंचणे' अकिञ्चनः, किञ्चनं-द्रव्यादि तेन रहितः 'छिन्नगंथे' छिन्नःत्यक्तो हिरण्यादि ग्रन्थो येन स तथा / कल्प०१ अधि० 6 क्षण। ("निरुवलेवे'' इत्यादीनि भगवतः विशेषणपदानि 'णिरुवलेव' शब्दे चतुर्थभागे 2115 पृष्ठे गतानि) से अपडिबंधे चउविहे पण्णत्ते, तं जहा-दव्वओ, खित्तओ, कालओ, भावओ / दव्वओ सचित्ताचित्तमीसि एसु दव्वेसु / खित्तओ गामे वा, नयरे वा, अरन्ने वा, खित्ते वा, घरे वा, अंगणे वा, नहे वा / कालओ समए वा, आवलिआए वा, आणपाणुए वा, थोवे वा, खणे वा, लवे वा, मुहुत्ते वा, अहोरत्ते वा, पक्खें वा, मासे वा, ऊऊ वा, अयणे वा, संवच्छरे वा, अन्नयरे वा, दीहकाल संजोए। भावओ-कोहे वा, माणे वा मायाए वा,लोभे वा, भएवा, हासे वा, पिज्जे वा, दोसे वा, कलहे वा, अब्भक्खाणे वा, परपरिवाए वा, अरहरई वा, मायामोसे वा, मिच्छादंसणसल्ले वा, तस्स णं भगवंतस्स नो एवं भवइ।। (सू० 116x) 'सेयपडिबंधे चउत्विहे पण्णत्ते' स च प्रतिबन्धः चतुर्विधः प्रज्ञप्तः 'तं जहा' तद्यथा 'दव्वओ खित्तओ कालओ भावओ' द्रव्यतः क्षेत्रतः कालतः भावतश्च 'दव्वओ सचित्ताचित्तमीसिएसु दट्वेसु' द्रव्यतस्तु प्रतिबन्धः सचिताऽचित्तमिश्रितेषु द्रव्येषु, सचित्तवनितादि, अचित्तम्- आभरणादि, मिश्र-सालङ्कार वनितादि, तेषु तथा 'खित्तओ गामे वा क्षेत्रतः क्वापि ग्रामे वा 'नयरे वा' नगरे वा 'अरण्णे वा' अरण्ये वा खित्ते वा' क्षेत्रं - धान्यनिष्पत्तिस्थानं तत्र वा 'खले वा' खलंधान्यतुषपृथक्करणस्थानं, तत्र वा 'घरे वा' गृहे वा अंगणे' अङ्गणं-गृहाग्रभागस्तत्र वा 'नहे वा' नभः -- आकाशं तत्र वा, तथा 'कालओ समए वा' कालतः -- समय:सर्वसूक्ष्मकालः उत्पलपत्रशतवेधजीर्णपट्टशाटिकापाटनादि-दृष्टान्तसाध्यस्तत्र वा 'आवलियाए वा' आवलिका-आसख्यातसमयरूपा 'आणपाणुएवा' आनप्राणी-उच्छ्वासनिःश्वासकालः 'थोवेवा' स्तोकःसप्तोच्छवासमानः 'खणे वा' क्षणे घटिषष्ठभागे या 'लवे वा' लवः-स