________________ वीर 1386 - अभिधानराजेन्द्रः - भाग 6 वीर प्सस्तोकमानः 'मुहुत्ते वा' मुहुर्तः–सप्तसप्ततिलवमानः 'अहोरत्ते वा, पक्खे वट्टमाणस्स,जे से गिम्हाणं दुचे मासे चउत्थे पक्खे वइसाहसुद्धे वा, मासे वा, उऊ वा, अयणे वा, संवच्छरे वा' अहोरात्रे वा, पक्षे वा, तस्स णं वइसाहसुद्धस्स दसमीपक्खेणं पाईणगामिणीए छायाए मासे वा, कतौ वा, अयने वा, संवत्सरे वा 'अण्णयरे वा दीहकालसंजोए' पोरिसीए अभिनिवट्ठाए पमाणपत्ताए सुव्वएणं दिवसेणं विजएणं अन्यतरस्मिन् वा दीर्घकालसंयोगे, युगपूर्वाङ्ग पूर्वादौ 'भावओ' भावतः- मुहुत्तेणं जंभियगामस्स नगरस्स बहिआ उज्जुबालिआए नईए 'कोहे वा, माणे वा, मायाए वा, लोभे वा, भए वा, हासे वा' क्रोधे वा, तीरे वेयावत्तस्स चेइअस्स अदूरसामंते सामागस्स गाहावइस्स माने वा, मायायां वा, लोभे वा, भये वा, हास्ये वा, 'पिज्जे वा, कलहे कट्ठकरणंसि सालपायवस्स अहे गोदोहिआए उकुडि-अनिसिवा, अब्भक्खाणे वा' प्रेम्णि वा, रागे वा, द्वेष-अप्रीती, कलहे-वाग्युद्धे, जाए आयावणाए आयवेमाणस्स छटेणं भत्तेणं अपाणएणं अभ्याख्याने-मिथ्याकलङ्कदाने, 'पेसुन्ने वा, परपरिवाए वा पैशून्ये- हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं झाणंतरिआए वट्टमाणस्स प्रच्छन्नदोषप्रकटने, परपरिवादे विप्रकीर्ण परकीयगुणदोषप्रकटने अणं ते अणुत्तरे निव्वाघाए निरावरणे क सिणे पडिपुन्ने 'अरइरई वा, मायामोसे वा' मोहनीयोदयाचित्तोद्वेगः- अरतिः, रतिः- केवलवरनाणदंसणे समुप्पन्ने / / 120|| मोहनीयोदयाचित्तप्रीतिस्तत्र, मायया युक्ता मृषा मायामृषा तत्र 'तस्स णं भगवंतस्स' तस्य भगवतः ‘अणुत्तरेणं नाणेणं' अनुत्तरेण'मिच्छादसणसल्ले वा' मिथ्यादर्शनं मिथ्यात्वं, तदेव अनेकदुःख- अनुपमेन ज्ञानेन 'अनुत्तरेणं दंसणेण' अनुपमेन दर्शनेन 'अणुत्तरेणं हेतुत्वाच्छल्यं मिथ्यादर्शनशल्यं, तत्र 'तस्सणं भगवतस्स नो एवं भवई' चारित्तेणं अनुपमेन चारित्रेण 'अणुत्तरेण आलएणं' अनुपमेन आलयेन तस्य भगवतः एवं पूर्वोक्तस्वरूपेषुद्रव्यक्षेत्रकालभावेषु कुत्रापि प्रतिबन्धो स्त्रीषण्डादिरहितवसतिसेवनेन 'अणुत्तरेण विहारेणं अनुपमेन विहारेण, नैवास्तीति। देशादिषु भ्रमणेन 'अणुत्तरेणं विहारेणं' अनुपमेन विहारेण, देशादिषु से णं भगवं वासावासं वजं अट्ठगिम्हहेमंतिए मासे गामे एगराइए भ्रमणेन 'अणुत्तरेणं वीरिएणं' अनुपमेन वीर्येण-पराक्रमेण 'अणुत्तरेणं नगरे पंचराइए वासीचंदणसमाणकप्पे समति-णमणिलेट्ठकंचणे अज्जवेणं' अनुपमेन आर्जवं-मायाया अभावस्तेन 'अणुत्तरेणं मद्दवेणं' समसु हदुक्खे इहपरलोगअप्पडि बढे, जीवियमरणे अ अनुपमेन, मार्दवं-मानाऽभावस्तेन 'अणुत्तरेण लाघवेणं' अनुपमेन, निरवकंखे, संसारपारगामी कम्मसत्तुनिग्घा यणट्ठाए अन्भुट्ठिए लाघवं द्रव्यतः अल्पोपधित्वं, भावतो गौरवायत्यागस्तेन 'अणुत्तराए एवं च णं विहरइ / (सू०११६x) खतीए' अनुपमया क्षान्त्या-क्रोधाऽभावेन अणुत्तराए मुत्तीए' अनुपमया 'से णं भगवं' स भगवान् 'वासावास वज्ज' वर्षावासश्चतुर्मासी तां मुक्त्या , लोभाऽभावेन 'अमुत्तराए गुत्तीए' अनुपमया गुप्त्या, लोभाऽवर्जयित्वा अट्ट गिम्हहेमतिए मासे' अष्टौ ग्रीष्महेमन्तसम्बन्धिनो मासान् भावेन अणुत्तराए गुत्तीए' अनुपमया गुप्त्या, मनोगुप्त्यादिकया 'अणुत्त'गामे एगराइए' ग्रामे एकरात्रिकः, एकरात्रिवसनस्वभावः 'नगरे पंचराइए' राए तुट्टीए' अनुपमया तुष्ट्या-मनःप्रसच्या 'अणुत्तरेणं सचसंजमतवनगरे पञ्चरात्रिकः, पुनः किंविशिष्टः- 'वासीचंदणसमाणकप्पे' वासी- सुचरिय' अनुपमेन-सत्य, संयमः-प्राणिदया, तपो-द्वादशप्रकारम् एतेषा सूत्रधारस्य काष्टच्छेदनोपकरणं, चन्दनं प्रसिद्ध, तयोर्द्वयोर्विषये समान- यत्सुचरणं सदाचरणं तेन कृत्वा 'सोवचियफलनिव्वाणमग्गेणं' सोपचयंसङ्कल्पस्तुल्याध्यवसायः, पुनः किं विशिष्टः -- 'समतिणमणिलेटुकंचणे' पुष्ट फलं मुक्तिलक्षणं यस्य एवंविधो यः परिनिर्वाणमार्गो रत्नत्रयरूपस्तेन, तृणादीनि प्रतीतानि नवरं लेष्टु:-पाषाणः, समानि तुल्यानितृणमणिलेष्टु- एवमुक्तेन सर्वगुणसमूहेन 'अप्पाणं भावेमाणस्स' आत्मनां भावयतो काञ्चनानि यस्य स तथा 'समसुदुक्खे' समे सुखदुःखे यस्य स तथा 'दुबालस संबच्छराई विइक्कताई द्वादश संवत्सरा व्यतिक्रान्ताः, ते 'इहपरलोगअप्पडिबद्धे इहलोके परलोके च अप्रतिबद्धः, अत एव चैवम्एक षण्मासक्षपणं, द्वितीयं षण्मासक्षपणं पञ्चदिनन्यून, नवचतुर्मास'जीवियमरणे निरवकंखे' जीवितमरणयोर्विषये निरवकाङ्गो वाञ्छा- क्षपणानि, द्वे त्रिमासक्षपणानि, षद्विमासक्षपणानि, द्वे सार्द्धकमासरहितः 'संसारपारगामी' संसारस्य पारगामी 'कम्मसत्तुनिग्घायणट्ठाए' क्षपणे, द्वादश मासक्षपणानि, द्वासप्ततिः पक्षक्षपणानि, भद्रप्रतिमा कर्मशत्रुनिर्घातनार्थम्, 'अब्भुट्टिए' अभ्युत्थितः- सोद्यमः ‘एवं च णं दिनद्वयमाना, महाभद्रप्रतिमा दिनचतुष्कमाना, सर्वतोभद्रप्रतिमा विहरइ' एवम् अनेन क्रमेण भगवान् विहरति-आस्ते / / 11 / / दशदिनमाना, एकोनत्रिंशदधिकं शतद्वयं षष्ठाः, द्वादश अष्टमाः, तस्स णं भगवंतस्स अणुत्तरेणं नाणेणं, अणुत्तरेणं दसणेणं, एकोनपञ्चाशदधिक शतत्रयं पारणानां, दीक्षादिनम् 1 / ततश्चेदं जातम् अणुत्तरेणं चरित्तेणं, अणुत्तरेणं आलएणं, अणुत्तरेणं विहारेणं, - ''बारसचेव यः वासा, मासा छच्चेव अद्धमासंच। वीरवरस्स भगवओ, अणुत्तरेणं वीरिएणं, अणुत्तरेणं, अज्जवेणं, अणुत्तरेणं मद्दवेणं, एसो छउमत्थपरिआओ / / 1 / / '' इदं च 'तेरसमरस संवच्छरस्स' अणुत्तरेणं लाघवेणं, अणुत्तराए खंतीए, अणुत्तराए मुत्तीए, त्रयोदशस्य संवत्सरस्य 'अंतरा वट्टमाणस्स' अन्तरा वर्तमानस्य' जे अणुत्तराए गुत्तीए, अणुत्तराए तुट्ठीए, अणुत्तरेणं सबसंजमतवसुच- से गिम्हाणं योऽसौ ग्रीष्मकालस्य 'दुच्चे मासे चउत्थे पक्खे द्वितीयो रिअसोवचिअफलनिव्वाणमग्गेणं, अप्पाणं भावमाणस्स दुवालस मासश्चतुर्थः पक्षः 'वइसाहसुद्धे' वैशाखस्य शुद्धपक्षः 'तस्स णं संवच्छराइं विइक्कं ताई। तेरसमस्स संवच्छरस्स अंतरावेसाहसुद्धस्स दसमी पक्खेणं' तस्य वैशाखशुद्धस्य दशमीदिवसे