SearchBrowseAboutContactDonate
Page Preview
Page 1400
Loading...
Download File
Download File
Page Text
________________ वीर 1376 - अभिधानराजेन्द्रः - भाग 6 वीर कादवसेयः, तचेदम् ततो चरिमं दो मासियपारणयं बाहिं पारेता कालाय ताहे तुभ पडिस्सओ डज्झउ / ते भणंति-तुम्हाणं भणिएण अम्हे न नाभ सण्णिवेसंगओ गोसालेण सम, तत्थ भगवं सुण्णघरे पडिम ठिओ, डज्झामो, ताहे सो गतो साहइ सामिस्स-अज्ज मए सारंभा सपरिग्गहा गोसालोऽवि तस्स दारपहे ठिओ। तत्थ सीहो नाम गामउ(कु)डपुत्तो समणा दिट्ठा, तं सव्वं साहइ / ताहे सिद्धत्थेण भणियं ते पासावचिज्जा विजुमईए गोट्ठीदासीए समतं चेव सुण्णघरं पविट्टो, तत्थ तेण भण्णइ- साहबो, न ते डझंति / ताहे रत्ती जाया, ते मुणिचंदा आयरिया बाहिं जइ इत्थ समणो वा माहणो वा पहिको वा कोई ठिओ सो साहउ जा उवरसगरस पडिमं ठिआ, सो कूवणओ तदिवस सेणीए भत्ते पाऊण अन्नत्थ वचामो, सामी तुहिकओ अच्छइ, गोरालोऽवि तुहिक्कओ, वियाले एइ, मत्तेल्लओ जाव पासेइ ते मुणिचंदे आयरिए, सो चितेइ-एस ताणि अच्छित्ता णिग्गयाणि / गोसालेण सा महिला छिका, सा भणति चोरो ति, तेण से गलए गहिया, ते निरुस्सासा कया, न य झाणाओ एस एत्थ कोइ, तेण अभिगंतूण पिट्टिओ, एस धुत्तो अणायारं करें ताणि कंपिआ, ओहिणाणं उप्पण्णं आउंच णिट्टिअं, देवलोअं गया। तत्थ देच्छंतो अच्छइ / ताहे सामि भणइ-अहं एक्किलो पिट्टिजामि, तुम्भे ण अहासन्निहिएहिं वाणमंतरेहिं देवेहि महिमा, कया, ताहे गोसालो बाहिं वारेह / सिद्धत्थो भणइ-कीस सीलं न रक्खसि ? किं अम्हेऽवि ठिओ पेच्छइ, देवे उब्वट्टते निव्वयंते आ सो जाणइ-एस इज्झइ सो तेसिं आहण्णामो? कीस वा अतो न अच्छसि, ता दारे ठिओ। ततो निग्गंतूण उवस्सगो साहेइ सामिस्स, एस तेसिं पडिणीयाण उवस्सओ डज्झइ, सामी पत्तकालयं गओ, तत्थ वि तहेव सुण्णघरे ठिओ, गोसालो तेण सिद्धत्थो भणई-नतेसि उवरसओ डज्झइ, तेसि आयरियाणं ओहिणाणं भएणं अंतो ठिओ, तत्थ खंदओ नाम गामउडपुत्तो अप्पिणिचियादासीए उप्पण्ण-आउयं च णिहियं, देवलोगं गया, तत्थ अहासन्निहिएहिं वाणमतदत्तिलियाए समं महिलाए लजंतो तमेव सुण्णघरं गओ, तेऽवि तहेव रेहिं देवेहि महिमा कया, ताहे गोसालो बाहि ठिओ पिच्छइ, ताहे गओत पदेसं, जाव देवा महिम काऊण पडिगया ताहे तस्स त गंधोदगयास पुच्छंति, तहेव तुहिक्का अच्छंति, जाहे ताणि निग्गच्छति ताहे गोसालेण पुप्फवासं च दटूण अब्भहिअं हरिसो जाओ। ते साहुणो उवढेइ-अरे हसिय। ताहे पुणोऽवि पिट्टिओ, ताहे सामि खिसइ-अम्हे हम्मामो, तुब्भे तुब्भे न याणह, एरिसगा चेव बोडिया हिंडह, उद्वेह, आयरियं कालगयं न वारेह, किं अम्हे तुम्हे ओलग्गामो ? ताहे सिद्धत्थो भणति- तुम पिन याणह ? सुवह रत्तिं सव्वं ताहे ते जाणंति--सचिल्लओ पिसाओ, अप्पदोसेण हम्मसि, कीसतुंड न रक्खेसि ? रत्तिं पि हिंडइ ताहे तेऽवि तस्स सद्देण उडिआ, गया आयरियस्स सगासं मुणिचंद कुमाराए, कुँवणय चंपरमणिज्जउज्जाणे। जाव पेच्छति कालगये। ताहे ते अधिति करेइ अम्हेहिंणणाया आयरिया चोराएँ चारि अगडे, सोम जयंती उवसमेइ॥४७७।। कालं करेंता, सोऽवि चमढेत्ता गओ। ततो भगवं चोरागं सन्निवेसं गओ, पदानि--मुनिचन्द्रः कुमाया कूपनयः चम्परमणीयोद्याने चौराया तत्थ धारिय त्ति काऊण उड्ढवालगा अगडे पक्खिविज्जति, पुणो य चारिकोऽगडे सोमा जयन्ती उपशामयतः / पदार्थः कथानकादवसेयः, उत्तारिजंति, तत्थ पढ़म गोसालो सामी न, ताव तत्थ सोमा-जयन्तीओ तचेदम्- "ततो भगवं कुमारायं नाम सण्णिवेसं गओ, तत्थ चंपरमणिज्जे नाम दुवे उप्पलस्स भगिणीओ पासावचिजाओ जाहे न तरंति संजमं उजाणे भगवं पडिभ ठिओ। इओ य पासावचिज्जो मुणिचंदो नाम थेरो काउं ताहे परिवाइयत्त करें ति, ताहिं सुयं-एरिसा केऽवि दो जणा बहुस्सुओ बहुसीसपरिवारो तम्मि सन्निवेसे कूवणयस्स कुंभगारस्स उड्ढवालएहि पक्खिविनंति, ताओ पुण जाणंति-जहा चरिमतित्थगरो सालाए ठिओ। सो य जिनकप्पपडिमं करेइ सीसं गच्छे ठवेत्ता, सो य पध्वइओ, ताहे गयाओ, जाव पेच्छंति, ताहिं मोइओ. ते उज्झंसिआ सत्तभावणाए अप्पाणं भावेति-"तवेण सत्तेण सुत्तेण, एगतेण बलेण य। अहो विणस्सिउकामेति, तेहिं भएण खमाविया महिया य। तुलणा पंचहा बुत्ता, जिणकप्पं पडिवज्जओ / / 1 / / ' एआओ भावणाओ, पिट्ठी चंपा वासं, तत्थ चउम्मासिएण खमणेणं। ते पुण सत्त भावणाए भावेति, सा पुण "पढमा उवस्सयम्मि, वितिया, कयंगल देउलवरिसे, दरिद्दथेरा य गोसालो // 478|| बाहिं ततिय चउकम्भि। सुण्णघरम्मिचउत्थी, तह पंचमिआ मसाणम्मि ततो भगवं पिट्ठीचंपं गओ, तत्थ चउत्थं वासारत्त करेइ, तत्थ सो ||1||" सो बितियाए भावेइ / गोसालो सामि भणइ–एस देसकालो चउम्मासिय खवणं करें तो विचित्तं पडिमादीहिं करेइ, ततो बाहिं पारित्ता हिंडामो। सिद्धत्थो भणइ-अज्ज अम्ह अन्तरं, पच्छा सो हिंडतो ते पासा- कयंगलंगओ, तत्थ दरिद्वथेरा नाम पासंडत्था समहिला सारंभा सपरिगहा, वचिओ पासति, भणतिय- के तुडभे? ते भणति-अम्हे समणा निग्गथा, ताण वाडगस्स मज्झे देवउलं, तत्थ सामी पडिमं ठिओतदिवसं चफुसिअं सो भणति अहो निग्गथा, इमो भे एत्तिओ गंथो, कहिं तुब्भे निग्गंथा ? सो सीयं पडति / ताणं च तद्दिवसं जागरओ, ते समहिला गायंति, तत्थ अप्पणो आयरियं वण्णेइ-एरिसो महप्पा, तुब्भे एत्थ के ? ताहे तेहिं गोसालो भणति- एरिसोऽवि नाम पासंडो भण्णइ सारंभो समहिलो य। भण्णइ-जारिसे तुमं तारिसो धम्मायरिओऽपि ते सयं गहीयलिंगो, ताहे सव्वाणि य महाणि गायति, वायंति य। ताहे सो तेहि णिच्छूढो, सो तहिं सो रुट्ठो अम्ह धम्मायरिय सवह त्ति; जइममधम्मायरियस्स अस्थि तवो | ___ माहमासे तेण सीएण सतुसारेण अच्छइ सकुइओ। तेहिं अणुकंपतेर्हि पुणोऽवि
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy